________________
द्विसन्धानमहाकाव्यम् ....- हृतोऽपि चित्ते प्रसभं सुभाषितैर्न साधुकारं वचसि प्रयच्छति ।
कुशिष्यमुत्सेकभियावजानतः पदं गुरोर्धावति दुर्जनः क सः ॥६॥
हृत इति 1 क स दुर्जनः खलो यो न प्रयच्छति ? कम् ? साधुकारम् । छ ? घचसि वाचि । कथम्भूतोऽपि ? हतोऽपि, गृहीतोऽपि । कैः कृत्वा सुभाषितैः सूनौः । क ? चित्ते हृदये । कथम ? प्रसभं बलास्कारेण । शिष्यं विनेयम् । उत्सेकभिया गर्वभयेन । अवजानतोऽवहेलयतोऽवज्ञाविषयीकुर्वतः । गुरोः यूरेः, पदं पदवी छ धावति ? अपि तु न । अत्र गुरुदुर्जगयोवैषम्यमिति भावः । विषमालङ्कारः ॥६॥
ततोऽधिके तादृशि वा कृतश्रमः परैः कृतं निन्दतु तत्र का व्यथा । ध्यलोकदग्थ्योऽयमादिनि स्वसत्यनाश्वानपि मन्युना तपन् ॥७॥
तत इति । ततस्तन्मात् परकृताद धिके काव्ये । तादृशि वा परकृतकाव्यसदृशे वा 1 कृतश्रमो विहिताभ्यासः सन् । परैः कृतं कायं निन्दनु दूषयतु, तत्र का व्यथा पीड़ा ? अपि तु न कापि । युक्तमेतत् । पर, व्यतीकवैदग्ध्यहतेऽसत्यचातुरीजर्जरीभूते । अपवादिनि, अपवदत्येवंशीलतः परदोपग्राहकस्तस्मिन् । अनाश्वान् तपस्थी । मन्युना कोपेन । ज्वलति दीतो भवति । कथम्भूतः ? तपन्नपि तपस्यन्नपि ॥७॥
कृतावतारायतिपुण्यनायकैरजातशत्रुप्रमुखैरियं कृतिः ।
न वार्च्यते केन न राघवारिभिर्नरोत्तमैः कोटिशिलेव चालिता ||८||
कृति | था, उपमानार्थः । केनेव न वाय॑ते पूज्यते कृतिरियम् ? अपितु विश्वजनेनाज़त इत्ययमों लम्यते । "द्वौ नौ प्रकृतमथं गमयतः" [ न्यायसं० पृ० ६.] इति वचनात् । यथा विश्वेनार्च्यते तथा मया कविना धनञ्जयनेति भावः । कथम्भूता ? कृतावतारा, कृतो विहितोऽवतारोऽवतरणं यस्यां सा तथोक्ता । कैः कर्तृभिः ? राघवारिभिः रामरावणादिभिः | कथम्भूतैः ? आयतिपुण्यनायकैः, आयतिरुत्तरकालरतया प्रधान पुण्यभायुषः स्थितिं यावत् , तस्य स्वाभिनस्तैः । पुनः, अजातशत्रुप्रमुखैः, न जाता शत्रवः प्रमुखाः संमुग्या
अन्वय-सुभाषितैः चित्तें प्रसभं हृतोऽपि दुर्जनः वचसि साधुकारं न प्रयच्छति । सः कुशिष्यमुत्सेकभियावधानतः गुरोः पद क धावति ? ॥६॥
मन ही मन कवियोंकी सूक्तियोंपर पूर्णरूपसे मोहित होकर भी दुर्जन मुखसे "साधु साधु" नहीं कहता है। किन्तु शिष्यकी सुन्दर रचनापर सर्वथा मुग्ध तथापि कुशिष्योंकी ईया अथवा अहंकारके डरसे उपेक्षा दिखाकर वचनोंसे प्रशंसा न करनेवाले गुरुकी समानता क्या वह दुर्जन कभी कर सकता है ?॥६॥
यदि यह पुरुष दूसरोंके काव्यकी निन्दा करता है जिसने दूसरोंके सदृश अथवा दूसरोंसे बढ़कर रचनाएं की हैं तो इसमें दुखी होनेकी कोई बात नहीं है। किन्तु झूठ-मूठ ही विद्वत्ताकी डींग मारनेवाले दूसरोंके निन्दक एमपर तो तपस्वी साधुका भी क्रोध भभक उठता है ॥७॥
अन्वय-यतिपुण्यनायकैः अजातशत्रुप्रमुखैः नरोत्तमः कृतावतारा राघवारिभिः चालिता कोरिशिलेव इयं नया कृतिः केन न अर्यते ॥८॥
विश्ववन्धु साधुओंके अग्रणी, श्रेष्ठ मनुष्य, पुण्यके स्वामी जिनसेन आदिके द्वारा पहिले लिखी गयी और राघणके द्वारा हिलायी गयी कोटिशिलाके समान यह नूतन रचना किसके लिए पूज्य नहीं है ?
१. इतरैः दर, प० । २. निन्दके ६०, प० । ३. अपवदती-६०, ५०। ४. अनान्तरालंकारः द, प० । ५. लब्धः-३०, ५० । ६. अनेना-१०, २० । ७. माद्यति पुण्यमा-प०, ६० । ८. -स्य नायकाः स्वा- पद।