________________
एकादशः सर्गः
२०९
कथम्भूतः १ व्याप्तवान् इति हेतोरनुप्रेक्षसेऽवलोकसे, कः १ खम्, किं किम् ? शस्त्रं तथा शास्त्रं तथा विक्रमं तथा कौलपुत्र्यम्, कथम्भूतम् ? अचिन्त्यम्, कस्य १ तस्यैव रावणस्य नास्य विष्णोर्लक्ष्मणस्येति सम्बन्धः । भारतीयः पक्षः - ३ राजन् हे युधिष्ठिर, कोऽपि केशवा रिरासीत् कथम्भूतः १ क्षोभी सर्वदा प्रयाणकिं सम्भ्रमवान्, पुनः कथम्भूतः ? व्याप्तवान् कम् ? भूतलमवनीतलमिति हेतोरनुप्रेक्षसे, कोऽसौ ? त्वम्, किम् ? शस्त्रं तथा शास्त्रं तथा विक्रमं तथा कोल्पुत्र्यम् कथम्भूतम् ? अचिन्त्यम्, कस्य ? तस्यैव जरासन्धस्यैव नास्य विष्णोर्नारायणस्येति ॥ २८||
यः साम्राज्यं प्राज्यमध्यक्षमेषां त्वं नार्यायं नोऽग्रही द्वेत्सि किं तम् । सश्रीरामेणाहतो माधवेन द्रष्टव्योऽयं केन चान्येन साध्यः ||२९||
य इति है आर्य ( है ) गुगिगणसमाश्रय, किं न वेत्सि किं न जानासि त्वम्, कम् ? तम् रावणम्, योऽग्रहीत् गृहीतवान् किम् ? साम्राज्यम्, कथम् यथा भवति १ अध्यक्षम् प्रत्यक्षम् पाम् एपोनोऽस्माकम् कथम्भूतं साम्राज्यम् । प्राज्यं प्रौढिमारूढम् पुनराख्यम्, सोऽयं रावणो द्रष्टव्यः कथम्भूतः सन् ? आहतः, केन ? श्रीरामेण कथम्भूतेन ? माघवेन लक्ष्मीवल्लभेन, चकारात्समुच्चयोऽभिगम्यते, तेनायमर्थः, -श्रीरामं च विहाय के नान्येन साध्यो भवति, अपि तु न केनापि ।
J
भारतीय:- हे आर्य स्वाभिन्, किं न वेत्सि ? कम्? तं जरासन्धम्, योऽग्रहीत् किम् ? साम्राज्यम्, कथं यथा भवति ? अध्यक्षम् केपाम् ? एपान्नोऽस्माकम् कथम्भूतं साम्राज्यम् ! प्राज्यंम्, पुनराढ्यम्, सोऽयं द्रष्टव्यः, कथम्भूतः सन् ? आदतः केन ? भाघवेन नारायणेन कथम्भूतेन ? श्रीरामेण श्रीरेच रामा रमणीयस्य स श्रीरामस्तेन यहा श्रीरामाभ्यां लक्ष्मीवलमद्राभ्यां वह वर्तमानेन केन चान्येन साध्यः ||२९|| दीप्त्यानिष्टं यस्य निष्टब्धमारं ख्यातोऽवद्यन्यश्चरित्रैरवद्यम् ।
युष्माक्षा बाहवो यस्य पक्षास्तत्रैलोक्यं जय्यमस्यावलोक्यम् ||३०||
1
"
दीप्त्येति-निष्टब्धं निरस्तम् किम् ? आरमरीणां समूहः, कथा ! दीप्या क्षात्रतेजसा, कस्य ? यस्थ, कथम्भूतं सदारम् ? अनिष्टमनभिमतम् यः ख्यातः प्रसिद्धः कैः १ चरणैराचरणैः किं कुर्वन् ? अवद्येन् निरस्यन्, किम् ? अवद्यं पापमयशो वा युध्मादृक्षाः भवादृशाः पक्षाः यस्य बाहवो विद्यन्ते तत्तस्मात् कारणात्, अवलोक्यम् किम् ? त्रैलोक्यम् कथम्भूतम् ! जन्यं जेतुं शक्यम्, कस्य १ अस्य रामस्य विष्णोश्चेति ||३०|| इतीदमाकर्ण्य स पावनंजयेरतोऽत्रपार्थस्य विरित्सया रिपोः । उदीर्णमुच्चैः फलदोहलायुधस्तथासदृक्षः पुनरत्रवीद्वचः ॥३१॥
3
अनुगामी कुलीन राजपुत्रताका आप विचार करते हैं इस विष्णु रामको क्यों नहीं देखते हैं [ हे धर्मराज ! पृथ्वीको कँपानेवाला (क्षोभीभूतलं ) कोई व्यापक प्रभावशाली श्रीकृष्णजीका शत्रु (केशवार) हुआ है यह अविचारणीय विष्णु श्रीकृष्णजीको......] ॥ २८ ॥
हे सुग्रीव ! क्या आर्य उस रावणको नहीं जानते हैं जिसने हम सबके सामने ही अत्यन्त समृद्ध तथा विस्तृत साम्राज्यको बलपूर्वक ग्रहण किया है। अब तो यही देखना है कि वह लक्ष्मी वल्लभ ( माधवेन ) श्रीरामके द्वारा मारा जाय । किसी दूसरेके द्वारा "देखना है कि उसकी समाप्ति शक्य नहीं है [ है यदुपति ! क्या आप उस जरासन्धको " वह लक्ष्मी और बलराम ( श्री + रामेण ) से अनुगत माधव के द्वारा मारा जाय । ] ॥२९॥ जिसके प्रताप के द्वारा शत्रुओंका उपद्रव दूर हो जाता है, अपने प्रशस्त आचरणके द्वारा जो पाप कर्मोंका परिहर्ता रूपसे प्रसिद्ध है तथा, आप जामवन्त अथवा पाण्डव ऐसे तपस्वी राजा जिसकी भुजाएँ हैं तथा जिसके लिए तीनों लोकोंकी विजय भी सुकर है वही राम अथवा कृष्ण इस ( रावण अथवा जरासंध ) की ओर दृष्टि देवें ॥ ३० ॥
१. निष्टतम् - द० ।
२५