________________
द्विसन्धानमहाकाव्यम्
भारतीयः -- शुशुभे कः ? स नारायणः कथम्भूतया प्रभया ! नरमीमयोजन सुदुःसहया, नरोऽर्जुनः, भीमो वृकोदरः तयोर्योजनं योगस्तेन सुदुःसहया । शेषं समानम् ||३||
विशदं यशोऽखिलदिशं निखिलां भुवमायतिः स्तुतिकथां महिमा । समतीयिवत्सममिदं सकलं भुजयोः शिरोऽस्य समतीतवतोः || ४ ||
२१६
विशदमिति - इदं सकलं धर्म समतीयिवदतिक्रान्तयत् ? किम् ? इदं सकलं कत्तु कथम् ? सममेकवैया, कयोः सतोः ? भुजयोः कथम्भूतयोः सतोः ! शिरः समतीतत्रतोः, मस्तकमतिलङ्घित्तवतोः, कस्य १ अस्य लक्ष्मणस्य विष्णोब । अभेदं तात्पर्यम् - उन्नतस्कन्धावयेकवाद्यशःप्रभृतीनां स्पद्ध प्रदर्शिता । तद्यथासमतीयिवत् किं कर्त्तृ ? यशः, काम् ? अखिलदिशं समस्ताशाम् कथम्भूतम् ? विशदम्, तथा समतीयुषी, का ? आयतिः प्रसिद्धिः काम् ? भुवम् कथम्भूताम् ? निखिलम् तथा समतीयिवान, कोसी ! महिमा माहात्म्यम्, काम् १ स्तुतिकथाम् ||४||
१
Tag में सुजेन भुवनस्य भरं वहतः शिला चहिरियं जगतः ।
raat भुवं किमु नगस्य भरस्तरुरित्ययं स्मयमियाय मुहुः ||५||
किम्बिति किमित्यनेन शब्देनाक्षेपो गम्यते, उ अहो, इयं शिला जगतः किं बहिरस्ति मे मम, किं कुर्वतः ? बहतो धरतः, कम् ? भुवनस्य भरम्, न कृष्ण भुजेन बाहुना, किमु भुवं दधतः विभ्रतः नगस्य गिरेः तरुर्भरः अपि तु नैव, इत्यय विष्णुः मुद्दुवार चारं स्मयं गर्वभियाय गतवान् ||५||
विनिपातितं विनिहितं प्रथमं क्वचिदात्मनोद्धृतमदः सुहृदाम् । अधुनात्मसाहसमसौ सहसा ददृशे ब्रजन्निव निरूपयितुम् || ६ ||
3
विनिपातितमिति - अधुना साम्प्रतमिति ददृशे दृष्टः कोऽसी ? असौ विष्णुः, किं कुर्वन् ? व्रजन् कथम् ! सहसा शीघ्रम्, किंतु मिष ? निरूपयितुमिय, किम् ? अद एतदात्मसाहसं धैर्यम्, केशम् ? सुहृदाम्, कथभूतं सत् १ विनिपातितं तथा विनिहितं तथोद्धृतम् फैन ? आत्मना छ ? कचित् कापीत्यर्थः, कथम् ? प्रथममिति ||६||
2
नागमो निजशुचिः सुरभिर्वनपुष्पगः समहिमोग्रजवः ।
सरसां शरच्छविमितः शिशिरो मरुदन्वगात्तमृतुमूर्त्तिरिव ॥७॥
राधनागम इति - अन्वगादनुगतः कोऽसौ ! मरुद्वातः, कम् ? तं विष्णुम् कथम्भूतः ? सघनागमः सह धनागमेन वर्त्तमान इति सघनागमः मन्दया गया वर्त्तमान इत्यर्थः । पुनर्निजशुचिः निजेनात्मना शुचिनिर्मल: रेणूत्रशून्य इत्यर्थः पुनः सुरभिः सुगन्धिः, अतएव सुरभिर्यतो वनपुष्पगः कान्तारकुसुममकरन्दमण्डल से उत्पन्न, अथवा दूसरेके तुल्य अथवा स्वयमेव दूसरे जन्मको प्राप्त के समान शोभित हो रहा था [अर्जुन, भीम आदिले सम्बन्धके कारण अगम्य वह कृष्ण था] ॥३॥
इस लक्ष्मण अथवा कृष्णके शिरके ऊपर उटी भुजाओंने एक साथ ही आगे कहे सब चमत्कारोंका भी अतिक्रमण कर दिया था । निर्मल यशने समस्त दिशाओंको, सौभाग्यकी यातिने पूर्ण विश्वको तथा महिमाने स्तुतिकी चर्चाको लाँब दिया था ॥४॥
समस्त विश्व के दायित्वको इन भुजाओं से उठाये हुए मेरे लिए क्या यह शिला जगत् के बाहर है ? पृथ्वीको धारण करनेवाले भूधरके लिए पेड़का भार अलग होता है क्या यह सोच कर as (लक्ष्मण-कृष्ण) आश्चर्य में पड़ गये थे ॥ ५ ॥
कहीं पर छोड़ा गया अथवा रखा गया अपना प्राचीन साहस अब मैंने अपने आप ही सम्हाल किया है । बन्धुवान्धवों को यह प्रत्यय कराने के लिए ही अकस्मात् जाता हुआ सदृश वह लक्ष्मण अथवा कृष्ण देखा गया था ॥ ६॥
मेघ घटायुक्त, स्वयमेव निर्मल, वनके फूलों के परागयुक्त होनेसे सुगन्धित, शीतलता (हिम) युक्त, शरत् ऋतुके तालाबों की (अथवा सरस) कान्ति युक्त, शिशिर तथा ओरसे