________________
१९८८
द्विसन्धानमहाकाव्यम् इमाशु धीप्सितएवीर्य पौ स देशं
श्रीसाधनं जयधियां खलु विक्रमोक्तिः ॥४६॥ इति श्रीद्विसन्धानकवेर्धनञ्जयस्य कृतौ राघवपाण्डीये महाकाव्ये
दूतसंवादो नाम दशमः सर्गः ॥१०॥ नाथ इति-[द्विः] ततस्तस्मात्कारणात् नन्वहो, अनुनय आश्रयणीयः, कः ? नाथः स्वामी, विनयेन प्रश्रयण, किं कृत्या ? पूर्वमुपेत्य समीयमागत्य, तथा च मा भूत् माध्मवत , का ? दशा अवस्या, कैयाम् , भवताम् , च, बोपामिव ? द्विवामित्व यथा दाणाम् , कस्य ! तस्य रामस्य इति धीप्सितं वक्तुभिष्टम् , उदीयं प्रोच्य ययो, कः ? स लक्ष्मणः, कम् ! देशम् , कथम् ? आशु शीघ्रम् , युक्तमेतत् , नन्बहो स्यात् , का ? विनामोक्तिः, किं स्यात् ? श्रीसाधनं २भ्याः धारणम , केनाम् ? जय धियामिति ।
भारतीयः- पुरुषोत्तमनामधेयो दूतः देशं स्वविषयं ययो कथम् ? आशु शीमम् , कि कृत्या ? पूर्वभुदोर्याभिधाय, किम् ? धीप्सितं विवक्षितम् , कथम् ? ननु ततोऽनुनयः, कः ? नाथः, नन्वही त्यात् , का ! विक्रमोक्तिः, किं स्यात् ! श्रीमाधनम् , केपाम् ? जयधियामिति ॥४६|| इति निरवद्यविधामपनमण्डितपण्डितमण्डलीमण्डितस्य पट्तचक्रवर्तिनः श्रीमद्विनय. चन्द्र पण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोजपचारधातुरीधन्द्रिकाचकोरेण नेमिबन्देण विरचितायां पदकौमुदी नाम दधानायां
रीकायां दूतसंवादकथनो नाम दशमः सर्गः॥०॥
अतएव विनयपूर्वक सेवामें जाकर रामका अनुसरण करो। आपकी उसके शत्रुओके समान दुर्दशा न हो इस प्रकारसे अभीष्ट वक्तव्यको शीघ्र समाप्त करके वह ओजस्वी वत्ता लक्ष्मण उस स्थानको चला गया था जो विजयके इच्छुक लोगोंके लिए राज्यलक्ष्मीका साधन है। [ ....''इस प्रकारसे अपने भनकी बात कहकर पुरुषोत्तम दूत शीघ्र ही अपने देशको भाग गया था। यह विरुद्ध क्रससे कही गयी यात ही धनञ्जयमें आस्था रखनेवालोंके लिए निश्चयसे लक्ष्मी थीं ] ॥४६॥ इति निर्दोपविद्याभूषणभूषित पण्डितमण्डलीके पूज्य, षट्सईचक्रवर्ती श्रीमान् पण्डित विनयचन्द्र गुरुके शिष्य, देवनन्दिके शिष्य, सकलकलाकी चातुर्य-चन्द्रिकाके चकोर, नेमिचन्द्र द्वारा घिरचित कवि धनन्जयके राघव-पारधीय नामसे ख्यात द्विसन्धान कान्यकी पदकौमुदी टीका दूतसंवाद नामक
दशम सर्व समाप्त ।
१. वसन्ततिलका वृत्तम् ।