________________
द्वादशः सर्गः
૨૨૬
कथम्भूतः सन् पुरुषोत्तमोऽजगणत् ! अतिपषोऽतिशयेन कठोरः । भारतपक्षे-पुरुषोत्तमो नारायणः । शेषं सुगमम् ।।३५||
जघनं निवध्य वसनेन धनं विनियम्य केशनिचयं शिरसि ।
भुवमुत्खनश्चरणपाणितलैः स ववल्ग पल्ल इव वल्गु नदन् |॥३६॥ जधन भिति-चचाल चलति स्म, कोसौ ? स लक्ष्मणः । भारतपक्षे स विष्णुः, क इव ! मल इव, किं कुर्वन् ? वल्गु नदन मधुरं गर्जन , पुनः किं कुर्वन् ? उत्खनन्नुल्लिखन् , काम् ? भुवं वसुन्धराम् , कैः कृत्वा ? चरणपाणितलेः, किं कृत्वा ! विनियम्य दृढे नियन्त्र्य, कम् ? शिरसि मस्तके केशनिचयम् , कि कृत्वा ? पूर्व निबध्य नियन्त्र्य, वि.म् ? जपनं नितम्बं करि प्रदेशम , केन ! वमनेन वस्त्रेण, कथं यथा भवति ? घनं गामिति ॥३६॥
पदधातजातदरि मुक्तधरं स धराधरं सुकृतवान्कृतवान् ।
विजहाति वा बलवता निहतः श्लथमण्डलः किल न कः पृथिवीम् ॥३७॥ पदेति-कृतवान् विहितवान , कोऽसी : सवितुः, फन् ! परं शैलम् , करमूलम् ! मुक्तधर मुक्ता धरा येन तम् , कय यथा भवति ? पदधातजातदार पदपातेन जाता दरी यस्मिन्मोचनकर्मणि तत्तथोक्तं यथा, कथाभूतः स विष्णुः ? सुकृतवान् , वाऽथवा, युक्तमेतत् , किल लोकोत्तो, इत्यमण्डलो भूत्वा को न पृथिवी चिजहाति, अपि तु सर्वोऽपि परित्यजति, कथम्भूतः सन् ? निहतः, केन ? बलवता बलिनेति ।।३७॥
स दरीमुखेन नतकुजतनुः प्रविशन्नधस्पदममुष्य गिरेः।
सममि दर्शितवराहगतिर्गतवान्वराह इति नाम तदा ॥३८॥ स इति-समवैमि जानेऽहं तदा तस्मिन्काले गतवान् , कोऽसौ ? स विष्णुः, किम् ? नामाख्याम् , कथमिति ? वराह इति, काभूतः सन् ? दर्शितवराहगतिः प्रकटितदंष्ट्रिवृत्तिः, किं कुर्वन् सन् ! प्रविशन् किम् ? अधः पदमधोभागम् , कस्य ? अमुष्य अस्य गिरेः, केन ? दरीमुखेन कथाभूतो भूत्वा ! नतकुब्जतनुः नता चासो कुब्जा सङ्कचिता तनुर्यस्य सः ॥३८॥
उरसा निपीड्य भुजयोतियं परितः प्रसार्य परिचार्य शिलाम् |
समुदक्षिपद्वरविवाहशिलामिव गोमिनीं परिणिनीषुरसौ ॥३९॥ उरसेति--समुदक्षिपदुन्नीतवान् , कोऽसौ ? असौ विष्णुः, काम् १ शिलाम् , कामिव ! वरविवाहपुरुषोत्तम लक्ष्मण अथवा कृष्ण अपने आप ही सारे विश्वसे भी अधिक सोत्साह हो गये थे। तथा यह शिला उनको हाथकी गैदसे भी बहुत छोटी प्रतीत हुई थी ॥३५॥
परिधान वस्त्र के द्वारा कमर तथा आँघोंको कसकर, माथेपर बालोंको जकड़कर बाँधके, भूमिको पैरोंके तलुओंसे खोदता हुआ तथा मधुर मधुर बड़बड़ाता हुआ वह लक्ष्मण अथवा कृष्ण कोटिशिलाकी ओर बढ़ा जा रहा था ॥३६
विशाल पुण्यके स्वामी लक्ष्मण अथवा कृष्णने चरणोंके आघातसे ही फटते हुए उस पर्वतको भूमिसे अलग कर दिया था। उचित ही है क्योंकि जिसकी आधारभूमि शिथिल हो जाय तथा प्रथल विरोधीके द्वारा आक्रान्त हो तो कौन ऐसा है जो उखड़ न जाय { जिस राजाका अपना सामन्तमण्डल दल अथवा उदासीन हो तथा प्रबल शत्रुके प्रहार हो रहे हो यह भी अपने राज्यसे च्युत हो जाता है ] ॥३७॥
__ शरीरको मोड़कर कुब्जेकी तरह गुफामेसे इस कोरिशिलाके पर्वतके नीचे के भागमें घुसते हुए विष्णु (लक्ष्मण तथा कृष्ण)ने यतः सूकरकी चालका प्रदर्शन किया था अतएव इसी समयसे इनका भी नाम वराह पड़ गया होगा ऐसा मैं समझता हूँ ॥३८॥
दोनों भुजाओंको पूरा फैला कर छातीसे चिपकाकर कोटिशिलाको उठाकर इस
२९