________________
१८८
हिसन्धानमहाकाव्यम् योनलोभरमितः कदनेषु स्थेमवृत्तिरवहद्भुवि कीर्तिम् ।
पाण्डुमद्रयुचितमुन्नतिभावं सोऽवलम्ब्य नकुलप्रभुरस्थात् ॥१८॥ य इति- नास्थादपि त्वस्थादेव स्थितवानेव । कः १ स गलः नलनामधेयो वानरराजः, किं कृत्वा ? पूर्वभवलम्व्य समाश्रित्य, कम् ? उन्नतिमावर , कथम्भूतम् ? अद्युचितम् , कथम्भूतो नलः ? कुलप्रभुः वंशवामी अथवा कु. पृथ्वी हान्ति आददते ये ते कुलाः राजानस्तेषां प्रभुः नरेन्द्रस्वामीत्यर्थः । पुनः कृशम्भूतः ? स्थेमवृत्तिः स्थिरतरवृत्तिः यः अवहद् वहतिस्म । काम् ? कीर्तिम, कथम्भूताम् ! पाण्डं शुभ्राम् । कस्थास् ? भुवि, कथा भूतः सन ? इतः गतः, कथम् ? भरं तत्परताम् , केमु ? कदनेषु सङ्ग्रामेरिवति शेषः ।
भारतीय-अस्थात् स्थितवान् , कोऽसौ ? म नकुल प्रभु: 'चतुर्थपाण्डवः, किं कृत्वा ? पूर्वम् मालम्व्य, कम् ? उन्नति मात्रम् , कथम्भूतम् पाटुसद्युचितम् पाण्डुः पिता, मद्री माता पाण्डुश्च सदी च पाण्टु गरौ त योगन्वित योग्यं पाण्डुमद्रीयोग्यम् ? कथम्भूतः ? स्थेमवृत्ति : स्थिरतरवृत्तिः, कथाभूतो काल ? अनन् नाजनः: स्वरूणाग्जिरित्यर्थः । यः अबहद् कीर्तिम् , कस्याम् ? भुथि, कयम्भूतः सन ? इतो गतः, कम् ? भरम् , केषु? कदागेन । अथवा न लोभरमितः न लोमे रमितो नलोभरमितोऽयवान होमे रमितं निरत्वं यत्य स तथोक्त; अन्यत् मुखमम् ||१८||
तं विलोक्य सहदेवविक्रमं बिभ्रतं कुमुदमायतायतिम् ।
जृम्भमाणमभिमानसंश्रयं तत्र तत्रसुरितस्ततो जनाः ॥१९।। ___तभिति-नत्रसुन्त्रताः के ? अनाः, क्व ? तत्र सदसि, कथम् ? इतस्ततोऽत्र तत्र, किं कृत्वा ? पूर्व विलोक्य, कम् ? तं लोकप्रसिद्ध कुमुदं कुमुदनामधेवं वानरराजम् , किं कुर्वाणम् ? सद्द युगपत् , देवविनाम मुरप्रतापं विनतं दधानम् , कथम्भूतम् ? आयतायसिं विस्तृतीति पुनरभिमानसंश्रयं गर्वमन्दिरम् , कि कुर्धाणम् ? जम्भमाणं प्रवर्तमानम् ।
भारतीयः-तत्र सदसि सहदेवो नाम पञ्चमयाण्डको राजा तस्य विक्रम प्रौढिं विलोक्य जनास्तवसुः, सहदेवविक्रम कि कुर्चाणम् ? कु.नुदं पृथ्वीहवं बिभ्रतम् , कथम्भूतं तम् ? आयतायतिमावताऽऽयतिर्यस्मात्तं तथोक्तम्, अथवा कथम्भूतां कुमुदम् ? आयतायतिमायताऽऽयतिर्यस्यास्तां दीर्घोत्तरफला लोकैन्यश्विरकालं यावल्लब्धप्रशंसामित्यर्थः । पुनः कथम्भूतम् ? अभिमानसंश्रयम् , किं कुर्माण सन्तम् ? जृम्भमाणं स्वेच्छया प्रवत्तमानम् ॥१९॥
तं समुद्रविजयं प्रतापतः शूरतकपरमजनोद्भवम् ।
सुप्रतिष्ठितमवेक्ष्य लज्जितः सोऽखिलोऽभवदुपप्लुतो नृपः ॥२०॥ तमिति-अभवदनि, कोऽसो ? म लोकविख्यातोऽखिलो नृपः, किंविधोऽभवत् ? लजिसम्पावान , किं कृत्वा ? अञ्जनोद्भवमनायाः भूशाशदुद्भवो यस्य तं हनुमन्तम् , कथम्भूतम् १ रविजयं रखेरित्र भयो
जो राजा नल गुद्ध में तत्परतामय हो जाता है, स्वभावसे स्थिर है, संसार में विमल कीर्तिका स्वामी है। अपने वंशका प्रधान वह पर्वत सदृश उच्चताके भावको धारण करके क्या जमा नहीं रहा ? अर्थात् यह अडिग ही था [जो स्वभावसे ही अग्नि है, युद्ध संचालनमें पारङ्गत है, अडिग प्रकृति है तथा विश्व विख्यात है वह नकुलराज अपने पिता पाण्हु और माता मद्रीके अनुरूप धडप्यानको निभाता हुआ गम्भीर रूपसे बेटा रहा था । ] ॥१८॥
मुग्रीसकी सभामें अकलात् ही देवाके पराक्रमधारी, मुविस्तृत यशके स्वामी, अहंकारके आधार और आवेशसे टहलते उस कुमुद नामके राजाको देखकर इधर-उधरके लोग भयभीत हो गये थे।[पृथ्वीके हर्षके विधायक, विशाल भाची पुण्यके स्वामी, आत्मगौरवके निधान्द, उस सहदेवके पराक्रमको तथा उसको यादव सभामें चंक्रमण करता देखकर सर्वत्र जनता भयभीत हो उठी थी] ॥ १९ ॥
प्रतापमें सूर्यसे भी आगे, सदैव प्रसन्न, एकमात्र वीरताके कार्योंमें लीन और सर्वत्र