________________
द्विसन्धानमहाकाव्यम् मन्त्रस्य कल्पितमिवाजनि मल्लिकाना
माराधनं जयपरं मुकुलोपहारैः ॥४१॥ इति श्रीद्विसन्धानकवर्धनञ्जयस्य कृतौ राघवपाण्डबीये महाकाव्ये
मन्त्रनिर्णयकथनो नामैकादशः सर्गः ।।११॥ इतीति- अजनि जातम् , किम् ? आराधनम्, कस्य ? मन्त्रस्य, येन ? गलाङ्गदगलद्गुलिकाच्छलेन गलस्याङ्गदा गलाङ्गदाः, गलाङ्गदेभ्यो गलन्त्यश्च ता गुलिकाश्च गलागदगलद्गुलिकास्तासां छलेन कठकेयूरक्षरन्मौक्तिकव्याजेन, केषाम् ? राज्ञां भूपानाम् , कथम्भूतानां राज्ञाम् ? भरोत्थितानाम् , किं कृत्वा ! पूर्वमभिनन्द्य संस्तुत्य, उररीकृत्येत्यर्थः । काम् ? वाचं वाणीम् , कस्य ? अस्य जाम्यवस्थ, कथम् ? इत्युकप्रकारेण मन्त्रस्याराधनम् , किमिव ? कल्पितगिन, कैः ? मुकुलोपहारः कलिकोपहारः, कामाम् ? मल्लिकानाम् , कथाभूतमाराधा ? जयपरं जयं पिपत्ति पालयतीति जयपरमिति ।
भारतपशे-अस्य यतभद्रस्येति ॥४२॥ इति निरवविद्यामण्डनमजितपपिउतमण्डलीमण्डितस्य षट्तचयनिनः श्रीमद्विनयचन्द्र पण्डितस्य गुरोरन्तेवासिनी देवननिदनाम्नः शिष्येण सकलकलोमपचारुचासुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण धिरचितायां पदकौमुदी नाम दधानायां टीकायां सुग्रीवजान्याञ्जनेय-नारायणपाण्डवादिमन्त्र
__ कथनो नामैकादशः सर्गः ॥१६॥
------..-...
-..---
----
-----
------
-
-------...-..-.-
-.---.--.-
-------------------
उक्त प्रकारकी इस जामवन्त अथवा बलरामकी सम्भतिको स्वीकार करके झटकेके साथ उठे राजाओंके गलेके भूषण अथवा अंगपरसे गिरते हुए मल्लिकाकी कलियोंकी अञ्जलि-तुल्य मणियोंके व्याजसे मंत्रणाकी पूजाविधि सी हो गयी थी जिसका परिणाम विजय ही था ॥४॥ इति निर्दोपविद्याभूषणभूषित पण्डितमण्डलीके पूज्य, षट्तचक्रवर्ती श्रीमान् पण्डित विनयचन्द्र गुरुके शिष्य, देवनन्दिके शिप्य, सकलकलाकी चातुर्य-चन्द्रिकाके चकोर, नेमिचन्द्र-द्वारा विरचित कधि धनञ्जयके राघव-पाण्डवीय नामसे ख्यात द्विसन्धान __ काव्यकी पदकौमुदी टीकामें 'मुग्रीवजाम्बधाञ्जनेय
नारायणपाण्डवादिमंत्रकथन नामक
एकादश सर्ग समाप्त ।
१. वसन्ततिलकावृत्तम् ।