________________
२०८
द्विसन्धानमहाकाव्यम् सन्तिष्ठत इति-न सन्तिष्ठन्ते न विरमन्ति, के ? अन्ये शत्रवः, केन ? सान्स्वमात्रेण, ये लिप्सन्ते लब्धुमिच्छन्ति, किम् ? अर्थ द्रव्यम् , न माद्यन्ति न तुष्यन्ति, के १ ते पुरुषाः, व ? अदाने, कुप्यन्ति कोपमायान्ति, के ? ते पुरुषाः, कस्मात् ? दत्रिमात् , व १ अन्तेऽवसाने, कथम्भूतात्रिमात् ! वैरबन्धाद्वैर बध्नात्येवं शीलात् , अतः मन्ये जानेऽहम् , किम् ? दुनिमाम् , किं मन्ये १ वैरम् , तत्तस्मास्तपीयो दत्रिम माध्यमिति ||२५||
भेत्त नारिः शक्यतेऽरातिगृह्या भेया भिन्नेष्वेषु बैरी विभिन्नः । किं भेदोक्त्या किं विभिन्नैः शफेवा गोरेवाश्वः किं त्वभिन्न बाह्यः ॥२६॥
भेत्तमिति-न शक्यते, कोऽसौ ? अरिः, कि कर्तुम् ? भेत् तदा स्युः, के ? अरातिया अमात्यादयः पक्षाः, य.थम्भूताः १ भेषाः भेत्तु क्याः, यतः स्यात्, कोऽयों ? बैरी, संयभूतः १ विभिन्नः, पु सामु ? एवरातिगृहेषु, कशाभूत ? भिन्भु वाऽपवा, कि यंत; कन्या ? भेदोत्या, मात्र कि.मिति शब्दः प्रश्नार्थ बोद्धव्यः, कि गोरेव वृपभ एक चाहते ? कैः ? : पुरैः, कथम्भूतैः ? विभिन्नः, किन्तु न बायो जायते ? कः ? अश्वः, कैः ? शर्फः, कथम्भृतैः ? अभिन्नैः, अपितु बास्य एवेति ॥२६॥
कृत्याकृत्येप्यन्यदीयेषु योज्ये स्याद्दण्ड्योऽन्यः सामभेदोपदाने ।
कल्प्येऽन्यस्मिन्कः परो दण्ड्यमानः शूराः शत्रौं कुर्वते तेन दण्डम् ॥२७॥
कृत्याकृत्येविति-स्यात् कः ? अन्यः शतुः, कथम्मृतः ? दण्ड्यो ६०इमहतीति, दण्ड्यो दण्डोचितः, क्व सति ? सामभेदोपदाने, साग च भेदश्च उपदानञ्च, सामभेदोपदानम्, तस्मिन् कथम्भृते ? योज्ये, केयु विषयेषु ? कृत्यात्येषु भेग्राभेद्येषु सामन्तभण्डलादिषु अन्य दीयेषु फल्न्येऽन्यस्मिन्सति कल्पनागोचरेऽरी सत्ति, व: ? परो दयमानीटस्ति, अपि तु न को-पि, अत्र वासना विशितं विपक्ष विहायान्यो दण्ड्यमानो नाम नास्ति । तेन कारणेन कुर्वते विदधति, थे. १ भूगः, अतुलबल पराक्रमिणः अत्रियकुमाराः, वम् ? दण्डम् , क्व ? शत्रौ अराविति ॥२०॥
कोऽपि क्षोभीभूतलकेशवारी राजन्नासीद्व्याप्तवानित्यचिन्त्यम् ।
शस्त्रं शास्त्रं विक्रम कौलपुज्यं तस्यैवानुप्रेक्षसे नास्य विष्णोः ॥२८॥ क इति-हे राजन् हे जाम्बब, आसीत् , कः १ कोऽपि, कथम्भूतः १ क्षोभीभूतलकेशवारी अक्षोभः सक्षोभो भूतः शोभीभूतः क्षोभीभूतश्चासौ लकेशश्च क्षोभीभूतल शस्तं पारवतील्येवं शीलः स तथोक्तः, पुनः
अन्य राजा लोग केवल आश्वासती या साम-नीतिसे नहीं मानते हैं क्योंकि वे सम्पत्ति के लोलुप होते हैं । जब तक उन्हें धन नहीं मिलता है वे विरत नहीं होते हैं । शत्रुताका सूत्रपात करनेवाली दानहीनताके कारण वे अन्त में कुपित भी हो जाते हैं। अतएव दानहीनताको सबसे निकृष्ट बैर मानना चाहिये ॥२१॥
शत्रुटार वशमें करणीय मंत्री आदि यदि नहीं फूटते हैं तो शत्रु भेद-नीति द्वारा नहीं जीता जा सकता है और यदि अरातिग्राह्य मन्त्री आदिमें फूट पड़ गयी तो शत्रुको पराजित ही समझिये । फिर भेदके लिए प्रयत्नसे क्या लाभ ? क्योंकि गाय फटे खुरोसे ही चलती है पर क्या अभिन्न खुरासे घोड़ा नहीं दौड़ता है ? ॥२६॥
शत्रु पक्ष के विषयमें क्या करणीय है और क्या अकरणीय है यह विचार करनेपर जव साम, भेद आदि उपाय त्याज्य हो जाँय तो शत्रु दण्डनीय ही होता है। इस कार्य परपरामें कौन शत्रुपक्ष दण्डनीय नहीं है, अर्थात् सभी है। इसी कारणसे शूर पुरुष शत्रुपक्षपर दण्डनीतिका प्रयोग करते है ॥२७॥
हे राजन् अत्यन्त कुपित रावणका तिरस्कार-कर्ता व्यापक प्रभावशाली कोई हुआ था क्या यह अविचारणीय है। उसके ही आयुधबल, नीतिशास्त्रज्ञता, पराक्रम और