________________
एकादशः सर्गः
२०१
दृश्यं लोचनविषयम् स्पृश्यं स्पर्शविषयमित्यादिवदुत्पद्यते । यथा दृश्यस्पृश्यादि गृह्यते । कैः १ हृषीकैरिन्द्रियैः स्पर्शनरसन त्राण लोचनश्रवणैरिति ॥ ५ ॥
तत्सर्चं वारभ्यमल्पाल्पमेव स्वीकर्त्तव्यं कर्म कालक्षमञ्चेत् ।
राहारं हृद्यमाहृत्य विश्वं कामं रोमन्थायतेऽनुक्रमेण ॥ ६ ॥
?
तदिति वा थवा स्वीकर्त्तव्यमेव उररीकरणीयमेव, किम् ? तत्सर्वमारभ्यं कर्म, कथम्भूतं सत् अस्पाल स्तोकस्तोकं चेद्यदि स्पात् किम् ? कर्म, कथम्भूतम् ? कालक्षमं कालं क्षमते कालक्षमं समय सहिष्णु । यत एतत् मुप्रसिद्धमिदं रोमन्यायते रोमन्थं करोति, काउसो १ गोर्नन्दिनी | केन ? अनुक्रमेण परिपाच्या शनैः शनैरित्यर्थः । किं कृत्वा पूर्व रोमन्यायते ? आहृत्य जग्च्छा | कभू ? आहारम् कथम्भूतम् ? हृद्यं हृदि साधु यन्नक्षितं सद्वृदि व्ययान्न कुरुते तद्वयम् सात्म्यभूतम् विदवं समस्तम् कथमाहृत्य ? काम खेच्छया आष्टमिथः ||६|
कार्यस्यादयः प्रयुङ्क्ते न नीतिं गच्छन्त्यस्य स्वादुभावं न भोगाः । नूनं धात्राऽप्येतदर्थं जनानां जिह्वास्येषु स्थापिता नोदरेषु ||७||
कार्यस्येति यः पुमान् न प्रयुङ्क्ते न प्रयोजयति, काम् ? नीतिम्, क ? आदी प्रथमारम्भे, कस्य ? कार्यस्य कर्मणः, यत्तस्ततो न गच्छन्ति न व्रजन्ति के ? भोगाः कर्पूरकस्तूरीताम्बूलादयः, कम् ? स्वादुभाव रविनीताम् कस्य ! अस्य पुंसः । स्थापिता का ? जिल्हा रखना, केन ? धात्रा ब्रह्मणापि क १ आस्येषु वदनेषु केषाम् ? जनानाम्, किमर्थम् ? एतदर्थं स्वादुभावार्थम् नोदरेषु स्थापिता, कथम्भूतम् ? नूनं निश्रयेन, अथवा नूनमिति शब्दोऽत्रोचार्थो विशेषव्य इति ॥७॥
कस्यात्यन्तं मित्रमेकान्ततो वा शत्रुः कृत्यं शत्रुमित्रत्वहेतुः । यस्यारम्भान्नातिवर्तेत सख्यं वैरं वारात्येन तत्कर्म कुर्युः ||८||
यस्येति - आक्षेपेण च व्याख्यायते । कस्य मित्रं स्यादपि तु न कस्यापि कथम् ? अत्यन्तमतिशयेनाजन्मपर्यन्तमित्यर्थः । वा अथवा कस्य शत्रुः स्यादपि तु कस्यापि कथम् ? एकान्ततो नियमेन, अतः कारणात्कृत्यं कार्य शत्रु मित्रत्वहेतुः स्यात्, शत्रुत्वकारणं मित्रत्वकारणञ्च । अतः कुर्युः विदध्युः भवन्तः किम् ? तत्कर्म कार्यम्, नातिवर्तेत नातिक्रामति, किम् ? सख्यं मित्रावं, अथवा वैरम्, केन सह ? आरात्येनारातिसमूहेन, कस्मात् ? आरम्भात् कस्य ? यस्य कर्मण इति ||८||
अभ्यादत्ते कार्यजं योनिजं वा प्राप्तं मित्रं शत्रुमप्राप्तमेव ।
तस्य श्लाव्यं जन्म कृत्वावधानं किं तूत्तायो रावणीयोऽपि चिन्त्यः ||९|| वैसा ही विचारना चाहिये जैसे विविध दृश्य और स्पृश्य भोगोंको इन्द्रियोंसे ग्रहण करते हैं ॥५॥
अथवा, यदि प्रतीक्षा की जा सकती हो तो समस्त आरब्ध कार्यको थोड़ा-थोड़ा करके ही हाथ लगाना चाहिए जैसे गाय परम प्रिय भोजनको एक बारमें ही पूरा तथा जी भरके खा करके याद में धीरे-धीरे जुगाली करती है | ॥६॥
जो व्यक्ति कार्य के प्रारम्भमें ही नीतिसे काम नहीं लेता है उसके राज्यादि भोग सरस नहीं होते हैं । इसीलिए विधाताने लोगोंके मुखमें जिला बनायी है और पेटमें नहीं बनायी हैं, यह निश्चय है | ॥७॥
कौन ऐसा व्यक्ति है जिसके अत्यन्त मित्र होते हो अथवा जिसके सर्वथा शत्रु ही होते हो । अतपय जिसके आरम्भ करनेसे मित्रताका अतिक्रमण न होता हो अथवा शत्रु समूहक साथ वैरका अपलाप न होता हो वही कार्य आप लोग करें | || ||
२६