________________
२०४
द्विसन्धानमहाकाव्यम्
ठिरः, कथं यथा भवति ? धीरोदारम् , कथम्भूतः ? आम्बको राशिः समुद्रः, कस्य ? सल्यस्य, केन कृत्वा ? गाम्भीर्येण, कथम्भूतेन ? अनूनभाजा प्राचुर्य भजमानेन, पुनः कथम्भूतः ? आश्रयः, कस्याः ? शौर्यवृत्तेरिति ॥१३॥
कर्मोपायं प्रक्रमं तत्फलाप्ति साधूदाख्यत्पौरुषेणानुविद्धम् ।
वस्तूदात्तं भूरिवागल्पसारा स्वल्पे दृश्य दर्पणे हि स्थवीयः ॥१४॥ कर्मति-उदाख्यदुदाहरत् , कोऽसौ ? जाम्बवो युधिष्ठिरश्च, कम् ? कोशायं बलदुर्गराष्ट्रवान्यादिविषयात्मीयम् , तया प्रक्रभ पाइगुडविचम् , तथा तिं मापारम्भात् कार्यफल कार्यप्राप्तिञ्च, कथं यथा भवति ? साधु कथम्भूतं कीषायं प्रक्रमञ्च ? पौरुषेणानुविद्धमनुस्यूतम् , पुनर्वस्तूदात्तं वस्तुसमृद्धम् , युक्तमे तत् , स्यात् भूरिवाक् प्रचुरवचनम् , कथम्भूता स्यात् ? अल्पसारा अल्पार्था तुच्छेत्यर्थः । हि यस्मात् यथा स्वल्पे दर्पणे दृश्य स्तम्भकुम्भा दिवस्तुस्थवीयः स्थूलतरं स्यादिति ।।१४॥
किं व्यायामो यो विहीनः शमेन व्यायाम यः प्रेक्षते किं शमस्तौ । __ योगक्षेमस्यैतयोः पड्गुणास्ते योनिस्तेभ्यः स्थानबृद्धिक्षयाः स्युः ॥१५॥
किमिति-स कि व्यायामः कारिमाणां योगाराधनलक्षणः, यो विहीनः स्यात्, केन ? अमेन कर्मफलभोगोपभोगानां क्षगाधनलक्षणेन, विहि स्वर्गफलनिरपेक्षस्तपोमार्गस्तथा स कि शमो यः प्रेक्षते, कथम् ! व्यायामम्, तपस्यालेशव्यपेक्षः स्वर्गः, तो व्यायामशमी योनिः स्याताम्, यस्य ? योगक्षेमत्य । 'अत्र समाक्षारापेक्षया एकवचनम् । एसयोव्यायामदामयोः ते एड गुणाः सन्धिविग्रयानासनसंश्रयद्वैधीभावलक्षणाः योनिः स्युः, तेभ्यः षड्गुणेभ्यः स्युः, * ? स्थानवृशियाः फलानि । तथाहि यस्मिन्गुणे परस्य वृद्धिरात्मनः क्षयस्तस्मिन् तिष्ठेत्स क्षयः, यस्मिन्परस्य क्षय आत्मनो वृद्धित्तस्मिन्तिप्ठेत्सा वृद्धिः, यस्मिन्परस्य आत्मनश्च भयो न तत्स्थानम् अथवा यदि यातव्यः शत्रुस्थानस्थितः त्यात्तेन सह सन्ध्यासने स्तः, वृद्धियुतश्चेद्भवेत्तेन सार्द्ध द्वैधीभावभंश्रयो स्तः । यदि क्षयी स्यात्तेन सार्क यानविग्रही स्तः ॥१५॥
तयातव्यं तत्प्रकृत्यानुकूल्यं दैवं मात्यं कर्मनिर्माणशक्तिम् ।
ध्यात्वा कृत्याकृत्यपक्षान्गृहीत्वा वाग्दानाभ्यामुद्यतेनाभिषेण्यम् ॥१६॥ तदिति-तत्तस्मात्कारणादभिषेश्यं सेनयाऽभियातव्यमुद्यतेन विजिगीषुणा, किं कृत्वा ! पूर्व गृहीत्वादाय, कान् ! कृत्याकृत्यपक्षान् , कृत्याः क शक्याः, अकृत्याः कत्तुं मशक्या:, कृत्यानामकृत्यानाञ्च ये पश्चास्तान् भेद्याभेद्यपक्षानित्यर्थः । काभ्याम् ? वाग्दानाभ्याम् , यतः किं वाङ्मात्रेण दानरहितेन, कि दानमात्रेण सम्भाषणरहितेन कार्य स्यात् , अतः द्वाभ्यामेव युगपद्भवितब्य कार्यसिद्धये । किं कृत्वा ? पूर्व ध्यात्वा, कम् ! राज परिपूर्ण रूपसे विकसित गाम्भीर्य के कारण पराक्रम के समुद्र (भाम्बको राशिः) थे तथा वीर वृक्तिके...] ॥१३॥
जाम्बवन्त अथवा युधिष्ठिरने सैन्य, दुर्ग आदि कोंके उपायों, संधि, विग्रह आदि प्रक्रमों तथा इनके फलौकी प्राप्ति के विषयमें भलीभाँति समझा दिया था। यह मंत्रणा पौरुष के पुटसे व्याप्त थी, अर्थमें महान् थी । बहुत वचन और थोड़े अर्थ वाली नहीं थी क्योंकि छोटेसे दर्पण में भी बड़े-से-बड़े पदार्थकी परछाई दिख जाती है ॥१४॥
वह बल साधना किस काम की जिसका फल व्यवस्था और समृद्धि न हो । वह शान्ति और समृद्धि भी कैसी जो कप्टों और साहसकी अपेक्षा करती हो । व्यायाम और शमको योग तथा क्षेमका उद्गम कहा है। इन्हीं दोनों में सन्धि, विग्रह आदि वे षड्गुण निहित हैं जिनके प्रयोग द्वारा अवस्थिति, वृद्धि और क्षय होते हैं ॥१५॥
अतएच विजिगीषुको सहायता करने में समर्थ तथा असमर्थ पक्षोंका विचार करके और उन्हें आश्वासन तथा सहायता देकर अथवा लेकर अनुगामी बनाकर, सब प्रकारसे