________________
द्विसन्धानमहाकाव्यम् अन्तरङ्गमिति-धति, 'अत्र ज्ञानविषयत्वात्सेधश्तेरास्वं न स्यात् । ज्ञापयति का ? आकृतिः, कम् ? अनुभावं परिणाभम् , कथम्भूतम् ? अन्तरङ्गम् , तथा सेधयति, कोऽसौ ? संघमः व्रतरक्षणलक्षणो धर्मः, किम् ? गुरुकुलम्, तथा संधयति कः ? शम उपशमः, किम् ? श्रुतं शास्त्रम् , तथा च सेधयति, का ! इयं वाक् भारती, किम् ! तातसौपच पितुः पाटवम्, कथम्भूतम् ? साधु भनोहारि । तथा सेधति का ? क्षमा क्षान्ति:, किम् ? भार्दवं मृदुत्वम् , कस्य ? तब, अथवा हे तात पितः । अत्रैकत्र श्लाघाऽन्यत्र वक्रोक्तिरिति योध्या ||२३||
रूपमेव तब शीलमुदारं स्थेयसी प्रकृतिमुन्नतिभावः |
स्वामिभक्तिमुचितामनुरागः सूचयत्यनुनयं नयमागः ॥२४॥ रूपमिति-सूचयति कथयति, किम् कत्त ? रूपमेव हि, किम् ? उदारमुस्कटं शीलम । तथोन्नतिभाव आदेयत्वं स्थेयमी स्थिरतरां प्रकृति स्वगावं सूचयति । तथा-नुरागः स्वामिभक्ति प्रभुसेवा सूचयति, कथम्भूताम ? उचितां योग्यां तथा नयभागः नीतिमार्गः तबाननयमनुमननं सूचयति ॥२४॥
वेलया विहिनकार्यमाधनं भर्यविक्रममगाधतां गुरुम् ।
विभ्रतस्तव पयोनिधेरपि क्षोभमेकमपहाय नान्तरम् ॥२५।। बल यति-तब पयोनिरन्तरं भेदो न विद्यते । किम् कृत्वा ? एक क्षोभमपहाय परित्यज्य, किम् कुर्वतः ! धैर्यविनाम बिभ्रतो दधानस्य, धैर्यमन्तरङ्गाबरम्भः; विक्रमः पराक्रमः; धैर्यञ्च विनमश्च धैर्यविक्रामम् , कथामृतम् ? विहित कार्य साधनं यस्य तत् , कया ? बलया कालकलया च बिभ्रतः, काम् ? गुरुमगाधताम् ॥२५॥
उन्नतोऽसि विशदोसि हिमानीगौरवं समुपयञ्छिशिरोऽसि ।
हन्त ते हिमवतश्च कथं वागर्हिता दहनवृत्तिरियं स्यात् ।।२६।। उन्नत इति-हन्त काटं स्यादियमसौ वाग्भारती कथम्भूता ? दहनवृत्तिः दहनस्य ज्वलनत्येव वृत्तिर्वतनं यस्याः सा सन्तापिपर्थः । कथम्भूता सती ? अहिंता पूजिता, कस्य ? ते तन्व, यद्यप्युन्नतोऽसि विशदोऽसि, हि स्फुटम् , कः ? त्वं मानी, तथासि, कथम्भूतः १ शिशिरोऽतीव्रः, किं कुर्वन् ? समुपयन्नुपचिन्वन् , किम ? गौरवं गुरुत्वमिति ।
हे तात ! तुम्हारी यह आकृति ही मनके भावोंको बता रही है, आत्मनियन्त्रण महान् कुलका, शान्ति शास्त्र ज्ञानको तथा वचन शिष्टताको और सहिष्णुता कोमलताको भली भांति प्रकट कर रही है [वक्रोक्तिके कारण-तुम्हारी आकृति कुमात्राको, असंयम यापके चंशकी, उसता निरक्षरताको, भाषा अशिपताको और उग्रता अहंकारको प्रकट कर रहे ॥ २३ ॥
आपका रंगरूप उदात्त स्वभावको, रया। अथवा उच्च विचार दृढ़ प्रकृतिको, राजाके प्रति प्रेम स्वामिभक्तिको, यथायोग्य और नीतिपूर्वक आचरण विनम्रता अथवा अनुशासनके प्रख्यापक है [ वक्रोक्ति श्लोक २३ के समान पलटकर चलेगी ] ॥२४॥
महान् धैर्य, पराक्रम, गम्भीरता तथा समायसे अपना कार्य पूरा करनेकी प्रकृतिक धारक आप और समुद्र में केवल क्षोभके सिवा और कोई अन्तर नहीं है [समुद्र भी स्थिर, पशु-पक्षी संचार युक्त, गहरा तथा किनारेके द्वारा कार्य करता है। ] ॥२५॥
आप उन्नत है, निर्मल अथवा स्वच्छ है, वर्फके गौरवको भी नीचा दिखानेमें समर्थ शिशिर हैं। इस प्रकार परम शीतलताके धारक आपकी अग्निके समान यह भाषा कैसे
१. अन्यम्-द०।