________________
द्विसन्धानमहाकाव्यम्
इतीति- अब्रवीद वादीत्, कोऽसौ ? स ऋक्षः जाम्बवः किम् १ वचः, कथम् ! पुनः पुनरपि, कथम् ? तथा तेनैवाञ्जनानन्दनाभिहितप्रकारेण किं कृत्वा ? पूर्वमाकर्ण्य, किम् ? इदम् उदीर्णमुदीरितम्, कस्य ? पाचनञ्जयः पचनञ्जयस्यापत्यं पुमान् पावनञ्जयिस्तस्य पावनञ्जयः पवनजयपुत्रस्य हनुमन्नाम्नः, कथम् ? इत्युक्तप्रकारेण, केन हेतुनोदीर्णम् ? विरित्सया हन्तुमिच्छया, कस्य ? रिपोः शत्रोः कथम् ! उच्चैः अतिशयेन, अतः कारणात्पुनरवीद्वचः, कथम्भूतम् ? सत्समीचीनम्, कथम्भूत ऋक्षः ? फलदो हलायुधः फले विपक्षक्षोदलक्षणे दोद्दलं दोहल्कं यस्य तदायुधं यस्य स फल्दोहलायुधः कथम्भूतस्य पावनञ्जयः ? अत्रपार्थस्य न नरामर्थयतेऽत्रपार्थस्तस्यात्रपार्थस्य सज्जस्येत्यर्थः । अत्र पार्थस्येति इन्गतः कौलिन्यं दर्शितम् ।
૦
अथ भारतीय अग्रवीत् ? सहलायुधो बलभद्रः किम् ? वचः, कथम् ? पुनस्तथा भीगोदित प्रकारेण किं कृत्वा ? पूर्वमाकर्ण्य किम् ? इदम् उदीर्णमुदीरितम्, कस्य ? पार्थस्य भीमस्य केन हेतुना ? त्रिरित्या कस्य ? रिपोः कथम्भूतमुदीर्णम् ? पाचनं पवित्र नीतिमार्गानुसारीत्यर्थः । कथमुदीर्णम् ? इत्युक्तविधिना, कथम्भूत प्रयुचः ? असहक्षोऽनुपमः अत्र रूपेणाचारेण वा क्षात्रधर्मेण सकलकल्यपरिपूर्णत्वेन वा न हलायुधल तुल्बोऽस्ति कश्चनेति भावः । पुनः कथम्भूतः ? जयेरता अर्जरासन्धस्य पराभव कर्त्त, भन्यत इत्यर्थः । पुनः कथम्भूतः ? उच्चै फल्द उच्चैः फलानि ददातीत्युच्चैः फलदः स्वाश्रितान्न पदवीं नीतचान् ||२१||
आक्रीडशैलाः कुलपर्वतास्ते वाप्यः समुद्रा जगदङ्गणं तत्
I
दिशः समस्तास्तव लङ्घनानां भवन्ति कीर्तेरपि न प्रभूताः ||३२||
आर्क डेसि भवन्ति जायन्ते ? के ? ते लोकविख्याताः कुलपर्वताः कथम्भूताः ? आकीडशैलाः क्रीडागिरथः कस्याः ? तब कीर्त्तेस्ते समुद्राः वाप्यः क्रीडादीधिका भवन्ति । तथा तब कीर्त्तस्तज्जगत् अङ्गनं प्राङ्गणं क्रीडाये भवति । तथा तव कीर्सेडनानामनर्गलफा'ल्केलीनां दिशोऽपि समत्ता न प्रभूता न प्रचुरा भवन्तीति शेषः ||३२||
artist द्विषतां निहन्तुरवद्यवृत्तेरपि कीर्त्तिभाजः ।
मातेव नीतिर्विपदां विहन्त्री नेया न सा कामदुघाञ्चभूतिम् ||३३||
बलीयसइति-न नेया न प्रापणीया, का ? सा नीतिः काम् ? अवधूतिमवधीरणम्, कस्य ? तवेत्यध्याहार्यम्, कथम्भूतस्यापि ? बलीयसः अपि बलं सैन्यादिवाह्य मान्तरं वा शक्तित्रयलक्षणम्, बत्साह
राजा पवनञ्जयके पुत्र, कुलीन एवं संकोचशील हनुमानके द्वारा शत्रुको मारनेकी इच्छासे स्पष्ट तथा बलपूर्वक कहे गये उक्त वचमको सुनकर, शत्रुके विनाशकी अभिलाषारूपी अस्त्रधारी उस रिच्छकुलीन (ऋक्षः) जामवन्तने फिरसे बोलना प्रारम्भ किया था [ उक्त प्रकारसे शत्रु जरासन्धके विनाशकी इच्छासे कहे गये भीम (पार्थस्य ) के वचनों को सुनकर महाफली के दाता ( उच्चैः फलदः ) विजयशील तथा लोकोत्तर ( अदृक्षः ) हलायुध बलरामने पुनः पवित्र सम्मति दी थी ] ॥ ३१ ॥
विजययाथापर निकले तुमको वे कुलाचल क्रोडाशैल हो जायगे, समुद्र बावडीतुल्य सुतर हो जायगे, और सारा विश्व भगनके समान हो जायगा तथा समस्त दिशाएं तुम्हारी कीर्तिके उछलने (विस्तार) के लिए पर्याप्त न होंगी ||३२||
अतरंग बहिरंग वलशाली, शत्रुओंके विनाशमें समर्थ, निर्दोष आचरणधारी तथा
१. वंशस्थवृत्तम् । २. 'अनर्गल फलकेलीनाम्' प०, ब०, ना० । ३. उपजातिः ।
४. 'बलं मातङ्गतुरङ्ग मानुचरचरलक्षणं बाह्यम्, अन्तरंग वा बलं शक्तित्रयलक्षणम् । प० द० ।