________________
एकादशः सर्गः
२०५ यातव्यं व्यसनिनगधार्मिकं घुणजग्धकाष्ठसधर्माणं शत्रुम्, तथा घ्यावा, किं तत्प्रकृत्यानुकूल्यं शत्रुप्रकृतीनां स्वाम्यमात्यादीनामानुकूल्यं तथा घ्यावा, किम् ? दैवं धर्माधर्मलक्षणम्, तथा ध्यात्वा किम् ? मा नयानयलक्षणम्, तथा ध्यात्वा, काम् ? निर्माणशक्ति कार्यनिष्पत्तियोग्यतामिति ||१६||
साम्ना मित्रारातिपातो भवेतां दण्डेनारं केवलं नैव मैत्री ।
सान्त्वे दण्डः साम दण्डे न वहेर्दाहोऽस्त्येकः शैत्यदाह हिमस्य ||१७|| साम्नेति भवेतां स्याताम् कौ ? मित्रारातिपाती मित्रं शत्रुपातच, क्रेन ! साम्ना, तथा स्यात् । किम् ? आरम् अरेर्भावः, शत्रुत्वभित्यर्थः । कथम् ? केवल परमेकमेव वा, केन ? दण्डेन, नैव मैत्री स्यात् । अतो न स्यात्, कः ? दण्डः, क ? सान् साम्नि युक्तमेतत् तथा न स्यात् किम् ? साम, क ? दण्डे | अस्ति, क: ? दाहः, कथम्भूतः ? एक: कस्य ? वह्नेः कृशानोः स्तः स्याताम् की ? होत्यदाही, कस्य १ हिमस्य तुद्दिनस्येति ॥१७॥
तीक्ष्णो नादः साधयेद्यन्प्रदीयान्मूलं नाप्नोत्यग्निरापः खनन्ति । किञ्च प्राप्यं चक्रशीलो न यावद्यात्येवर्जुस्तावदभ्येत्य भुङ्क्ते || १८ || दीयान् मृदुभाषी नरः किम् ? यत्, अद एतत्साम, तन्न साधयेत् न लभते कः ? अग्निः किम् ? मूलम् यथा खनन्त्युन्मूलयन्ति, अथ तीवत्व प्रदर्शितम् । किञ्चाधिकमुच्यते । यावत् न याति न
तीक्ष्ण इति साधयेत् कः ? कः ? तीत्रः तीव्रभाषी, यतो नाप्नोवि काः ? आपः पयांसि कि ?
प्राप्नोति कः ? वो वऋशीलो नरः किम् ? प्राप्यं लभ्यं वस्तु । तावद्भुत एव कः ? ऋजुः प्राणी,
,
किम् ? प्राप्यम्, किं कृत्वा ! पूर्वमभ्येत्य श्रीप्रमागस्येति ॥ १८ ॥
साम्नारब्धे शात्रवे किं वरैर्वा भेद्या दूतैरेव तस्योपजाप्याः ।
भिन्नं राज्यं सुप्रवेशं मणि वा वज्रोत्कीर्ण निर्विशेकि न तन्तुः ||१९||
साम्नेति - किमाक्षेपे, किं प्रयोजनम् १ ः १ चरैगूढपुरुषैः क्व सति ? शात्रवे शत्रुसमूहे साम्ना सान्त्वेनारब्धे सति वा अथवा जायन्ते, के ? उपजाप्याः कर्णेजपाः कथम्भूताः ! भेद्याः भेत्तुं शक्याः, केन ? याम्ना, तदा किं प्रयोजनम् । कः ? दूतैरेव युक्तमेतत् । स्यात् किम् ? राज्यम्, कथम्भूतम्, सुप्रवेशम्, कथम्भूतं सद् ? भिन्नम्, वा शब्दोऽत्रोपमार्थोऽवगम्यते, तेनायमर्थः तन्तुवरकः, वज्रोत्कीर्ण होण विद्धं
सुप्रवेशं यथा, किं न निर्विशेदपि तु निर्विशेदेव ||१९||
सन्नद्ध होकर सेना लेकर शत्रुपर आक्रमण करना चाहिये । इसके पूर्व शत्रुकी स्वामी, आदि अठारह प्रकृतियों, पुण्य पाप, नीति-निपुणता अथवा अनीतिमता और कार्य- शक्तिका भी विचार कर लेना चाहिये ॥ १६ ॥
के द्वारा मित्र प्राप्ति तथा शत्रु विनाश होता है । दण्डके उपयोगले शत्रु ही होते मित्रता नहीं होती है । सामके स्थानपर दण्डका और दण्डके पात्रपर सामका प्रयोग ठीक नहीं है । एक (दण्ड) तो अग्निसे जलाना है तथा दूसरा (साम) हिमके शीत और दाहके सदृश है ॥१७॥
तीक्ष्ण प्रकृति वह कार्य नहीं कर पाता जो कोमल प्रकृति करता है । अग्नि पेड़की जड़ तक नहीं पहुँच पाती किन्तु पानी उसे उखाड़कर फेंक देता है । टेढ़ा चलनेवाला ( कुटिल) जय तक अभी के पास पहुँचता भी नहीं है तब तक सीधा चलता (सरल) उसके पास पहुँचकर उपभोग भी कर लेता है ॥१८॥
यदि शत्रुका प्रतीकार साम-द्वारा आरम्भ हो जाय तो गुप्तचरोंकी क्या आवश्यकता है ? उसके सन्निकट परामर्शदाताओं में दूतोंके द्वारा ही भेद डाल देना चाहिये । भेदके शिकार राज्यपर विजय पाना सुकर होता जैसा कि वज्रके द्वारा भेदे गये मणिमें क्या सरलतासे तागा नहीं चला जाता है ? ॥१९॥