________________
एकादशः सर्गः तमभिप्रायम् , कस्य १ तस्य जाभ्यवस्य, कथम्भूतस्य ? भीमोहितस्य मिया मोहं प्राप्तस्य, कथं ज्ञात्वा ? इत्युक्तप्रकारेण, युक्तमेतत् नोपेचिक्षिषन्ते-नौपेक्षितुमिच्छन्ति, के ? सन्तः सत्पुरुषाः, किम् ? न्याय्यं न्यायादनपेतम् , कथम् ? हि स्फुटमिति ।
भारतीयः-जगाद, कोऽसी ! भीमः, किम् ? पथ्यम् , कथम्भूतम् ! अय॑म् , किं कृत्वा ? पूर्वभिस्थङ्का रमेशरसा अङ्गीकार
) असे खड्गे, किं कृत्वा ? पूर्व ज्ञावा, किम् ? आकृतम् , कस्य ? तस्य युधिष्ठिरस्य, कथम्भूतत्व ? हितस्याव्यभिचारिणः कथम् ? इत्युक्तप्रकारेण, कथम्भूतो भीमः ? रजनानन्दनः रजना चित्ताहादनोपायलणा, रऊनया नन्दयतीति जनानन्दनः अत्र ल्युप्रत्ययः । कैः कृत्या ? आला पैरिति ! युक्तमेतत् , न्याय्यं नोपेनिक्षिपन्ते हि सन्तः ॥२२॥
न्यूना वाणी नोपकुर्याज्जडानामुन्मूढानां चाधिकोद्वेजनाय ।
न स्तोकेयं तारकी नातिरिक्ता यस्तूपात्तान्वेति लावण्ययुक्तिम् ।।२३।। न्यूनेति-नोपर्यात् । का ? वाणी, केषाम् ? जडाना हेयोपादेवधियःकविकलानाम् , कथम्भूता ? न्यूना स्तोकाऽल्पावरा । अत्र क्रिया या अध्याहारः । तथा च जायते, का ? याणी, कस्मै ? उद्वे जनाय, केषाम् ? उन्मूदानाम् प्राज्ञानाम् , कथाभूता सती ? अधिकारक्षराडम्बरतया प्रचुरा कार्यन्येत्यर्थः, इयं ताबकी वाणी ताबन्न स्तोका न तुच्छा स्यात्तथा न स्यादतिरिका रिक्त शून्यमतिकान्ताऽसिरिता प्रचुरा, अतएवान्त्यनुयाति, या ! इयं ताक्की वाणी, काम् ? लावण्ययुक्ति विद्वज्जनानां युक्तियुक्तार्थसम्पादकलया' प्रामाण्यघटताम् , कथम्भूता सती ? वस्तूपात्ता वस्तुना उपात्ता वस्तूपाचा परमार्थयुक्तियुक्ता, याथातथ्यविवेचनवतीत्यर्थः।।२३।।
सन्दिग्धेऽस्मिन्सत्पथे कापथौधैः पाश्चात्यानां पूर्वजैः पत्रपातः ।
सोऽस्त्येचाों यः कृतः सन्नयाख्यस्तव्यामोहः किं वृथैव क्रियेत ॥२४॥ सन्दिग्ध इति-एवकारोऽत्रावधारणार्थोऽधिगम्यते । अस्त्येव, कः ? स पत्रपातः भाषापत्रम् , कथम्भूतः १ आद्रों नूतनः, पुनः कथम्भूतः ? सन्न याख्यः सती समीचीना नयस्याख्या नाम यस्य स तथोक्तः, केपामस्त्येव ? पाश्चात्यानां पदचारसमुत्पन्नानाम् , यः कृतः, कैः । पूर्वराः , छ सति ? अस्मिन्सत्पथे सतां मार्गे, कथाभूते ? सन्दिग्धे सन्देहतुलामारूढे, कैः ? कापौषैः दुर्जनानां मार्गसङ्घातैः यतः, तत्तस्मारकारणात् , किं वृथैव एवमेव नियेत, कः ? ध्यामोह इति ॥२४॥
सन्तिष्ठन्ते सान्त्वमात्रेण नान्ये लिप्सन्तेऽथं ते न माद्यन्त्यदाने ।
कुप्यन्त्यन्ते दत्रिमाद्वैरबन्धाद्वैरं मन्ये दत्रिमं तल्लघीयः ॥२५॥ कर अजना सतीके नन्दन हनुमानने निम्न प्रकारसे परिणाममें सुखावह तथा सारगर्भित वाक्य कहे थे । उचित ही है सज्जन पुरुष न्याय-मार्गकी कभी भी उपेक्षा नहीं करना चाहते हैं [हितचिन्तक उस धर्मराजके अभिप्रायको समझकर तलवारके विषयमें अपने वचनों के विनोदसे सबको हर्षित करते हुए भीमने पहिले तो उसका अनुमोदना की थी और फिर शुभावह तथा उपयोगी सम्मति दी थी । सज्जन...] ॥२२॥
थोड़ा कद्दे जानेपर मूखोंकी समझ में नहीं आता है, बहुत बोलना विशेषज्ञ विद्वानोंको उद्वेजित कर देता है किन्तु आपकी पूर्वोक्त उक्ति न कम है और न व्यर्थका प्रलाप ही है। समुचित सुझाव रूप अर्थसे परिपूर्ण होने के कारण वह विद्वानोंकी युक्तिके समान है ॥२३॥
विविध पुनीत मागों के कारण सन्देह भाजन इस समीचीन नीतिमार्गमें पूर्व पुरुषोंने धर्मनीति रूपसे विख्यात तथा सर्वथा नूतन जो परम्परा भाषी पीढ़ियोंके लिए स्थापित की है वह आपके सामने है, तब व्यर्थकं लिए ही विविधामें क्यों पड़ते हैं ॥२४॥
1. संवादकतया-द० । २. पत्रपाठः-६० ।