________________
dowamuk
प्रथमः सर्गः पयोधीन समुद्रान प्रसाधयन्ती । अपिशब्दस्यायमों न केवलं पयोधीन् कुलपर्वतांश्च । कीदृशी पुनः १ करशुद्धमण्डल, कराय ( करण) सिद्धाय ( येन) शुद्धं चरटमत्तजनादिरहितं मण्डलं देशो यस्याः सा तथोक्ता । इवोपमार्थः । यथा रवेरादित्यस्य प्रतिमा विम्बं सरःसु लक्ष्मी विमर्त्ति । कीदृशी ? केतकगोत्रसूचिता, केतकानां गांत्र सन्तान केतकगोत्र, सूचीनां भावः सूचिता, सूचिता प्रादुर्भावः, केतकगोत्रस्य सूचिता यस्याः सकाशाभवति सा तत।
भारतीयः -इत्तिनापुरी करशुद्धमण्डला भूत्वा पयोधीन् कुलपर्वतानपि प्रसाधयन्ती सती रारम्सु लक्ष्मी शित्ति । गाकेतकगोत्रसूचिता सातकानां राजपुत्रविशेषाणां यद्गोत्रं तस्मै सूचिता सुष्टुचिता योग्या सा तथोक्ता । यथा रचेः प्रतिमा सर:मु लक्ष्मी नियर्ति । शेष समम् ॥११॥
विसारिभिः खानकपायभूपितबिभीपितेव प्रियगावमङ्गना।
शुषो समालिङ्गति यत्र सारवे इदे वरन्ती कलहंससंकुले ।।१२।। वितरिभिरिति । यत्र यस्यां नगर्याम् । शुचौ ग्रीष्मे सति । काससंकुले हदे तरन्ती देवमाला सती अङ्गना कामिनी शिवगात्रं समालिङ्गत्याश्लिष्यति । कीदृशे ? सारवे, सरव्या नद्या अयं सारवः तस्मिन् "देखिकायां खरव्याञ्च भवे दाविकसारचौ" इत्यमरः । केयोपक्षिता । विभीषितेव भयं नीतेत्र । कैः ? बिसारिभिसल्यैः । कथम्भूतः ? स्ानकषायभूपितैः । सानार्थ ऋणायाः कुडकुमादयः स्वानक्रपायातभपिता लिसास्तैः । भारतीये सारखे सस्वने। उत्प्रेक्षा ॥१२॥
अरान् घटीयन्त्रगतान् गतश्रमः पयाकणैरग्रपदेन पीडयन् ।
सु यत्र कच्छी सतनुः सुरालयं प्रयुज्य निःश्रेणिमिवारुरुक्षति ॥१३॥ अरामिति । यत्र यस्यां स कच्छी मालाकारः । सत्खनुः सशरीरः । सुरालयं त्वर्गम् | आरुरुक्षतीवारोमिछतीव । किं कृत्वा ? पूर्व प्रयुज्य सम्बद्धय । काम् ? निश्रेणिम् । किं कुर्वाणः सन् ? पीडयन् कदर्थयन् । कान् ? अरान काठकीलकान् । कथम्भूतान् ! घटीयन्त्रगतान् जलपात्राश्रितान् । केन कृत्वा ? अग्रपदेन चरणाग्रेण । कथम्भूतः ? गतश्रमो विगतलमः । कैः ? पयःकणैरुदबिन्दुभिरिति ॥१३॥
उदर्कसंक्लेशभरं स्वयं वहत् परस्य सन्तापहरं फलप्रदम् ।
युतं विजात्यापि विलअथ सजनं विभाति यत्रोपवनं समन्ततः ।।१४।। जगमग होता है, समुद्रों और पर्वतोंको आलोकित करता है तथा कमल-परिवारके लिए
* राज्य भरमें उचित राजस्वके लिए ख्यात अतएव समुद्रों और फुलाचलोकी भी शोभाको बढ़ानेवाली तथा साकेत बंशके राजपुत्रोंके लिए सर्वथा उपयुक्त वह हस्तिनापुरी सूर्य-चिम्बके समान तालाबों और लक्ष्मीले पूर्ण थी।
ग्रीष्म ऋतुमें जहां पर सुन्दर हंसांसे पूर्ण सरयू नदीके घाटोंपर तैरती हुई युवती, स्नान के समय लगाये गये लेप आदिसे रंगी मछलियोंसे डरकर अपने पतिके शरीरसे चिपट जाती है। . हस्तिनापुरमै सुन्दर हंसोंसे व्याप्त अतएच (सारवे ) कोलाहलपूर्ण स्वच्छ तालाबमें तैरती हुई अंगना....... है ॥ १२ ॥
जिन नगरियो में माली अपने पैरसे रेहटके गजाँको दबाता था तथापि पानीकी फुहारसे उसकी थकान दूर हो जाती थी। वह ऐसा लगता था मानो सीढ़ी विना लगाये ही अपने भौतिक शरीरके साथ स्वर्गमें चढ़नेका प्रयत्न कर रहा है। ॥१३॥
जिन नगरोंमें शिरपर चमकते सूर्यके आतपको स्वयं सहकर भी दूसरोंको गर्मीसे
१. किं कुर्वाणा सती प्रसाधयन्ती प्रच्छादयन्ती । कान् पयोधीन कुलपर्वतांश्च । कथम्भूता भूत्वा करशुद्धमण्डला । करैः किरणैः शुद्धं मपचलं यस्याः सा प०, द० । २. -अम् अन्वयः त-प०, ६० । ३. अग्रचरणेन प०, ९०। ४, अत्रीत्प्रेक्षा ५०,०।
हितू होता है।