________________
·
द्विसन्धानमहाकाव्यम्
देशेति किं व्यवस्यति किमुत्सहत १ अपि तु न । कोऽसौ १ शृगालः कोश, कीदृश: ? बलहीनः, किं विशिष्टोऽपि ? देशकालकल्या युतोऽपि । अत्र बलव्यतिरेको दर्शितः । स शरभोऽष्टापदः, किं तनुमङ्ग शरीरनाशं न याति न गच्छति ? अपि तु यात्येव । कथम्भूतः ? ध्युतबोधः परित्यक्तज्ञानः, कथम्भूतः ? देशकालबलत्रयेण सहितोऽपि । अत्र बोधव्यतिरेक उक्तः ॥ ३०॥
बुद्धिसत्ववलभाग्ययोग्यतां सर्वतः प्रकृतिरागमात्मनः ।
यः परस्य च न चिन्तयत्ययं यातयेयसमये विनश्यति ||३१||
;
बुद्धीतिविनश्यति कोऽसौ ? सोऽयम् छ ? यथेयसमये यदा याता गन्ता, येयो गम्यः शत्रुः, पर रणमन्तरेण प्रयाणोद्योगं करिष्यतः, समयो यदा येयो यायव्यः शत्रुरतस्मिन्काले गन्तुगम्यसमये यो बुद्धिसच्चचभाग्ययोग्यतां चुद्धिसाहितविवेचनी बाक; सत्त्वमन्तर लेना; च सम्यग भाग्यं दैवम् ; श्रीग्यतासामग्री | बुद्धि सच्चञ्च बलच भाग्यञ्च बुद्धिसत्यभाम्यानि तेषां योग्यता का तो न चिन्तयति न जानाति कथम् ? सर्वतः सामत्त्वेन, तथा यो न चिन्तयति, कम् ? प्रकृतिरागं प्रकृतयः स्वाम्यमात्यादयः सप्तप्रकृतीनामनुरागच, कस्य ? परस्य शत्रोरात्मनश्चेति ||३१||
इत्युपायमविचार्य तवार्यः केवलं बलवतीरितकोषः ।
विश्रुतः समरणोद्यमचेताः मामृजुप्रकृतिकः प्रतिभाति ॥ ३२ ॥
इतीति भाति । कोऽसौ ! अर्यः स्वामी, कस्य ? तव कथम्भूतो भाति ? ऋजुप्रकृतिकः प्राञ्जलवभावः के प्रति ? मां प्रति कथम्भूतः ? इति उक्त प्रकारेण उपायम् अधिचार्य यति बलिये रावणे ईरिकोषः ईरितः कोपो येन सः, कथम् १ वलम् कथम्भूतः १ विश्रुतो विख्यातः पुनः समरणोद्यमचेताः समं युगपत् रणोद्यमे चेतो यस्य स तथोक्तः ।
J
१९२
भारतीय:- माति ? कः । सोऽर्यः स्वाभी, कस्यः ? तव कथम्भूतो भाति ? केवलम् ऋजुप्रकृतिकः कम्प्रति ? माम्प्रति पुनः कथम्भूतस्तकार्यः ? बलवति चलोऽस्यास्तीति बलवांस्तस्मिन् बलभद्रेण युक्त कृष्णे, ईरितकोषः, किं कृत्वा ? पूर्वमविचार्य, कम् ? उपायम्, कथम् ? इत्युक्तप्रकारेण पुनः कथम्भूतः ? विश्रुतः विगतं श्रुतं यस्य सः हेयोपादेय विकलः पुनर्भरणोद्यमचेता मरणोद्यमे चेतो यस्य सः मरणोद्यभयुक्त इति शेषः ॥ ३२॥
दृष्ट्वा स दशास्यतेजसो भूभृतः खलु निरुन्धतीं दिशः । तिग्मतां यदुदयानुबन्धिनस्तवयवस्यति वृथा तवाधिपः ||३३||
देश, काल तथा चातुरी में पूर्ण शृगाल क्या साहस कर सकता है ? यदि उसके शरीरमैं ही शक्ति न हो । तथा देश काल और बलकी अनुकूलतासे पुए सिंह भी विवेक विमुख होकर आक्रमण करके अपने शरीरको क्षतविक्षत नहीं करता है ? ॥३०॥
जो अपनी अथवा शत्रुके हिताहित विवेक, आत्मवल सेवा, भाग्य और प्रजा अधिकारियों और साधन सामग्रीका सय दृष्टियोंसे विचार नहीं करता है वह आक्रम्यके ऊपर आक्रमण करते ही विनम्र हो जाता है ||३१||
हे लक्ष्मण ! आपका ज्येष्ठ भ्राता उक्त प्रकारले उपायोंका विचार बिना किये ही अत्यन्त बलवान् रावण के विरुद्ध कुपित होकर एकाएक रण करनेका संकल्प करता है अतएव वह मुझे शुद्ध शास्त्रश (पंडित) और सीधे स्वभावका प्रतीत होता है । [ हे दूत ! नीतिशास्त्रज्ञान शून्य तुम्हारा स्वामी जरासंध उक्त प्रकारसे उपायोंका सांगोपांग विचार बिना किये ही बलराम शुक्त मुझपर जो क्रोध करता है वह उसका मरनेकों प्रयत्नका ही विचार है। मुझे as अविवेकी ही मालूम देता है ] ॥ ३२ ॥