________________
२१५
एकादशः सर्गः एभिः शिरोभिरतिपीडितपादपीठः
सङ्ग्रामरङ्गशवनत्नसूत्रधारः । तं कंसमातुल इहारिगणं कृतान्त
दन्तान्तरं गमितवान समन्दशास्यः ॥३८॥ एभिरिति-दशास्यो रावणः, कं तं भुवनतले प्रतीतमरिगणं शत्रुमेलाप गमिसवान् न नीतवान् ? अपि तु सर्वमपि गमितवान् । किम् ? कृतान्तदन्तान्तरं यमदशनमध्यप्रदेशम् , क्र ! इह मध्यलोके, कथम् ! समं युगपत्, कथम्भूतः सन् ? समातुल. मातुलेन मारीधेन सह वर्तमानः, पुनः कथाभूतः ? एभिः पूर्वोक्तनरेन्द्रः शिरोभिमालिभिः असिपीडितपादपीटः अतिपीडितं निकृष्टं पादपीठं यस्य सः, सामन्तीपमदितचरणविष्टर इत्यर्थः पुनः सङ्ग्रा मरङ्गशवनर्तनसूत्रधारः समर ननिस्थाने शवनत्तंगा नार्यः ।।
भारतीयः–स कंसमातुली जगसन्धः तगरिंगणं कृतान्तदन्तान्सरं न गमितवान, अपि तु गमितवानेव, कथम्भूतः ? मन्दशास्पः मन्दतोद्रेकस्वादासमन्यानां शिक्षादायकः । अन्यत्सव समम् ।।३८||
विगणय्य परस्य चात्मनः प्रकृतीनां समवस्थितिं पराम् ।
अमुयोपचिताः कयापि चेद्विपतेऽमूयियिषन्ति सूरयः ॥३९॥ विगणय्येति चेदि, उपचिता: पुनीताः, के ? सूरय आचार्य्याः, कयापि, कया ? अमुया प्रकृतिसमवस्थित्या, तदा अथियिषन्त्य सूर्या कर्तु मुत्सहन्ते, ३.स्मै ? द्विषते शत्रवे, किं कृत्वा ? पूर्व विगणय्य ज्ञात्वा विमर्येत्यर्थः, काम् ? परस्य शत्रोस्तथाऽऽत्मनः परामुत्कृष्ट प्रतीनां अवस्थितिम् ।।६६
तत्संहारो मा स्म भूद्वन्धुतायाः सिद्धादेशव्यक्तये सिद्धशैलम् ।
नीत्वा विष्णु तं परीक्षामहेऽमी ज्ञात्वा दण्डं साम वा योजयामः ॥४०॥ तदिति-तत्तस्मात्कारणात् बन्धुतायाः बन्धुसमूहस्य मैच्या या संक्षरो बिलयो मा स्म भूत् मा भवत् । अतः परीक्षामहे परीक्षाकर्मः । के ? अभी चयम् , कि कृत्या ! पूर्व नील्वा तं विष्णु लक्ष्मणम् , कं नीत्या ? सिद्धशैलं कोटिशिलाम्, कस्यै १ सिद्धादेशध्यक्तये श्रुतशानोपदिशनिश्चयाय, तथा च योजयामः | कम् ? दण्ड वाऽथवा साम, किं कृत्वा ? पूर्व ज्ञास्वा, क १ तं विष्णु लक्ष्मणम् । भारतपक्षे नारायणमिति ॥४०॥ इत्यस्य वाचमभिनन्ध भरोत्थितानां
राज्ञां गलाङ्गादगलद्गुलिकाच्छलेन ।
------------
-----
-----------
इन पराकमी राजाओंके मस्तकोंसे पूजित चरण, आसनपर विराजमान, संग्राम रूपी रंगमंचपर शाके नर्तन कराने के लिए सूत्रधार तथा अपने मामासे अनुगत उस दशमुखने इस पृथ्वीमें कौनसे अपने शत्रु समूहको एक ही साथ यमके दातोंके वीचमें नहीं झोंक दिया है ? [.."सूत्रधार तथा मूर्खताके कारण अहकारियों के शिक्षक (मन्दशास्यः) उस कंसके मामा, जरासंध (कंसमातुला)ने इस पृथ्वी..."झोंक दिया है । ॥३८॥
अपनी अथवा शत्रुकी अटारह प्रकृतियोंकी अन्योन्य साधना उत्कृष्ट स्थितिकी उपेक्षा करके यदि किसी प्रकृतिसे प्रेरित होकर राजा शत्रुधों प्रति अभियान करता है तो नीतिशास्त्रके आचार्य उसपर ईर्ष्या ही करते हैं ॥३९॥
अतएव बन्धुता अथवा बन्धुओंका संहार नहीं होना चाहिये । वासुदेव लक्ष्मण अथवा कृष्णको लेकर कोटिशिलापर जाते हैं और वहाँसे जिज्ञासा करते हैं । वहाँ श्रुतशानियोले जानकर साम अथवा दण्डका प्रयोग करेंगे ॥४०॥
१. घसन्ततिलकावृत्तम् । २. वैशालीयं वृत्तम् । ३. शालिनीवृत्तम् ।