________________
द्विसन्धानमहाकाव्यम् धने । पुनः कथम्भूते, अभिनन्ये, अभि समन्ताद्वर्धनीये । केन, कर्म गुरुप्रवाहेण, गुरखो गणधरादयस्तेषां प्रवाहः परम्परा, तेन । कथाभूतेन ? जडानुकम्पिना, जड़ा हेयोपादेयविकलाः, ताननुकम्पते, अनुकम्माविषयीकरोतीत्येवंशीलस्तेन । कामिव बनदेवतामिन धनलक्ष्मीभित्र । कथम्भूता बनर्देवताम् ! सती सानोपामसम्पूर्णलक्षणाम् । पुनः कथम्भूताम् ? विहारिणी', प्रकण विहरणदीलाम । छ ? श्रुतरकन्धवने श्रुता विख्याताः स्कन्धाः शाखाजन्मस्थानानि [तेषां वनम् तस्मिन् । कयम्भूते अनेकशाखागहने अनेकाश्च ताः शाखा विटपजन्मस्थानानि तेर्गहने] निविढे । पुनः कथम्भूने, अभिनन्ये अभिवसनीये ! के.न, गुरुपवान गरिन । कथम्भूनेग जानुकम्पिना, जलानुकम्पिनेति सम्बन्धः ॥२॥
चिरन्तने वस्तुनि गच्छति स्पृहां विभाव्यमानोऽमिनवैर्नयप्रियः ।
रसान्तरश्चित्तहरैजैनोऽन्धसि प्रयोगरम्यैरुपदंशकैरिव ॥३॥ चिरन्तन इति । अनो लोको गच्छति । कां, सहाम् । कस्मिन, वस्तुनि पदार्थे । किविशंपणाधित? चिरन्तने, पुरातने । कथग्गृतो जनः ? नवग्रियो नृतना मिलापुकः । पुनः बाथम्भूतो, विभाव्यभागः, आहायमानः। के रसान्तः शृङ्गारहास्यदरणारौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताय नव माटो रसाः स्मृताः ॥" [सं० अ० चि० ८.] इति रसेवककत्य निवृत्तेपत्तरोत्तरतया समुत्पद्यते इति कृत्वा रसान्तराणि ! कथम्भूतैः ? अभिनवैः, प्रत्यौः । पुनश्चिनहरैश्चेतोरसकैः । पुनः प्रयोगरम्पैः शब्दरचनारमणीयः । इन यथा । यथोपचंद्राय॑जानैः । नवनियो नानातिापी जनः । अन्धसि भक्ते । स्पृहां वाञ्छाम् । गच्छति प्राति । कथम्रतः ? प्रयोगरम्यैः, संरकारदिशेपोल्करमनोहरैः । विशिष्टः सन् ? विपच्यमानी रम्बमाणः । कैः ? रसान्तर:-रखाइम्त लवणतिरोपणकपाबका एते बसिन् मिना जायन्त ततो रशान्तराणि, तैः । किनिमिटैः ? चित्तौश्चित्ताहादिभिरिति ॥३||
स जातिमार्गो रचना च साऽऽकृतिस्तदेव सूत्रं सकलं पुरातनम् ।
विवर्तिता केवलमक्षः कृतिर्न कञ्चुकीरिव वयंमृच्छति ॥४॥ स इति । स जातिमागी जगतीपझ्याविछन्दः पतिः । चकारोवावधारणार्थी गम्यते । रचगा मैच, पदन्यासः । सैच आकृतिर्गद्यपद्यादिवन्ध लक्षणः संस्थानविशेषः, सा कथा, एकपुरपाश्रित चरित्रं सकलं समस्तम् । तदेव सूत्रम्, गद्यपद्मबन्धादिषु शास्त्रेषु सूज्यन्ते रच्यन्ते गुफ्यन्ते कथारूपतया अर्था येन तरसूत्रमिति
अन्चय-चितहरी अभिनवैः रसान्तरैः प्रयोगरम्यैः उपर्यशक विभाष्यमानः नप्रियः जनः अन्धसि इव चिरन्तने वस्तुनि स्पृहां गच्छति ॥३॥
चित्तके लिए आकर्षक तथा क्रमानुसार विकसित फलतः नवीन शृङ्गार आदि रसों तथा शब्दालंकारों और अर्थालंकारोंकी सुन्दर रचनामें प्रयुक्त घों के द्वारा प्रसन्न किया गया नूतनताका उपासक मनुष्य, भातके समान, प्राचीनसे प्राचीन कथामें अनुरस हो जाता है।
मनमोहक नये नये मोटे, खट्टे, फसैले आदि छह स्वादों तथा सुन्दर उपायोंसे बनाये गये ध्यञ्जनौके परोसे जानेपर नधीनताका प्रेमी मनुष्य पुरानी कथाके समान सनातन भातको भी खानेके लिए तैयार हो जाता है ॥३॥
अन्धय–स जातिमार्गो रचना आकृतिश्च सैव तदेव सकलं पुरातनं सूत्रं केवलमक्षरै विवर्तिता कृतिः कचुकीरिघ वयं न ऋच्छति ? ॥१॥
उपजाति आदि ही छन्द रहते हैं, पदद्वापय विन्यास भी पूर्व परम्परागत होता है, गद्य-पद्य मय ही आकार रहता है और सबके सय वही पुराने अलंकार-नियम रहते हैं तो भी
-य विवेक-वि-६० । २. विचरणशीलाम्-द०। ३. विशेषः-द। ५. अब इलेपोपमा--दछ । ५. याति का प० । ६. याम्न्छाम् १०। ७. चित्तानन्दि-५० । ८. इलेपोपभालंकारः ५० । १. दि बन्धद०,५०.