________________
१९६
द्विसन्धानमहाकाव्यम् बुपरुध्य, कथम् ? अन्योन्यं परस्परम , अतो जीवाम, जीवामेत्यत्र सन्तोषार्थे लोट निर्देशः। केन १ सुखेन, काभिः कृत्वा ? विवाहसम्बन्धपरम्पराभिः पाणिग्रहणोत्सवसम्बन्धश्रेणीभिः कथम् ! निजानुकूलं यथा ॥४०॥
इति तस्य निशम्य तीवभूयं भुवनेशासनहारिणा बभाषे ।
परुषं पुरुषोत्तमेन पत्यो न सुभृत्यः क्षमते क्षिपां हि जात्यः ॥४॥ इतीति—अभापे उक्तम् , केन ! पुरुषोत्तमेन लक्ष्मणेन, कथं यया भवति ? परुपं निष्ठुरम् , किं कृत्वा ? पूर्व निशम्य श्रुत्वा । किम्? तीवभूयं तीव्रत्वम् , कस्य ? तस्य सुग्रीवस्य, कथम् ? इत्युक्तप्रकारेण, कथम्भूतेन । घुम्घोत्तमेन ? भुवनेशासनहारिणा भुवनेशानां नीलनलादीनां नरेन्द्राणामासनं हरतीत्येवंशीलेन राज्ञामासनपरिक्षेपकारिणेत्यर्थः । युक्तमेतत् सुभृत्यः प्रशत्योऽनुचरः पत्यौ स्वामिनि क्षिपामाक्षेप न क्षमते न सहते । कथम् १ हि स्फुटम् , कथम्भूतः मुमृत्यः ? जासः कुलीन इति ।
भारतीयः-पुरुषोत्तमेन पुरुपोत्तमनामधेवेन दृतेन बभाये, कथाभूतेन पुरुषोत्तमेन ? शासनहारिणा लेखवाहिना, क्व ? भुवने जगति, युक्तमेतत् । अन्ययोजना प्राग्वत् ॥४१॥
त्वमिहात्थ यथा तथा स नो चेत्सुभटः प्राणपरिव्यये सहिष्णुः।
किमिहोत्सहतेऽधिपो ममाहुर्निजशूरेषु हि विप्रियं प्रियं वा ॥४२॥ स्वमिति-आत्य [आहस्थः इत्यनेन सूत्रेण थादेशः ब्रवीपि, कः ? त्वमिह स्वकीयस्थाने, कथम् ? यथा तथा यहच्छयेत्यर्थः, नो चेत् यदि न स्यात्, कोऽसौ ? सोऽधिपः स्वामी, कस्य ! मम, कथम्भूतः ? सुभटः, यदि च न स्यात् सहिष्णुः, क ? प्राणपरिव्यये प्राणत्यागे, किम् ? उत्सहते, व १ इह युद्ध, युक्तमेतत्, हि स्फुटम् , आहुर्बदन्ति, के ? विद्वज्जनाः, किम् ? विप्रियं प्रियं बा, फैषु १ निजशूरेष्वात्मनोऽधीरेषु ॥४२।।
यदेष राज्ञः प्रथमं परिग्रहस्तदाहवेऽन्यन हतो हतैरपि ।
समापतन्तं मृगयुर्मदोद्धतं न राजवध्यं हि शृणाति शूकरम् ॥४३॥ यदिति-सामान्योक्त्या व्याख्यायते । यत् न हतः, कोऽसौ ? एष परिग्रहः परिवारः, कैः १ अन्यैः शत्रुभिः, कथम्भूतैः ? हतैरपि, छ ? आधे संग्रामे, कथम् ? तदा तस्मिन्काले, कथम् ? प्रथमं प्रथमतः, कस्य परिग्रहः १ राशः, युक्तमेतत् 1 हि यत्मान्न ऋणाति हिनस्ति, कोऽसौ ? मृगयुः पापर्द्धिकः, कम् ? राजवथ्य सगापतन्तं समागच्छन्त मदोद्धतं मदोत्कटं शुकरं पोत्रिणम् ||४३|| भरकर एक दूसरेफा आलिंगन करें तथा आपसमें विवाहोंके सम्बन्धकी परम्परा चलाकर जैली सुविधा हो उस प्रकार सुखसे जीवन व्यतीत करें ॥४०॥
इस प्रकारसे सुग्रीवकी तीखी बातें सुनकर बड़े-बड़े पृथ्वीपतियोंके राजसिंहासोंके अपहरणकर्ता, पुरुप श्रेष्ट लक्ष्मणने कठोरता पूर्वक कहा था । कुलीन अनुगामी अपने स्वामीपर किये गये आक्षेपीको सहन करते हैं [ इस प्रकारसे नारायणकी तीक्ष्ण तथा कटोर घातें सुनकर पुरुषोत्तम नामक सन्देशवाहक दूतने कहना प्रारम्भ किया था। संसारमें अच्छे सेवक अपने स्वासीकी अवज्ञाको नहीं सहते हैं। ] ॥४१॥
आप अपनी राजसभामै जो मनमें आया सा कह रहे हैं। वह आदर्श योद्धा मेरा खामी प्राण देकर भी सहिष्णुताके व्रतको न निभाता होता तो यहाँ ऐसा साहस न करता । आत्मवलियोंका भला-बुरा अपने ही आधीन होता है गेसा गुरुजल कहते हैं ॥४२॥
___आघात किये जानेपर भी युद्ध में दूसरे लोगोंने राजाके इस परिवारको जो पहिले ही नहीं मारा है वह उसी प्रकार है जैसे भदोन्नात्त, आगे बढ़ते आते तथा राजाके लक्ष्यभूत शूकरको दूसरे आखेटके साथी नहीं मारते हैं ॥४३॥
१. औपच्छन्दसिकं वृत्तम्। तल्लक्षणं हि "यर्यन्ते यो तथैव शेष स्वीपच्छन्दसिकं सुधीभिरुक्तम् ।' वृ०र० ॥२॥१३॥ २. पंशस्थवृत्तम् ।