________________
प्रथमः सर्गः निर्वचनात् । पूर्वाचार्यप्रणीतत्वात् पुरातनं चिरन्तनम् । यद्यप्येवम् , तथापि केवलमक्षरैर्वर्णैः कृत्वा ! विवर्तिता परावृत्ता, सती। कृतिः काव्यम् । किम् वर्ण श्लाघाम् । न ऋच्छति आप्नोति ? अपि तु प्रामोत्येव । केव कञ्चकीरिव कसिशोभेव । यथा कञ्चुक्रश्रीरक्षरैरक्षेण सूच्या कृत्या परेषां ब्राह्मणादीनां वर्णानां द्रव्यं रान्ति ग्रहन्तीति निरुत्तरक्षराः 'द्विपकास्तैः, कर्तृभिः । केवलं परम् । विवत्तिता सती। किम् ? वर्ण श्लाघाम् न याति ? अपितु यात्येव । यद्यपिस एय जातिमार्गः, अङ्गबङ्गादिदेशोद्भवजनाभिप्रायः, सैव रचना हस्तावसरे फरविन्यास: (मावरणायनेकविन्यासः) सेवाकृतिः संस्थानं, केवलं सकलं तदेव सूत्र जन्तुजालरूपं चिरन्तन मिति सम्बन्धः । लपापा ॥४॥
कवेरपार्थामधुरा न भारती कथेव कर्णान्तमुपैति भारती ।
तनोति सालङ्कृतिलक्ष्मणात्विता सतां मुदं दाशरथेर्यथा तनुः ।।५।। कवेरिति । करिती वाणी । कर्णान्तं श्रुतिरन्नं नोपैति नाशयति । कथंभूता सती ? अपार्थार्थशून्या । अमधुरा माधुर्यगुणोज्झिता । कस्यचित् कचेरमधुरा सती, अर्थयुक्ता कन्तिमुपैति, कस्यचित्तवेरर्थशून्या राती मधुरा च । अर्थमाधुर्यगुणाभ्याभुज्झिता कालत्रयेऽपि कवर्भारती काणान्तं नोपैतीत्यभिग्नावः । कैव, भारतीकोत्र वगान्त नापैति । कर्णस्य गरेन्द्रस्य, अन्तो विनाशः, कन्तिस्तं कर्णान्तम् । कथम्भूता स्ती ? अपाश्री, अर्जुनशून्या तथा अभभुरा, मधु मधुनामानं नरेन्द्र, रौ ददौ, हतवानिलर्थः । स मधुरो नारायणः, [रामो दानभिति] अत्र दानवैदाने देङौ रक्षणे स्थादो मैं छेदने इति 'दारूपाणां चतुर्णा धातूनां रूपमेकविधिना स्वादतः कारणाच्छेदगायों गृहीतोऽस्ति । न विद्यते मधुरो अभ्यो सा अमधुरा, नारायणहिता । [ अमधुरा सती पार्थयुक्तत्वादपार्थी सती मधुरयुक्तल्वासथा' ] पार्थभरामा रहिता सती कर्णवधं नाश्नयतीति । स कभारती सतां परीक्षकाणा पुरुपाण मुदं ह तनोति । कथम्न्ता सती ? अलंकृतिलसणाऽन्दिता अलंकृतिरल्झारो लक्ष्म लक्षणं व्याकरगन् । अशनिश्च लक्ष्य चाहति । अन मारहारमाश्रयान सेनान्विता । यथा दाशरथे रामस्य रानु; शारीर, सतां सत्पुरुषाणां गुदं तनोति । कथम्भूता ? सालंकृतिलक्ष्मणान्वित्ता, सामरगेन सौमित्रिणा युक्तति राम्वन्धः । अत्र दलेपोपमा । अत्र कवेभारत्या दूषणभूषणे प्रदर्शिते ॥५॥ केवल अक्षरोंके विन्यासको बदल देनेसे ही क्या कोई रचना कञ्चुकके समान शोभित नहीं होती है ? अर्थात् होती ही है।
अंग-वंग आदि देशोंके ही पहिरनेवाले होते हैं, हाथके लिए बाँह आदि चिरन्तन शकल होती है तथा ताना-बाना तो पूराका पूरा पुराना ही रहता है तथापि दर्जियों के द्वारा पलट दिये जानेपर ही क्या कोई कपड़ा नूतन काव्यके समान शोभित नहीं होता है? अर्थात् होता ही है ॥४॥
अन्वय-अपार्था अमधुरा कवेः भारती भारतीकथेव कर्णान्तं नोपैति, अलंकृतिलक्ष्मणान्विता सा सतां मुदं तनोति यथा दाशरथेस्तनुः । ॥५॥ ___अर्थ शून्य तथा माधुर्य आदि गुणोंसे रहित कविकी वाणी, महाभारतको कथाके समान श्रोताओंके कानोतक नहीं पहुंचती है । अलंकार शास्त्र और व्याकरण-नियमों से युक्त घही कविकी याणी दशरथ-सुतके शरीरके समान सजनोंको प्रमुदित कर देती है।
अर्जुन बिहीन तथा मधुदैत्यके संहारकर्ता (श्रीकृष्ण ) रहित महाभारतका चरित कधिधाणीके समान राजा कर्ण के बध तक नहीं जा सकता है। [विश्वकी ] शोभा (सीता) तथा लक्ष्मणसे युक्त वह दाशरथि (श्रीराम)की छवि सहज ही भक्तोंको आह्लादित कर देती है ॥५॥
..-नां वर्णानां-६०, ५०। २. सूईके द्वारा धन कमानेवाले-अक्षर दर्जी । ३. रा ला दाने । रानमित्यत्र दुदायो दाने । दाण वैदाने । देखो स्मणे। छे [छो] दो मौ छेदने-६०। ५. अमधुरा सती अपार्था सती अर्थात् -इति पाठी युक्तः।