________________
द्वादशः सर्गः
२२७ तथा सुहृदां प्रमुदा आनन्देन, तथा युनिवासिनां देवानाम् अतिशयेन आश्चर्येण, तथा साइसधैयः हरेः विष्णोः, युक्तमेतत् , ननु अहो जायते, किम् ? वस्तु एकविघं सदनेकविधमिति ||४३॥
अवलोक्य तं कलकलं मुमुचुर्दिशि खेचरा जितशिलोद्धरणम् ।
सहधर्ममानितनया क्तितं प्रविजेष्यसे रिपुमपीति जगुः ॥४४॥ अवेति-वेचराः सुग्रीवादयो विद्याधराः कलकलं कोलाहलं दिशि मुमुचुः, कि पूर्व कृत्वा ? तं लक्ष्मण जितशिलोद्धरणं जितं दिलाया उद्धरणं येन तं अवलोक्य, कथा भूताः ? सहधर्ममानितनयाः सह युगपत् परस्परव्यभिचारितायाः परित्यागात् धर्मेण विनयलक्षणेन मानितो नयो नीति: गृहाश्रमलक्षणो ये ते तथोक्ताः, अथवा धर्मेण शिष्टपरिपालनदुष्टनिमहलक्षणोन मानितो नयो नीतियेषां ते 'शिष्टानां प्रतिपालनं दुष्टानां निग्रहो राश धर्मो न तु शिरोमुण्डनं, जटाधारणं तीर्थात्तीर्थान्तरगमनं चति वचनात् । अपिशब्दोपत्र समुच्चयार्थः । तथा जगुरुज वन्तः, कथम् ? इति विततम् अनवरतं विजेयसे, कः ? त्वम् , कम् ? रिपुं रावणम्, कथम् ? सह एकहेलया।
भारतीयपक्षे-'धर्ममानितनयाः धर्मस्य पाण्डुनरेन्द्रस्य मानिनः मानवन्तः गर्विष्टाः तनयः पुत्राः पाण्डवाः रिपुं प्रविजेधसे इति जगुः । शेषं समम् ।।४४||
प्रतिरोप्यतां तदियमत्र शिला भवितासि शत्रुकुलनिर्दलनः ।
प्रतिशुश्रुवानिति वचः सुहृदां समतिष्ठिपत्पुनरिमां स हरिः ॥४५॥ प्रतिरोप्यतामिति-प्रतिशुश्रुवान् अङ्गीकृतवान् , किं ? सुहृदां वचो वचनम् , कयम् ? इति, तत्तस्मात् प्रतिरोप्यता स्थाप्यताम् . का ? इयं शिला, क ? अन्नास्मिन् स्थाने, यतो भवितासि, कः ? कथम्भूतः १ शत्रुकुलनिर्दलनः रिघुवंशावमी, पुनः पश्चात् समतिष्ठिपत् प्रतिरोपयामास, कः ? सहरिलक्ष्मणः, काम् ? इमां शिलाम् , मारतपशे-हरिनारायणः ॥४५||
सरसीजलप्लवहिमस्तमसौ द्विपदानसौरभमथानुभवन् ।
मृगनाभिगन्धमपि गन्धवहः सभयं वनेचर इवाभिययौ ॥४६॥ सरसीति-अभिययौ सम्मुखं गतवान् , कः ? असौ गन्धवहो वायुः, कम् ? तं विष्णुम् , कथम् ? सभयं यथा, कथम्भृतः गन्धवहः ? सरसीजलप्लवहिमः जलाशयपयःपूरशीतला, किं कुर्वन् ? अनुभवन् , लीनतासे स्वयमेव लक्ष्मण तथा कृष्ण भी प्रफुलित थे। इस प्रकार एक ही वस्तुने अनेक रूप धारण किये थे ॥४३॥
__ सफलतापूर्वक कोटिशिलाका उद्धरणा करते हुए उस लक्ष्मणको अथवा कृष्णको देखकर आकाशचारी देवों और विद्याधरोंने दशों दिशाओंको जयके कोलाहलसे गुंजा दिया था, धर्मपूर्वक नीति-मार्गका पालन करनेके कारण [धर्मराज पाण्डके स्वाभिमानी पुषोंके साथ ] निश्चित ही आप शत्रुओंको पूर्ण रूपसे जीतेंगे यह घोषणा की थी ॥४४॥
आप निश्चित ही शत्रु-कुलका सर्वनाश करेंगे अतएव इस शिलाको फिर यहाँ रख दीजिये । लक्ष्मण अथवा कृष्णने स्वर्गवासियोंके इन वचनोंको स्वीकार कर लिया था और कोटिशिलाको फिर यथास्थान रख दिया था ॥४५॥
जलाशयोंके जलप्रवाहके स्पर्शके कारण शीतल, हाथियोंके मदजलकी सुगन्धिसे
. मुमुधः, के ? खेचराः देवाः, कम् ? कलकलम्, कस्याम् ? दिशि, कलकलाउपेक्षयाऽत्र वीप्सा सम्भाव्यते । तेनायमों लभ्यते दिशि दिशि । कि करवा ? अवलोक्य, कम् ? तं विष्णुम्, कथम्भूतं ! जितशिलोद्धरणम्, अपि तथा धर्म-प०, द० ।