________________
द्वादशः सर्गः
२२९ सुरोगनरेन्द्राणां पूज्यम् , किं कुर्वन्भिव रत्नत्रयं वृद्धिं निन्ये । इच्छनिव, कि कत्तुम् ! कत्तु विधातुम् , किम् ? रुच्यं भूषणम् , कस्याः ? सिद्धेः मुक्तिललनाया इति ॥४९॥ तथाचार्य चर्यापरिणतमुपाध्यायमखिल
श्रुतोपाध्यायं तं बहुविधतपःसाधनपरम् । स्तुवे साधु साधु स्थितिजननिरोधव्यतिकरं
सदा पश्यत्प्राहुखितयमिदमेव त्रिपुरुषम् ॥५०॥ तथेति-तथा द्वयोरर्हसिद्धयोरासारूपतया स्तवनाकारण स्तुवे तवाम, फम् ! आया सूरिम् , कथम्भूतम् ? चर्यापरिणतं चर्याज्ञानदर्शनचरणतपोवीर्याचाराः पञ्च, चयाभिः परिणतस्तं चर्यापरिणतं पश्चाचारेषु अज्ञानवासनावासितान्तःकरणसया जलतैलवदुपय्युपरि वर्तमानं जनं परिणामयंतगात्मस्वरूपोपलाधिलब्धमित्यर्थः । तथा स्तुवेऽहम् , कम् ! उपाध्यायं पाठकम् , कथम्भूतम् ? अखिलश्रुतोपाध्यायं समस्तागमस्यापदेशारम् , तथा स्तुवेऽहम् । कम् ? तं साधु संसारसागरसंसरणसरागपरिणामबहिर्मुखत्वादन्तर्मुखाकारतया मानमवलोकमानः तद्रूपतया परिणमन् बहियेषु संयोगतामापनेषूदासीनतामव' लम्बमानः साधुभिधीयते । कथाभूतं साधुम् ? बहुविधतपःसाधनपरं बहुविध बाह्याभ्यन्तरप्रकारम् , बहुविधं च तत्तपश्च बहुविधतपस्तसाधनं च हेतुः हेयं हेयरूपतयोपादेयमुपादेयतया विवेचकं ज्ञानं साधनमित्युच्यते, बहुविधतपश्च साधनञ्च बहुविधतपःसाधने, ते परे परमोत्कर्ष प्राप्ते यस्य स तथोक्तस्तम् , अतः कारणात् पाहुवंदन्ति, के ? विद्धजनाः, किम् ? तदिदं त्रितयम् , किमेव प्राहुः ? त्रिपुरुष त्रयाणां पुरुषाणां समाहारस्त्रिपुरुषं हरिहरहिरण्यगर्भम् , किं कुर्वत् १ पश्यत् अवलोकमानम् , कम् ? स्थितिजननिरोधव्यतिकरम् , स्थितिः ध्रौव्यम् , जन उत्सादः, निरोधो व्ययः, स्थितिदच जनश्च निरोधश्च स्थितिजननिरोधास्तेको व्यतिवारः सम्बन्धो यस्य पदार्थसार्थस्य तत्तथोक्तम् उत्पादव्ययधौव्यात्मकं सदित्यर्थः । कथं यथा भवति ? साधुपूर्वापरप्रमाणबाधाविषयतायाः परित्यागादात्मप्रतीतिविषयमन्दिरं यथा, कथम् ! सदा सर्वकालम् , अत्र तात्पर्यमभिधीयते, प्रबोधकत्यादमार्गान्मार्गप्यारोपकाच्छीलात् प्रच्यवमानानां शीले प्रत्यवस्थाप्याविनेयानां कारण्यबुद्ध्या प्रतिपालकः स्यात्तस्य तथाविविधतपसा विविधकर्मभस्मीकरणास्साधुः हरोऽभिधीयते, कषायदैत्यानां क्षयकारकत्वात्तस्येति शेषः ॥५०॥ इत्युच्चकैः स्तुतिशतं विरचय विष्णु
नमालिखन्सुरगणैर्जहसे शिलायाम् । द्वीपाम्बुराशिकुलपर्वतदेवलोक
लोकान्तरेषु लिखितं किल केन वेति ॥५१॥ इतीति-जहसे हसितः, कः ? विष्णुः, कैः ! सुरगणैः देवसमूहैः, किं कुर्वन् ! शिलायो दृपदि नाम आलिखन् उस्किरन् , किं कृत्वा ? पूर्व विरचय्य कृत्वा, किम् ! स्तुतिशतम् , कथम् ? उच्चकैरतिशयेन, भलीभाँति वृद्धि, मुक्तिरूपी वल्लभाके आभूषण बनाने के लिए की है वह सिद्ध परमेष्ठी हमारी अनन्त कार्यसिद्धि अर्थात् मोक्षके साधक हो ॥४९॥
शान, दर्शन, चरित्र, तप-वीर्य पंचाचारके आचरणमें आचार्य परमेष्ठीको, समस्त शास्त्रोंके समीचीन उपदेशक उपाध्याय परमेष्ठीको, तथा अनेक प्रकारके बाह्य तथा अभ्यन्तर तपकी साधनामें लीन साधु परमेष्ठीकी भी स्तुति करता हूँ। ध्रौव्य-उत्पाद-व्ययकी प्रक्रियाको सदा भलीभाँति समझनेवाली यह त्रिपुटी ही वास्तब ब्रह्मा-विष्णु-महेश त्रिपुरुष हैं ॥५०॥
इस प्रकार प्रगाढ़ श्रद्धापूर्वक सैकड़ों स्तुतियां करने के बाद लक्ष्मण अथवा कृष्ण 1. तामधलम्बी मुनिः सा-प०, २० । २. शिखरिणीवृत्तम् ।