________________
२०२
द्विसन्धानमहाकाव्यम्
अभ्यादत्त इति-अभ्यादत्ते प्रतिगृहाति, कः १ यः पुमान् , किम् ? मित्रं सहायम् , कथम्भूतम् ! प्राप्तं वर्तमानम् , कथम्भूतम् ? कार्यजं कायोज्जातं योनिजं वा योनेजातमन्वयपरम्परयागतमित्यर्थः । तथाऽ भ्यादत्ते, कम् ? शत्रुम् , कथम्भूतमेव ? अप्राप्तमेव भाविनमेव, कथम्भूतम् ? कार्य योनिज वा वंशजं वा । श्लाघ्यं स्तुत्यम् , किम् ? जन्म जीवितम् , कस्य ? तस्य पुंसः, अतः कारणात् , किन्त्वनुशयान इति प्राह सुग्रीवः- भो मन्त्रिपमिचन्त्यो जायते, कः ? उत्तापः, केषाम् ! भवताम् , किं कृत्वा ! पूर्व कृत्वा विधाय, किम् ? अवधानं तत्परताम् , कशम्भूतः ? उपात्तः रावणीयो रावणस्यामिति ।
भारतीयः-फिन्त्यनुशयानो वासुदेवः प्राह:-भो मन्त्रिपश्चिन्त्यः, कः ? उत्तापः । क्व ? अरौ, कथम् ? अणीयः स्वल्पं यथा, केपाम् ? भवताम् , किं कृत्वा ? पूर्व कृत्वा, किम् ? अवधान प्रणिधानम् । शेयं समम् ॥९॥
यद्वंशस्य प्राभवं लोकरूड यः शौरीयं धाम संहर्तु मीशः ।
ब्रद्धस्पर्धोऽनेन विद्वेषभाजा साधं मित्रैर्गोत्रनाशं समेति ॥१०॥ य इति-यो राम ईशः सगर्थः, कि कत्तं म् ? संहत्तु म , कम् ? प्रभावं माहात्म्यम् , कस्य ? यदंशस्य रावणान्वयस्य मालिसुभालिममृतेः, तथा संहर्तुं मीशो रामः, किम् ! धाम तेजः, कथम् ? शौरीयं शूराणां समूहः शौरः शौरस्येदं शारीयमथवा सूर्य एवं सौरः, स्वार्थेऽण , सौरस्येदं सौरीयमादित्यस्येदम् , पुनः कयम्भूतम् ? लोकहढं जगत्प्रसिद्धम् , अतः समेति सम्यकप्रकारेणायाति, कः ? बद्धस्पर्धः विहितस्पर्द्धः कृतेष्यों नरः, कम् ? गोत्रनाशम् , कथम् ? सार्द्धम् , कः ? मित्रैः, बद्धस्पर्धः केन ? अनेन रामेण साधे सह, कथम्भूतेनानेन ? विद्वेषभाजा विद्वेषं भजमानेन ।
अथ भारतीयः-यो जरासन्ध ईशशः समर्थः, किं कतम् ? संहर्त म , कम् ? प्राभवं माहात्म्यम् , कस्य ? यदशम्य यदूनामंशस्य, अथवा प्रभवे जातः प्रभवस्तं प्राभवं जन्मजातम् । अत्र वासना-मन्येषां का वार्ता यादवांशस्वैकदिनजात बालकमपि सह मीष्टे तथा संहत्तु मीशः, किम् धाम तेजः, कथम्भूतम् शौरीयं नारायणीयम् , पुनः कथम्भूतम् ? लोकरूदं जगद्विख्यातम् | अथवा यो जरासन्धः, किम् ? धाम तेजः, कथम्भूतम् ? सौरीयं सूर्यस्येदम् , पुनलोकरूढम् । रूपकमिदम् , अनेन जरासन्धेन सह यः प्राणी बदम्प! जायते । कथम्भूतेन ! विद्वेषभाजा विद्वज्जनानां वेषभाकार मजमानेन, समेति स प्राणी, कम् ? गोत्रनाशम् , कथम् ? सार्द्धम् , कैः ? मित्रैरिति ॥१०॥
स्वस्यारेश्चायोधयन्मित्रमित्रं मित्रं पाणिग्राहमाक्रन्दकञ्च ।
नन्यासारावप्युपायैर्जिगीपुः शक्त्या सिद्धयाभ्युद्यतो हन्त्यरातिम्॥११॥ उसका जन्म प्रशंसनीय है जो कार्यकृत अथवा जन्मजात स्वयं अभ्यागत मित्रोंको स्वीकार करता है तथा व्यवहारकं कारण बने अथवा कुलकमागत शत्रुका दूरसे ही प्रतिकार करता है । किन्तु इससे सावधान होकर आपको रावणके उपद्रवका विचार करना है [ किन्तु इस समय पूरा विवेकके साथ आपको शत्र ( जरासंध) के विषयमें छोटे से गेटे भी विराध सोचने हैं ] ॥९॥
जिसके वंशका प्रभाव संसारमें छा रहा है, जिसका तेज वीरतासे उत्पन्न है, जो शत्रुओंके बिनाशमें समर्थ तथा सहज ही रुष्ट होनेवाले इसके साथ ईर्ष्या करनेवाला अपने सहायकों के साथ वंशके क्षयको प्राप्त होता है।
__ अन्वय-या बदु-अंशस्य प्राभव लोकरूढ़ शौरीयं धाम संहर्तुम् ईशः विद्वेषभाजानेन बद्धस्पर्धा मित्रैः सार्ध गोत्रनाशं समेति ।
जो जरासंध राजा यदुकी सद्यःप्रसूत, नागयणकी शक्तिसे सम्पन्न जगद्विख्यात सन्तानको भी मार सकता है, विद्वानोंके वेषके धारक इसके साथ प्रतिद्वन्दिता करनेवालेका ही नहीं अपितु उसके मित्रोंके भी वंश नष्ट हो जाते हैं। ॥१०॥