________________
त्रयोदशः सर्गः
२३३
किंवा
दार्विति उताहो अयं दारुप्राकारः, अहो रथकट्या रयसमूहः, किं वाश्वीयम अश्ववृन्दम्, वारिधिवेला, श्वित् किं वा इयं परिखा, किमु अहो कि सौधाः गृहाः कथम्भूता: १ जालोल्लासितधूपाः गोद्गीर्णधूमणः, किं नमन्ति किमुदगिलन्ति के ? मेघाः, कान् ? नीलान्मैवान् कथम्भूताः सन्तः ! श्वेताः शुभ्रा इति शशके स इति ॥ ५ ॥
निर्बद्धोच्चैरावतमुच्छीकरसेकं
3
दृष्ट्वास्योच्चैरावणतुङ्ग द्विपशालम् 1 जाता चेतस्यम्बुदबन्दीगृहशङ्का पुण्योपाचा किं प्रभुशक्तिर्न करोति ॥ ६ ॥
निर्चति-जाता का ? अम्बुदवन्दीगृहशा मेघानां कारागृहभ्रान्ति छ ? चेतसि । कस्य ? अस्य हनुमतः, कथम् ? उच्चैरतिशयेन किं कृत्वा ? पूर्व दृष्ट्वा आलोक्य, किम् ? रावणतुङ्गद्विपशालं द्विपानां शाला द्विपशा हस्तिशालं तुझें च द्विपशालं तुद्वपशालं रायस्य तत् तुङ्गद्विपशाले रावणद्विपशालम्, कथम्भूतम् ? उच्छीकरसेकभू कभी शीकराणां शुण्डान्मुक्तजलकणानां रोकी यत्र तदुच्छीकरको पुननिदोन्रावतम् उच्चश्चासावैरावत उच्चैरावतः निर्वशः उच्चैरायतो यत्र तन्निर्वोच्चैरावतम् युक्तमेतत् पुण्त्रीपात्ता प्रभुशक्तिः किं न करोति ? अपि तु सर्व करोत्येव ।
भारतीय:- जाता, का ? अभ्युदवन्दी गृहशङ्का के ? अस्य श्रीशैलनाम्नो दूतस्य चेतसि किं कृत्वा ? पूर्वं दृष्ट्वा, किम् ? उच्चैरावणंतुङ्ग द्विपशालम् उश्च्चोन्नता ऐरावणवत्सुङ्गाः ये द्विपात्तेषां शाब्य यत्र तत् कथम्भूतम् ? उच्छोकर सेवम्, पुनर्निर्बद्धोच्चैरावतम्, इरावत्यां भवा ऐरावता हस्तिनः उच्चाश्च ते ऐरावताश्च उच्चैरावताः निर्वद्धा आलयनिता उच्चैरावता यत्र तत् शेषं पूर्ववत् ॥६॥
"
दयालबन्धेन किशोरानेवं ह्येतैः संप्रति पीडामपि नीतैः ।
दम्यन्तेऽन्ये स्वाम्युपकारैर्न तु नाथा जात्यस्येत्थं वृत्तिरुदात्तेति स मेने ||७||
,
दृति मेने अमंस्त, कोऽसौ ? सः, कथम् ? इति दस्यन्ते, के कर्मतापन्नाः १ अन्ये शत्रवः, कर्त्तभिः १ एतैः किशोरैः, कथम् १ एवं स्वदमनप्रकारेण कैः कृत्वा १ स्वाम्युपकारैः, कथम् १ संप्रति सांप्रतम्, कथम् ? हि स्फुटम् कथम्भूतैरपि १ दम्यन्ते पीडां नीतैरपि केन कृत्वा १ श्रृङ्खलबन्धेन किं कृत्वा पूर्व मेने सः १ दृष्ट्वा, कान् १ किशोरान् अवबालकान् कथम्भूतान् ? दम्यान् कथम् ? इत्थमनेन प्रकारेण न तु ते पुनर्दम्यन्ते, के ? नाथाः प्रभवः, कैः १ एतैः युक्तमेतत् जायते का ? वृत्तिर्वर्तनम् कस्य ? जायस्य जातिसमुद्भवस्य कथम्भूता १ उदाचा उत्कटा ||७||
"
उद्यत्कक्षा गोपुरशालध्वजमाला मत्तालम्बालम्बनबाला समृदङ्गाः । तस्याधावत्तुङ्गतुरङ्गावबभासे राजन्यानां कन्दुकभूमिर्नगरी वा ||८||
क्या यह लकड़ीका परकोटा है या रथोंकी विशाल पंक्ति है ? क्या यह अश्वसेना है या समुद्र तट है अथवा परिखा है ? जालियोंसे धुआं निकालते हुए विशाल भवन हैं अथवा श्वेत मेघ नील नील जलराशिका चमन कर रहे हैं ? इस प्रकारसे वह सन्देह में पड़ गया था ॥ ५॥
राजकी ऊँची हस्तिशाला में ऐरावत के समान हाथी बँधे थे तथा वे अपनी सूँड़ों से जलविन्दु बरसा रहे थे । इसको देखकर ही हनुमानको मन ही मन ऐसा लगा था कि चह मेघोंका कारावास है। पूर्व पुण्यसे प्राप्त प्रभुता क्या नहीं करती है [ इरावतीमें उत्पन्न तथा सूँड़से पानी उछालते हुए ऐरावत हाथी सदृश बड़े बड़े हाथियोंकी शाला ( उच्चैरावणतुंगद्विपशाला ) को देखकर दूत श्रीशैलको मनही मन ऐसा है ] ॥६॥
सकल में बाँधकर वशमें किये गये तथा सिखाये गये बच्चा घोड़ोंको देखकर उस हनुमान या श्रीशैलके मनमें यह विचार हुआ था - इस समय इस प्रकारसे कष्ट दिये जानेपर भी स्वामीका कार्य करने के लिए तत्पर इन घोड़ोंके द्वारा बाद में शत्रु भी इसी प्रकार पराजित किये जायेंगे । फलतः यह उदात्त परम्परा इनकी आतिका ही गुण है ॥७॥
३०