________________
२२४
द्विसन्धानमहाकाव्यम् हरिणेति-अवहितं प्रतीतिमानीतम् , कैः ? हरिभिः सुग्रीवादिभिर्वा नरेन्द्रः, कथम् ? इति नाहता, अपि त्वाइता, का १ पाण्डुकशिला, केन ! हरिणा इन्द्रेण, किमर्थमाहता ? उपपादयितुम् , किम् ? जनताविदूर्य जनानां समूहो जनता, आबिदूर्य सामीप्यमित्यर्थः जनताया आविदूर्य जनताविर्यम् , कथम्भूतेन हरिणा ? जिनाभिषवाणोन्मनसा जिनाभिषेकोत्कण्ठितचित्तेन, कस्मादाहता ? अगपतेर्मेशः निवटासमीपात् , किं कर्तुम् ? उपपादयितुम् , कथम् ? खलु निश्चयेनेति । भारतपक्षे इरिभिर्यादवैः ॥३२॥
उपवीणयन्हषदि सिद्धपई मिल्याभिहिम्पनिवहो निगात ।
न महः क्षणं विषहते स्म हरेबलवत्तरोऽस्ति बलिनोऽप्यथवा ॥३३॥ उपेति-निरगानिर्गतवान् , कोऽसौ ? निलिम्पनिवहः देवसमूहः, कस्मात् ? निलयात्स्यकीयस्थानात् , किं कुर्वन् ! उपवीणयन् वीणयोपगायन् , किम् ? सिद्धिपदं जिनेश्वरयशः, अथवा रागद्वेषरित्यागादात्मस्वरूपोपलब्धि प्राप्तानां यतीनां कन्दर्पदर्पविजयलक्षणां सिद्धिम् , कस्याम् ? दृषदि शिलायाम् , तथा न विपहते स्म सोढुं न क्षमते स्म, कोऽसौ ? निलिम्पनिवहः किम् ? महस्तेजः, कस्य ? हरेलक्ष्मणस्य, कथम् ? क्षणं मुहूर्तमेकम् , युक्तमेतत् , अस्ति कः ? बलवत्तरो बलीयान् , कस्मात् ? बलिनः। अथवा कस्य । बलिनः। भारतपशे-हरेर्नारायणस्य, शेषं प्राग्वत् ॥३३॥
गजगण्डपट्टितमदच्छुरितां गजशङ्कया मुनिशिलां नखरैः ।
विलिखन्नसम्मभिपतञ्छरभः शरणं व्यगाहत गुहागहनम् ॥३४॥ गजेति-व्यगाइत माविक्षत, कः ? दशरमः शार्दूलः, किम् ? शरणम् , किम् ? गुहागहनं गुहा च गहनञ्च गुहागहनम् , दरीमुखमित्येके व्याकुर्वन्ति । किं कुर्वन् ! दिलिखन्नुत्किरन् , काम् ? मुनिशिल कोरिषदम् , कैः १ नखरैनसः, कथा ? गजशङ्कया गजभ्रान्त्या, कथम्भूतां सतीम् ? गजगण्डपट्टितमदच्छुरितां करिकपोलसङ्घर्षमदजलविलिप्ताम् , किं कुर्वन् ? रसन् गर्जन् , पुनः किं कुर्वन् ? अभिपतन सम्मुख गच्छन्निति ||३४||
तमुदीक्ष्य शैलमुपयनभसा ववृधे स्वयं स भुवनाम्यधिकम् ।
करकन्दुकागिरिमतीव लघु पुरुषोत्तमोऽतिपरुषोजगणत् ॥३५॥ समिति-वqधे वृद्धि गतवान् , कोऽसौ १ स पुरुषोत्तमो लक्ष्मणः, कथम् ? स्वयमात्मना, कथं यथा भवति ? भुवनाभ्यधिकम् , किं कुर्वन् ? उपयन् समीपं गच्छन् , कथम् १ रमसा औत्सुक्येन, किं कृत्वा ? पूर्वमुदीक्ष्यावलोक्य, कम् ? तं शैलं कोरिशिलानामधेयं भूधरम् । तथा अजराणत् अमंस्त, कः ? पुरुषोत्तमः, कम् ? गिरिम् , कथम्भूतम् ? लधुम् , कथम् १ अतीव अतिशयेन, कस्मात् ! करकन्तुकात् हस्तकन्दुकात् ,
सुग्रीवादि वानरवंशी अथवा यादव राजाओंको यही विश्वास हुआ था कि श्रीजिनेन्द्रदेवका अभिषेक करने के लिए उत्सुक इन्द्र के द्वारा पर्वतराज सुमेरुके ऊपरसे लायी गयी यह पाण्डुकशिला ही है, जो कि नरलोककी जनताके समीप सपने की दृष्टिसे लायी गयी है ॥३२॥
, स्वर्गवासी देव लोग वीणाके ऊपर सिद्ध परमेष्ठीकी स्तुतिको गाते हुए अपने अपने स्वर्गीय विमानोंसे निकले थे किन्तु इस (सिद्ध) कोटि-शिलापर उपस्थित हरि लक्ष्मण अथवा कृष्णके तेजको एक क्षण भी न सह सके थे। ठीक ही है श्रेष्ठ थली हरिसे अधिक बलवान् भी कोई हो सकता है ॥३३||
हाथीके गण्डस्थलसे बहते मदजलसे लिपी हुई कोटिशिलापर हाथीकी आशंकासे उछलकर आया सिंह, नखोंसे उसे खरोंच कर शरणभूत गुफा अथवा धने वनमें चला जाता है ॥३४॥
उस पर्वतको देखकर ही बड़े वेगके साथ उसके निकट पहुँचते हुए अत्यन्त कठोर
-FHD