________________
२०६
द्विसन्धानमहाकाव्यम्
नानामार्गः पांसुलो दीर्घमत्रः अनुः पन्थानाप्तमत्यागमेन ।
यत्तत्क्षेपं जायते तत्कदा वा गम्यो नीचैश्चक्षुरप्रक्रमेण ॥२०॥ नानेति-जायते, कः ? शत्रुः, कथं यया भवति ? यत्तत्क्षेपम् , यदा तदा काले क्षेपो भवतीत्यर्थः । वैन ? आप्तगत्यागमेन, ये येषामवञ्चकास्ते तेषामाप्ताः आप्तानां यातायासेन, कथम्भूतः शत्रुः १ नानामार्गः समृद्धासमृद्धप्रायः, पुनः कथंभूतः १ पांसुलः पापिष्ठः, पुनः दीर्घसूत्रः भाविकार्यफलसम्पदन्वेषी, तत्कदा वा गम्यो जायते शत्रुः । केन हेतुना ? नीचैश्चक्षुरप्रक्रमेण नीचैश्चक्षुर्वेषां ते नीचैश्चक्षुषस्तेपामप्रक्रमेण शत्रणा मनुयोगेनेत्यर्थः । अथवा तत्कदा वा गम्यः । कैः ? नीचैन्यायमार्गहीनः, फैन च हेतुना ? क्षुरप्रक्रमेण शणप्रकमेणेति | पन्याश्चैव यत्तत्क्षेपं जायते, केन ? जाप्तगत्यागमेन, कथम्भूतः पन्थाः ? नानामार्गः बहुप्रकारः माजलाप्राञ्जलप्रायः पुनः पांसुल: रेणूत्करेण सह वर्तमानः, पुनः दीर्घसूत्रः दूरतरस्तत्, कदा वा गम्यः पन्थाः केन हेतुना ? नीचैश्चक्षुरमकोण अधोनयनमवृत्या अधश्चक्षुषी कृत्या शनैः शनैरित्यर्थः ।।२०।।
अप्यज्ञात्वा रावणावार्यशक्ति के मे तन्त्रावांपयोश्चेत्यमत्वा ।
नो स्थातव्यं देशकालानपेक्षं शय्योत्थायं धावतां कार्यसिद्धिः ॥२१॥ द्विः । अपीति-नो स्थातव्यम्, कथं यथा भवति ? देशकालानपेक्ष देशकालावनपेक्ष्वेत्यर्थः । किं कृत्वा ? पूर्वमशात्वा, काम् ? रावणावार्यशक्ति राणत्याप्रतिषेध्यां शक्तिम् । किं कृत्वा ? पूर्वभमत्वा । कथम् ! इति ? के पुरुषाः स्युः, कस्य ! मे मम, कयोमध्ये ? तन्त्रावापयोः, तन्त्रं स्वप्रकृत्युत्पत्तिविधानवम् , आवापः परशक्तीनामात्मनि विषयेऽध्यारोपलक्षणः, तन्त्रञ्च धापश्च तन्त्रावापी सयोस्तन्त्रावापयोरपीति, युक्तमेतत कार्यसिद्धिः, किं कुर्वतां सताम् ? धावतां पुरुषाणाम् , कथं यथा भवति ? योत्थाय शय्याया उत्थायेति ।
अधुना भारतीयः-हे आर्य गुणैर्गुणवद्भिवां अर्यत इत्यार्यस्तस्यामन्त्रणम्, नो स्थातव्यम्, कथम् ? देशकालानपेक्षम् , कि कृत्या १ पूर्वमशास्था, काम् ? शक्तिम् , क्य ? अरौ शत्रौ, कथम्भूते १ अणावपि क्षुद्रेऽपि, किं कृत्वा ? पूर्वममत्वा, के मे सन्त्रावापयोश्चेति, युक्तमेतत् , शय्योत्थाय धास्तां कार्यसिद्धिरिति ।।२१।।
इत्याकूतं तस्य भीमोहितस्य ज्ञात्वालापैरञ्जनानन्दनोऽसौ ।
इत्थंकारं पथ्यमयं जगाद न्यायं नोपेचिक्षिपन्ते हि सन्तः ॥२२॥ इतीति--जगाद कोऽसौ ? अञ्जनानन्दनः इनूमान् , किम् ? पथ्यम्, कैः कृत्वा ? आलापैः, कथम्भूतम् ! अर्थ्यमभिलपणीयम् , किं कृत्या ? पूर्वमित्यङ्कारमेवं कृत्वा, किं कृत्वा ? पूर्वं ज्ञाला, किम् ? आक्
अस्थिर नीतिमान् , पापनिष्ट, अवसरका लाभ उटानेमें असमर्थ शिथिल शत्रु भार्गके समान प्रामाणिक पुरुषोंके चले जाने तथा वापस न आनेके कारण जिस किसीके द्वारा तिरस्करणीय हो जाता है। नीचे की ओर ही देखनेवाले से शत्रुपर कय पकाएक आक्रमण नहीं किया जा सकता है ? विविध वीथियों युक्त, धूलमय (सूखा) दूर दूर तक चला गया तथा विश्वस्त लोगोंसे आया-गया मार्ग जिस किसी के जाने योग्य हो जाता है। ऐसे मार्गपर क्या नीची दृष्टि करके सावधानीसे चलना चाहिये ॥२०॥
रावणका प्रतिरोध करने के लिए कठिन शक्तिको बिना जाने, कितनी अपनी निजीशक्ति है और कितनी दूसरोंसे मिलेगी इसका विचार विना तथा अनुकूल देश तथा समयकी उपेक्षा करके नहीं रहना चाहिये क्योकि शय्यासे उठकर ही दौड़ते हुओंको ही सफलता मिलती है [ हे आर्य कृष्ण ? छोटेसे छोटे भी शत्रुकी शक्तिको बिना जाने (आर्य ? अणौ-अपि अरौ शक्तिं अज्ञात्वा)...सफलता मिलती है ] ॥२१॥
भयले मोहित (भी-मोहित) उस जामवन्तके वचनों द्वारा ही उसके अभिप्रायको जान१. 'नानासर्गः'-द।
------------.-....--........................