________________
दशमः सर्गः
१८९ इयत्य तम् , कस्मात् ! प्रतापतः, पुनः शूरतैकपरं वैरभावैकनिष्ठ क्षात्रधर्मपरिणतमित्यर्थः, पुनः सुपतिष्ठितम् , कथम्भूतो नृपः १ उपल्लुत उपद्रुतः, पुनः समुत्सहर्षः ।
भारतीयः--तं समुद्र विजयं नेमीश्वरजनकम् अवश्य स लज्जितोऽभवत् । कथम्भूतम् ? प्रतापात् शुरतैकपरमं शूरताया एकाऽसाधारणा परोत्कृष्टा मा यत्व तम्, पुनर्जनोद्भवं जनानामुन्द्रनो यस्मात् । शेषमशेषं समम् ॥२०॥
इत्यपायवदुपायवन्नयैरेकतश्चलितमन्यतः स्थिरम् ।
राजकार्यमिव राजपुत्रकं दुधरं सुधरमप्यजायत ॥२१॥ इतीति-राजपुत्र नरेन्द्रतनयसमूहः दुरं दुःखेन धर्तुं शपमजायताऽभवत् । किभिव ? राज. कार्यगिव, कथम्भूतं सन् ? एकतश्चलितमेकस्मिस्थाने चलम् , कैः ! अवायवन्नयैः पुनरन्यतोऽन्यस्मिन् स्थाने स्थिरम् , कः १ उपासनः सामवन्नीतिभिः, कथामृतम् ? मुधरं सुखेन धर्त्त, शक्यमपि ॥२१॥
कोपरक्तकपिलालसदृष्टिस्तां सभा ननु चलाङ्गलशोभी।
वारयन्निति स दृतगुणाड्यं तं जगाद मृदुवानरराजः ॥२२॥ कोपेति-नन्यहो जगाद उक्तवान् । कोऽसौ ? स यानरराजः सुग्रीवः, कम् ? तं ४क्ष्मणम् , कथम्भूतम् ! दूतगुणाल्यं दूतगुणाः-मा नित्वम्, धीरत्वम् , शुण्डीरस्वम् (त्यागशौर्याभ्यां विख्यातना शुण्डीरत्वमभिधीयते ), तेजस्वित्वम् , निक्रमित्वम्, वपुष्मत्वम् , नीतिमत्त्वम् , वाग्मित्वञ्चेल्पसौ दूतगुणाः । दूतस्य गुणाः दूनगुणास्तैराज्यस्तम् , तथा चोरम्
"मानी धीरश्च शुण्डोरस्तेजस्वी विक्रमी तथा । वपुग्मानीतिमान् वाग्मी दूतः स्यादभिर्गुणैरिति"॥ ।" कथं जगाद ? इति वश्वमाणप्रकारेग, कि कुर्वन् ! चला चपलांना सभा धारयनिषेधयन्, कथम् ? मृदु श्रवगयोः मुग्यदायकत्वासुकोमलं, यथा भवति, कथम्भूतः ? गलशोभी मनोहरकण्ठः, पुनः कोपरक्तकपिलालसदृष्टिः कोपेन रक्ताश्च ते कारण ते लालसा दृष्टियस्य सः।।
भारतीयः--ननु च स नरराजः नरेन्द्रः जगाद । किमाख्यः ? लागलशोभी बलभद्रः, कम् ? तं जरासन्धपुरुषम् , कथम्भूतम् ? दुतगुणाय मृद्विति नियाविशेषणम् अथवा अमृदु कथम् ? इति वक्ष्यमाणप्रकारेण, वा इवार्थवाची, किं कुर्वन् ? तां सभा वारयन् निषेत्रयन् , क यम्भूतः ? कोपरक्तकविलालसदृष्टिः रक्ता चासौं कपिल्टा च सा चाराावलसा च क्रोन रक्तकपिलालमा दृष्टियस्य स तथोक्तः ।।२२।।
अन्तरङ्गमनुभावमाकृतिः संयमो गुरुकुलं श्रुतं शमः । यागियं च तव तात सौष्ठवं साधु सेधयति मादेवं क्षमा ॥२३॥
सम्मानित उस अञ्जनीपुत्र हनुमानको देखकर आतंकग्रस्त संसारप्रसिद्ध वे समस्त राजा लजित हो गये थे।[जन अर्थात् जिन नेभिन जनशूरक्षा में अद्वितीय तथा अग्रणी अपने प्रताप के कारण सुर्धमान्य गजा समुविजयको नकर व्यर्थ ही उत्तेजित, वे सघ राजा लजा गये थे। ] ॥ २० ॥
__ हानिफर नीति के कारण एक औरते चंचल तो साधक नीति के कारण स्थिर फलदायक राजकार्य के समान वागर-याद्ध सभामै दूसरी ओरसे एकत्रित राजाऔका समूह कष्टकर प्रतिरोध द्वारा प्रारम्भ होकर भी सुसंयत अथवा अनुशासित हो गया था ॥ २१ ॥
शोधसे लाल वानर सेनाके द्वारा लालसापूर्वक देखे गये, मधुरकण्ठसे शोभित अर्थात् मृदुभाषी वानरवंशी राजा सुग्रीवने अपनी चंचल राजसभाको नियन्त्रित करते समान मान, धैर्य, आदि दूतके गुणोंसे युक्त लक्ष्मणको कोमलतासे कहा था । [क्रोधसे रक्त, जलती तथा एकटक दृष्टियुक्त मनुष्योंके स्वामी कृष्णने तथा लागलधारी वलरामने पूरी यादवसभाको आवेशमें आनेसे रोकते हुए दूतगुणसम्पन्न जरासंधके दूतको कहा था। ] ॥ २२ ॥