________________
प्रथमः सर्गः
तद्यथा
स सुव्रतः शोभनानि व्रतानि यस्य तीर्थेकरसमुदायस्य स तथोक्तः । क्रियात् । श्रियमनदवरी निर्विघ्नां लक्ष्मीम् । किंचिशिष्टो, नेमिः, नीयन्ते प्राप्यन्ते सुरनरनागेन्द्राणां विभूतिं प्राणिनो धर्मपरा येनासौ नेमिः, प्रवर्त्तकः स्वर्गफलानां विभूतीनां निःश्रेयसपर्यन्तानां दातेति भावः केषां, वो युष्माकम् । किंविशिष्टः सन् प्रणेता वोढा । कस्य, तोर्थरश्रस्य । यस्य घातिचतुष्टयक्षयात् क्षत्रं कैवल्यस्वभाव उद्गतं समुत्पन्नं सत्, एकमित्र नव्यदीपि ? अपि तु अनेक मित्र शोभितम् । क्क, जगद्बोधविधौ, जगतां लोकानां बोधो हेयोपादेयफलस्तस्य विधिर्निर्माण, तस्मिंस्तथोक्ते । किंविशिष्ट ? विहायसि । विहायो विधिरूपम् । ओहाङ गतौ । विहानं विहा । विशिष्ट गतिरनन्यसंभाविनी । यस्, विपि रूपम् । यस् प्रयत्ने । यसनं यस् प्रयत्नः । विद्यो विशिष्टगतेस् यमन विहायस्तस्मिन् समवसरणप्रयत्ने, इत्यर्थः । एतेन समवसरणविहारप्रक्रमः कथितो भवतीत्यभिप्रायः काव्यटीकाकतुरमतिप्रसङ्गेन ॥१॥
"
हृदानीं श्रुतस्कन्धदेवतां वनदेवताव्याजेन ( साम्येन ) नमस्करोति-
सतीं श्रुतस्कन्धयने विहारिणीमनेकशाखागहने सरस्वतीम् । गुरुप्रवाहेण जडानुकम्पिना स्तुवेऽभिनन्द्ये वनदेवतामिव ॥२॥
1
सतीमिति । स्तुवै स्वीमि । कां सरस्वती सर्वज्ञभारतीम् । किंविशिष्टां सती पूर्वापर प्रमाणबाधारहिताम् । पुनः विारिणां विहरणशीलाम् । क्र, श्रुतस्कन्धवने श्रुतस्कन्धो द्वादशाङ्गं चदुर्दशपूर्वमिति यावत् स एत्र वनं तस्मिंस्तथोक्ते । पुनः कथम्भूते, अनेकशाखागहने, अनेकशाखाः, प्राभृतकादीनि यावत् । ताभिर्गहने 'तीर्थकर समुदाय' तात्पर्य है । मुनिसुव्रत तथा नेमिनाथकी स्तुति करनेसे तीर्थंकर समुदायकी स्तुति कैसे होगी ? यदि यह प्रश्न हैं तो स्याद्वाद दृष्टिकी शरण लेनेसे यह नहीं ही टिकेगा । शब्दोंके अनेक ई होते हैं । 'ता' कहने से सफेद घोड़ा, पाण्डव अर्जुन तथा कयफल वृक्षका ज्ञान होता है इसी प्रकार सुवत-नेमि समस्त तीर्थंकरोंके द्योतक हैं
अन्वय-- सुव्रतः नेमिः सः तीर्थस्थस्य प्रवर्तकः वः अनश्वरीं श्रियं क्रियात् यस्य उगतं क्षत्रं विहायसि जगद्बोधविधौ एकमिव न व्यदीपि ।
निरतिचार मद्दावती, स्वर्गसे लेकर मोक्षपर्यन्त स्थलों में ले जानेवाले तीर्थ ( धर्म ) रूपी मार्ग प्रवर्तक उन तीर्थंकरकी भक्तिके प्रसादसे आप लोगोंको निर्वाध महालक्ष्मीकी प्राप्ति हो, जिनका ज्ञानावरणी आदि चार घातिया कर्मोंके क्षयसे उत्पन्न कैवल्यरूपी क्षत्र चलती हुई सभा ( समवशरण ) में संसारको हेय-उपादेय आदिका बोध कराता हुआ एक प्रकारसे ही नहीं चमका था अपितु अनन्त रूपों में प्रकट हुआ था ॥१॥
अव वनदेवताके उपलक्षणसे थुतस्कन्धको नमस्कार करते हैं
अन्वय---'जडानुकम्पिना गुरुप्रवाहेण अभिनन्द्ये अनेक शाखा गहने श्रुतस्कन्धयने विहारिणीं वनदेवताभित्र सतीं सरस्वतीं स्तुवे ॥२॥
कर्त्तव्य-अकर्त्तव्य विवेकहीन मूर्खोके उद्धारक गुरुओंकी परम्परासे उत्तरोत्तर वर्द्धमान, प्राभृत आदि अनेक शाखाओं ( भेदों ) से गहन द्वादशांग तथा चतुर्दश पूर्व रूपी शास्त्रके वनमें विचरण करनेवाली अतएव वनदेवीके समान, पूर्वापर विरोध आदि दोषों से रहित होने के कारण सती सर्वज्ञकी वाणी ( दिव्य ध्वनि ) की विनती करता हूँ ।
वरुण देवता की कृपासे आये महान पूरके द्वारा बढ़ाये गये शाखाओंके विस्तारके कारण अगम्य तथा वृक्षोंके पुष्ट तथा उन्नत तनोंके लिए प्रसिद्ध वनमें विचरण करनेवाली अतएव साध्वी सरस्वती के समान वनदेवीको नमस्कार करता हूं ॥२॥
9. सम्भविन प० । २. वाणीम् ६० १ ३ 'जाता वेकवचनम्' । ४. "डलयोरभेदः" अतएव धनदेचतापक्षे 'जलानुकम्पिना इत्यादि । ५. 'शाखा प्राभृतकादीनि' ।