________________
द्विसन्धानमहाकाव्यम् 'श्रियं जगद्बोधविधौ विहायसि व्यदीपि नक्षत्रमिकमुद्गतम् ।
स यस्य वस्तीर्थरथस्य सुत्रतः प्रवर्तको नेमिरनश्वरी क्रियात ॥१॥ श्रियमिति । स सुव्रतो नाम 'विंशतितमतीर्थङ्करः अनश्वरी नित्यां मोक्षेणोपलक्षितां श्रियं लक्ष्मी क्रियात् । केषाम् ? वो युप्माकम् | कथम्मूतः ? तीरथस्य-तीर्थम् आगमः तदेव रथः शकटस्तस्य प्रवर्तकः प्रवर्तयिता । किं विशेषणाश्चितः सन् ? नेमिः नीयते हियो चक्रमनेनेवि निवंचनाचधारा । न हि नेमिमन्तरेणान्यो रथः सुखेन यातीत्यतो नेमिभूत्वा प्रवर्तक इति भावः । यस्य बोधविधौ केवलज्ञानानुष्ठाने । जगद्व्यदीपि भाति स्म । किमिव ? विहायसि गगने, उद्गतम् उदितम् । एक नक्षत्रमिव । एतेन भगवतो ज्ञानस्यानन्त्यं सूचितमस्तीति भावः ।।
इदानीं भारतीयः पक्षा–स नेमिः शिवानन्दनो द्वाविंशतितमतीर्थकरोऽनश्चरी श्रियं नियां लक्ष्मी कियात् । किंविशिष्टः ? प्रवतंकस्तीर्थरथस्य तीर्थचत्रिणः, सन् । वो युप्माकम् । पुनः किंविशिष्टः ? नुव्रतः नोमनानि निरतिचाराणि व्रतानि यस्थ रा तथोक्तः । यस्य बोधविधौ बोध एक दिश्रुश्चन्द्ररतस्मिन् बोधविधी सति तथा जगद्भुवनं व्यदीपि, अभासिष्ट इव यथा विहायसि नभरतले, बोधविधौ-सकलकलाकलापपरिपूर्णे चन्द्रे सति, नक्षत्रमेकमुद्गतं भाति । अत्र स एव भावः पूर्वोक्तः ।
अथ कवेः सुनतनेम्बोर्नमस्कारकरणादेव रामायण-भारतीबक्रथयोः कालः सूचितो भवतीत्याशयः । अत्र विप्रतिपद्यते कथं न चतुर्विंशतितीर्थकदृणां साधारणत्वात् समानधर्मत्वान द्वयोरेवाङ्गीकरणे कवरपरीक्षकस्वाभिधानलक्षणो नाम पक्षपातप्रसङ्गः स्यात् ? न हि जैनानां वचित्कदाचित्कञ्चित्कुतश्चित्कस्मिंश्चिद्वस्तुनि परीक्षकत्वाभावाद्विचारमन्तरेण पक्षपातोऽस्ति । नैवं मतम् । तेषां तीर्थकरसमुदावस्यापि ग्रहणात् । सुव्रतनेम्योर्ग्रहणादेव तीर्थकरसमुदायः कथंकारं लब्ध इत्ति चेत् ; नैवम् , स्मात्कारमुद्रामुद्रितस्य तस्याश्रयणात् । शब्दानामनेकार्थाभिधायकत्वात् । यथा श्वेताइवोऽत्र त्रयाणां ग्रहणम् । शुक्रतुरंगमस्य तथा तृतीबपाण्डवस्यार्जुनस्य भूरुहविशेषस्य चेति तथा सुनतोऽप्येकतीर्थकरस्तीर्थकरसमुदायो वा भवति, तस्य ग्रहणम् ।।
अन्वय-तीर्थरथस्य प्रवर्तको नेमिः स सुबप्तः वः अनश्वरी श्रियं क्रियात् , यस्य बोधविधीविहायसि उद्गतं एक नक्षमिव जगत् व्यदीपि ।
जिनतीर्थ (धर्म ) रूपी रथके आवर्तन के लिए धुरा-स्वरूप उन भगवान् मुनिसुव्रतनाथ [ की भक्तिके प्रसादसे ] आप लोगोंको अनन्तकाल पर्यन्त स्थायी मोक्ष-लक्ष्मी हो, जिनके केवलज्ञान रूपी चन्द्रमासे समस्त जगत् वैसे ही चमक उठा था जैसे नक्षत्रोंके अग्रणी सूर्यके आकाशमें उदित होनेपर होता है ॥१॥
अन्वय-तीर्थरथस्य प्रवर्तका सुचतः स नेमिः...... ।
जिनशासनरूपी रथक पुनः प्रवर्तक, निरतिचारवती भगवान नेमिनाथ [ की भक्तिके प्रसादसे आप लोगोंको वह लक्ष्मी हो जिसका कमी चिनाश नहीं होता है। तथा जिनके केवलज्ञानकल्याणक्रमी विधि हो जानेपर सारा संसार वैसे ही आलोकित हो उठा था जैसा प्रमुख नक्षत्र सूर्यके आकाशमें उदित होनेपर समस्त लोक होता है।
विशेषार्थ-बीसवें तीर्थंकर भगवान् मुनिसुव्रतनाथ तथा बाईसवें तीर्थकर भगवान नेमिनाथको नमस्कार करनेसे श्री रामचन्द्रजी तथा श्री कृष्णचन्द्र के समयका संकेत हो जाता है। चौबीसों तीर्थंकरोंके एक सदृश तथा समानधर्मी होनेपर भी केवल उक्त दो तीर्थकरोको नमस्कार करनेके कारण क्यों न कविको अपरीक्षक तथा पक्षपाती कहा जाय ! जैनियोको किसी भी वस्तुमें, किसी भी स्थानपर, किसी भी समय, किसी भी कारणसे परीक्षा तथा विचार विना रञ्चमात्र भी पक्षपात नहीं होता है। अतः यहां भी नामोक्त दो तीर्थंकरोंसे
१. सर्गेऽस्मिन्वंशस्थं वृत्तम् । तल्लक्षणम्-"जतौ तु घंशस्थमुदीरितं जरौ" वृ. २०३।४७ । २. विंशस्ती- द. । ३. सुखमनेन च- प०, दः । ५. -रा नेमिः - ५०, द० ।