________________
द्विसन्धानमहाकाव्यम् आद्योऽपि सन् कथं पश्चिमः पाश्चात्यः ? इति विरोधः । नैवम् , पारोक्ष्यत्वात् (परापेक्षत्वात् ) पदार्थधर्माणाम् । चीरजिनस्यापेक्षया पश्चिमो न विदुपामिति निरूप्यमाणत्वादिति सुस्थम् ।। विरोधालङ्कारोऽत्र || ९ ॥
इहैव जम्बूतरुमालवालवत्परीयुपोच्चैर्भरतेऽन्धिनावृते ।
निवस्तुमिष्टास्तिमितार्यकिन्नरैर्नगर्ययोध्यासमहास्तिनाख्यया ॥१०॥ __इहेति । हे आर्य, गुणैर्गुणवद्भिरयंते सेव्यत इत्यायों गुणगुणितमाश्रयरास्य सम्बोधने हे आर्थ, गुगगुणिसभाभव हे श्रेणिक । इहैव भरतेक्षेत्रे किं नास्त्याख्यया नाम्नायोच्या पुरी' ? अपि त्वत्येव । कथम्भूते भरते ? आकृते चेष्टिते । केन ? अधिना समुद्रेण । केनेव ? आलबालबदालवालेनेच स्थालकेनेव । कथम्भूतेन ? परीग्रुपा वेष्टितवता । कम् ? जम्बूतरुम् । कथम् ? उच्चरतिदावेन । कथम्भूता पुरी ? समहा सोत्सवा । पुनः कीटशी ? भाऽभिरिता | कैः ? नरैः । किं कर्तुम् ? निवस्तुं स्थातुम् 1 पुनः कीदृशी ? स्तिमिता स्थिरेति ।
अधुना भारतीयः-हे असमानुपम हे श्रेणिक ! हास्तिनारख्या गगरी पुरी। अति विद्यते । किनरैः यौः अथवाचकिन्नरैः प्रधानपकैः । पुनः मिता, योजनायामविकमसम्मिता | पुगः अयोच्या पर्योधुमशक्या । भारतवर्णनं पूर्ववज्ञातव्यम् । इलेषालङ्कारः ।।१०||
पुरी पयोधीन कुलपर्वतानपि प्रसाधयन्ती करशुद्धमण्डला | बिभर्ति साकेतकगोत्रसूचिता सरःसु लक्ष्मी प्रतिमा खेरिव ॥१२॥
पुरीति । तथा सरःमु सरोवरेणु । लक्ष्मी शोभाम् । विभरि पुरी नगरी कीदृशी ? सथितकगोत्र सूनिता, साकेतं कायति कथयति साकेतक, तच्च तगोत्रञ्च तसथोत्तमयोध्या-नामेति भावः, सातक गोत्रेण सूचिता | अपि शब्दः समुचयार्थः । आत्मीयपर्यायनाम्ना प्रसिद्धत्यर्थः । किं कुर्वाणा सती ! "आत्मगान् कुलपर्वतान् , श्री गौतम गणधरने महावीरप्रभुके उपदेशसे इस कथाको श्रेणिक राजाको निम्न प्रकारसे सुनाया था । ॥९॥
अन्वयआर्य ! जम्बूतरुमालवालबत् उच्चैः परीयुपा भन्धिना आवृते इहैव भरते स्तिमिता, समहा किन्नरैः निषसितुमिष्टा भारुपया अयोध्या नगरी नास्ति ?
आर्य श्रेणिक ! जम्वू वृक्षको सर्वथा क्यारीके समान धेरे तथा स्वयं लवण समुद्रसे धिरे इस [ जम्बू द्वीपके ] भारत क्षेत्रमें अत्यन्त दृढ़, उत्सवोंसे परिपूर्ण अतएव निवासके लिए किन्नर देवोंको भी प्रिय और नामसे अयोध्या नामकी नगरी क्या नहीं है? अर्थात् सर्वविदित है।
अन्वय-हे भसम ! ""मिता, अयोध्या, आर्यकिन्नरैः निवस्तुमिष्टा हास्तिनाख्यया नगरी अस्ति ।
हे निरुपम श्रेणिकराज ! जम्बू वृक्षके लिए थालेके समान तथा लवण समुद्रसे सब दिशाओं में घिरे इस [जम्बू द्वीपके ] भरत क्षेत्रमें योजनानुसार लम्बी चौड़ी, शत्रुओंके
आक्रमणोंसे परे अतएव आर्य लोगों तथा किन्नर आदि देवांके रहने योग्य हस्तिनापुर नामकी नगरी है ॥ १० ॥
अन्वयकरशुद्धमण्डलापोधीन् कुलपर्वतानपि प्रसाधयन्ती सा-केतकगोत्रस्चिता पुरी सासु रवः प्रतिमा इच लक्ष्मी बिभर्ति ।
व्यवस्थित राजस्व-व्यवस्था के कारण चोराधिहीन फलतः समुद्रो तथा सीमा पर्वतों तकके लिए अलंकारभूत और साकेत नामसे भी विख्यात वह अयोध्यापुरी तालाबमें प्रतिबिम्बित सूर्यकी प्रतिमाके समान सम्पत्तिका भण्डार थी। क्योंकि सूर्यमण्डल भी किरणोंसे
1. या नगरी पु-६० । २. बैः द० । ३, ते कीदृशी इष्टा । किर्तुं निवसितुम् द०, प० । ५. आरमगान् कुर्वती-प० । आत्मसात्कुर्वती-द।