________________
हिसन्धानमहाकाव्यम् कर्मणामारम्भोपाय इत्यादिभिः पञ्चकः । कीदृशैः कतिपयौति द्विष्टस्तथैवमुदायिते । कथम् ? इति कृत्वा मन्त्रिभिर्मन्नं समारंभे । भो मन्त्रिणः सर्वकार्यधुरीणाः ध्यायतां पालोचयताम्, का ? कार्यसिद्धिः, कथं यथा भवति ? दीर्घ दीर्घकालं दूर दूरदेशविपये, कैः ? भवद्भिरिति सम्बन्धनीयमिति ।।२।।
अप्रारम्भात्कार्यमकौशलाद्वा स्थानत्यागात्कामतः शेषतो वा ।
नातिक्रान्तं प्राप्यते यौवनं वा तेनालोच्यं वोऽनुबन्धैश्चतुर्भिः ॥३॥ अप्रारम्भादिति-न प्राप्यते न लभ्यते, किं तत् ? कार्यम् , कथम्भूतं सत् ? अतिक्रान्तमतीतम , कस्मात ? अप्रारम्भात्यमादरशादनुामात् । वा अथवा कार्ये प्रवृने अकौशलादनैपुण्यात् , वा स्थानत्यागात् सत्यपि क्रियामात्रने पुण्य स्थानत्यागास्थानास्थानान्तरगमनात् अत्र याराना स्थानत्यागात् न दि गीरपि दुपरा, कि पुनः पुममिति । वा अथवा कामतः यदृच्छातः, अथवा शेषतः ग्रोधादिमिः । अत्रोपमार्थः प्रदर्यत-चा यथा याचनमतिकान्त पुनर्न प्राप्यो यतः, तेन कारण नालोच्य धी युप्माकं यु मामिः । यः कृत्या ? अनुबन्धः कतिसपापित: १ चम--अभी थी, अर्थमनः, अर्थमर्थः, अनर्थमनश्री, अत्र वामना निरूप्यते अयोऽर्थानुबन्धी, अर्थ नानुबन्धी, अनयांध्यांनुबन्धी, अन योजनानुबन्धीत्येचं रूपैरिति ||३||
शिष्टैजुष्टं रक्षितं दण्डनीत्या दृष्टं दोच्चैयच्च पुष्पाश ।
कार्यद्वारं श्रीगृहद्वारभूतं तस्मिन्मूढ दिग्विमूहं निराहुः ॥४॥ शिटैरिति-निराहुनिबंचनयन्ति । के ? नीतिविशारदाः, कम् ? मूढम् , छ ? तस्मिन्नालोव्ये, कथम्भूतं मूढ़ गिराहुः ? दिग्विमूह दिशामूढम् । यच्च गुष्ट सेवितम् , कैः? शिप्टेंः शास्त्रज्ञैः पुम्भिः,यच्च रक्षितम् , कथा ! दण्डनीत्या बाह्याभ्यन्तर विश्वेशभी दण्ड़ी दण्डस्तव नील्या, यच्च दृष्टम् । कैन ? पुण्यग्रहेण देवानुग्रहेण, कथम ? उच्चैः । अतिशयेन, कथाभूतमालोच्यम् ! कार्यद्वारं मिया मुखम् , पुनः कथम्भूतम् ? श्रीगृहद्वारभूतमिन्दिरामन्दिरद्वारभूतम् ॥४॥
'तच्चैकैकं यन्मुखेनैककेन प्राप्तं योज्यं ग्रासवद्भावि पथ्यम् ।
नानाद्वारैरापतद्वा हपीके श्यस्पृश्यादीव तद्ग्राह्यमेभिः ॥५॥ तदिति-तच्च कर्म एकैकमेकमेक स्यात् । यत्प्रासम् , कैन ? मुखेन, कथम्भूतेन ? एक केनैकेन, योज्यम् , किं तत् १ पथ्यम् । पयोध्नपेतं पथ्यम् । यदत्तु गृहीतम् सत् पुरती वित्रियां न भजते तत्पथ्यम् । कथम्भूतम् , भावि भविष्यत् , क हव ? ग्रामवत् कवरः इव । बाथवा ग्राह्यमादेयम् , किम् ? तत्कम, किं कुर्वत् ? आपतदागच्छत् , कैः ? एभिनानादारः मन्त्रस्य पञ्चाययधैः, किमिव प्रायम ? दृश्यस्पृश्यादीव दृश्यस्पृश्यादिवत् , मन्त्रणा प्रारम्भ की थी। हे मंत्रियो, विचार करें किस प्रकार चिरस्थायी और व्यापक सफलता होगी ॥२॥
प्रारम्भ न करनेसे, प्रारम्भ करके भी अनुभव हीनता के कारग, चातुरी होनेपर भी स्थान परिवर्तनके कारण अवसर पीता कार्य अथवा यौवन पुनः हाथ नहीं आता है अतएव आप लोग प्रकृत विषयपर अर्थसाधक अर्थ, अनर्थकारी अर्थ, अर्थवाधक अनर्थ और अनर्थकारी अनर्थ इन चार दृष्टियाँले विचार करें ॥३॥
जिस कार्य योजनाम सज्जनोंका सह्यांग हो, दण्डनीति जिसका रक्षक हा तथा उच्च स्थानपर गत शुभ ग्रहों की जिसपर दृष्टि हा वह लक्ष्मी-मन्दिरके प्रवेश-द्वारके समान होती है। जो ऐसी योजनाके विश्यमें मूढ़ है उसे जीतिकार दिग्भ्रान्त ही कहते हैं ।।८।
इनमेंसे प्रत्येक, जो सामने आता है उसको एक-एकको दृष्टिसे एसा बैठाना चाहिए जो भधिप्यमें इष्ट साधक हो जैसा कि सामने आये ग्रास एक मुखसे ही पक-एक करके लेनेसे पथ्य होते हैं । अथवा एक साथ उपस्थित विचारणीय विषयोंको इस पाँच अवयवोंकी पिसे
१. पुस्तके "यच्चैकैकं यरसुखेनैककेन" इति पाठोऽस्ति ।