________________
१९५
दशमः सर्गः
वैरन्तुङ्गोवर्धनमिच्छन्ननु दृष्ट्वा कीर्त्यकैलासं गतमुच्चैः स्थितिमुग्रः । तं यो लोकं वायुरिवो धरति स्म त्रुट्यत्तन्तूभूतभुजङ्गभुजदण्डैः ||३८|| चैरमिति नन्वहो यो रावणः उच्चैः स्थितिं गतं प्राप्तं तं कैलास की यशसे वैरं हटवा चर्द्धनं वृद्धिमिच्छन् सन् भुजदण्डै: त्रुट्यत्तन्तूभूतभुजङ्गा यत्रोद्धरणकर्मणि तद्यथा तथा घरति स्म । कः कामिव १ वायु लोकमित्र, कथम्भूतो रावणः १ तुको मानी ।
अधुना भारतीयः - नन्वहो यो नारायणः तं गोवर्द्धन गोवर्द्धननामधेयं पर्वतं भुजदण्डैर्धरति स्म । कथम् ? ऊर्ध्वम् ? किं कुर्वन् ? इच्छन् । किं कर्त्त ुम् ? रन्तुम्, किं कृत्वा १ पूर्व दृष्ट्वा कथम् ? वै स्फुटम्, कथं यथा धरति स्म १ एकैलासम्, इलायां भवा ऐव्यः वृक्षाः, आसः क्षेपणं पतनमित्यर्थः ऐलानामासः, ऐलासः, एकः केवलः ऐासो यत्रोद्धरणकर्मणि तदेकैलासं वृक्षोन्मूलपतनं यथेति । कथं यथा भवति ? त्रुज्यत्तन्तूभूतभुजङ्गम् कथम्भूतं गोवर्द्धनम् ? उच्चैः स्थितिं गतम् कथम्भूतो नारायणः १ कोसी उम्र: क ? वायुरिच । यथा वायुरूर्ध्वे लोक धरतीति ॥ ३८ ॥
J
यस्य द्विषां शृङ्खलखङ्कतानि प्रबोधतूर्यध्वनिमङ्गलानि ।
fe प्रार्थयतेऽत्र साक्षाद्वैश्वानरः साहसिकः स एव ||३९||
यस्येति यस्य रावणस्य द्विषां शृङ्खलखङ्कृतानि प्रबोधतूर्यध्वनि मङ्गलान्यजायन्त । यस्तं रावणम् अत्र युद्धे प्रार्थयते स एव पुगान्साक्षात् परमार्थकृत्या वैश्वानरो वृद्धिः स्यात् । कथम्भूतं रावणम् ? शमनन्यसम्भविपराक्रमम् यः प्रार्थयते स कथम्भूतः ? साहसिकः यत्र नायं नादमिति प्रत्ययस्तत्साहसं
तद्वान् |
भारतीय :- स एवार्थः । यः अत्र युद्धे ईहां नारायणं प्रार्थयते स एव परः श्वा रात्रिजागरः स्यात्साक्षाद्वैस्फुटम् कथम्भूतः सन् ? साहसिकः ॥ ३९ ॥
किं विग्रहेणोभयजन्मनाशादन्योन्यमालिङ्ग्य भुजोपरोधम् । सुखेन जीवाम निजानुकूलं विवाहसम्बन्धपरम्पराभिः ||४०||
किमिति – विग्रहेण युद्धेन किं प्रयोजनम् ? कस्मात् ? उभयजन्मना उभाभ्यां जन्म यस्य स चासो नाशश्च तस्मादुभयजन्मनाशात् । किं कृत्वा ? पूर्वमाथि परिरभ्य, कथं यथा भवति ? भुजोपरोधं भुजा
अपने यशकी वृद्धिकी कामना करते हुए जिस अभिमानी तथा उन रावणने कैलासपर्वतके अत्यन्त ऊँचे भाग तपस्या करते अपने शत्रुको देख अपने भुजदण्डोंपर वैसे ही उठा दिया था जैसे वायु ऊर्ध्वटोकको उठाये है । रावणके उटाने के समय पृथ्वीतलमें वास करते हुए नाग तागोंकी तरह टूट गये थे ।
अपने यशके कारण प्रथल नारायणने क्रीड़ा करनेकी इच्छा करके सामने अत्यन्त ऊँचे गोवर्द्ध को देखा और आश्चर्य है कि केवल वृक्षोंकी जड़ोंके उन्मूलन और तन्तुके समान टूटते सर्पों के साथ उसे वैसे ही भुजाओंसे ऊपर उठा लिया था जिस प्रकार वायुसंसारको उठाये हैं ॥३८॥
शत्रुओंकी वन्धन श्रृंखलाओंकी झंकार जिसके लिए प्रभात कालीन बाजांकी मंगल ध्वनिका काम देते हैं । इस प्रकार के प्रबल पराक्रमी रावणको जो ( राम ) व्यक्ति युद्धके लिए ललकारता है वह वास्तवमें ज्वाला है अथवा अतिसाहसी है [ ऐसे वीरशिरोमणि नारायणको जो संसार में अनुचर बनाने की बात करता है वह ( जरासन्ध ) मनुष्य वास्तवमें अतिसाहसी कुत्ता ही है । ] ॥३९॥
युद्धके द्वारा दोनोंका जन्म नाश करनेसे क्या लाभ है ? दोनों भुजाओं से कोलमें १. उपजातिवृत्तम् ।