________________
त्रयोदशः सर्गः स श्रीशैलोदीर्णवलेन प्रजिहानः स्थित्यादौत्यनाम निरूडं हरिणोक्तः । वैदेह्यथं योजयतैको व्यवसायं तक्षः स्थानमरातेरभियातः ॥१॥
स इति-स: श्रीशैलो हनूमान् अभियातः, उद्दिश्य गतवान् , किम् ? तत् आ विद्वदनाप्रसिद्ध स्थानं लङ्कारल्य पुरम् , कस्य ? अराते रावणस्य, कथम्भूतम् ! दूरक्षः, दुष्टानि रक्षांसि गक्षसा यत्र तत् , कथम्भूतो. भियातः ? एक: एकाकी, पुनः कथम्भूतः ? इरिणा लक्ष्मणन उक्तः, किं कुर्वता ? व्यवसायं निश्चयं योजयता प्रेरयता, किमर्थम् ? वैदेह्यर्थ विदेहानगरी तस्याम्भवा, अथवा विदेहो राजा तस्यापत्यं स्त्री वैदेही तदर्थम् सौतानिमित्तमित्यर्थः, किं कुर्वाणः १ प्रजिहानः प्राप्नुवन् , किं तत् ? त्यनाम हनुमानित्यभिधानम् , कथग्भूतम् ? निरूढम आबालागोपालविख्यातम् , छ ? स्थित्यादौ उत्पत्तिकालमारभ्य, कथम्भूतेन हरिणा ? अदीर्णरलेन पुष्टसामध्येन ।
___ भारतीयः नाम अभियातः, कोऽसौ ? स एकः श्रीशैलः श्रीशेलनामधेयः कश्चित् पुमान , किम् ? तहलोकप्रसिद्ध स्थानं राजगृहाख्यं पुरम् , कस्य ? अरातेर्जरासंधनामधेयस्य शत्रोः, किं कुर्वन् ! दौत्यं दूतकर्म प्रजिहाना, कथम्भूतं दौत्यम् ! स्थित्या निरूदं रूढिमत , कथम्भूतः सन् ? हरिणा नारायणेन उक्तः, कथम्मूतेन हरिणा ? अदीर्णबलेन प्रौढप्रौद्धिमता पुनः कथम्भूतेन ? वै स्फुटं देह्यर्थ पुरुषार्थ व्यवसायमुद्यम योजयता, कथम्भूतः श्रीशैल: ? दूरचो दुःखेन गाति "
दुर्ग राष्ट्र तीर्थमरण्यं व्रजमायञ्जानशत्रोश्चारमबुद्धः स्वयमन्य। स स्वीकुर्वन्कृत्यमकृत्यं व्युपजाः स्थाने स्थानं स्वप्नमपीच्छन्प्रयतोऽभूत् ॥२॥
दुर्गमिति-स श्रीशैलः प्रयतः प्रयत्नपरः अभूदजनिष्ट, किं कुर्वन् ? आयन् आगच्छन् , कि तत् ? दुर्ग' तथा राष्ट्र तथा तीर्थ तथा अरण्यं तथा बज घोषम् , किं कुर्वन् ? शत्रोः रिपोः चारं गतिं जानन् , कथम्भूतः ! अन्यैरपरैः स्वयमात्मना अबुद्धः अज्ञातः, किं कुर्वन् ? कृत्यं भेद्यम् अथवा अकृत्यमभेद्यममात्यादिकं व्युपजापैः सामादिभिः प्रयोगैः स्वीकुर्वन् उररीकुर्वन् , पुनः किं कुर्वन् ? स्थाने निरुपद्रवे प्रदेशे स्थिति तथा स्वप्नमपिनिद्रां चेच्छन् ।॥२॥
अध्वान्तेऽसौ चेतसि वैरं प्रतिबन्धज्ञाता नीतेः संप्रतिमातामहतापम् । कुर्वन्धैर्येणावजितं तद्रि पुजातं साम्नायोज्य स्वामिनि सर्वसहमेयः ॥३॥
वैदेहीके उद्धार के लिए अपने पूर्ण पुरुषार्थका प्रयोग करते हुए, प्रकृष्ट सामर्थ्यवान लक्ष्मणके द्वारा कहे गये, वृष्टिके प्रारम्भसे ही त्यत् (हनूमान ) नामके विख्यात धारक वह पवनसुत दुष्ट राक्षसोंसे भरे शत्रु रावणकी पुरीको अकेले ही चल दिये थे [पुरुषार्थके लिए पूर्ण प्रयत्नशील प्रबल बलशाली कृष्णके द्वारा प्रेरित कोई एक श्रीशैल नामके सजन परिस्थितियों के कारण अत्यन्त नियमबद्ध दूतके कार्यके भारको लेकर अत्यन्त अरक्षित शत्रु जरासंधकी राजधानी राजगृहको चल दिये थे] ॥१॥
वह किले, राष्ट्र, घाटों या तीयों, चना, आभीर पल्लियों को पार करता जाता था। शत्रुके गुप्तचरोंकी गतिविधिपर दृष्टि रखता था तथा शत्रुओंके लिए वह अक्षात था, फोड़ने योग्य अथवा स्वामिभक्त शत्रुके लोगोंको साम, आदिके उपायोंसे वशमें करता हुआ, सुरक्षित स्थानपर रुकता तथा सोता हुआ वह श्रीशैल अपने दूत कर्ममें पूर्णरूपसे जुट गया था ॥२॥
1. सर्गेऽस्मिन्मत्तमयूर वृत्तम् ।