________________
दशमः सर्गः
-
-
वेरानुबन्धात् भृकुटिभङ्गरानमः, तस्मात् सम्प्रति पादयोः पत नम्रो भव । किं कृत्वा ? तं जरासन्धनामधेयं मम स्वामिनं समेत्य, कथम्भूतः सन् ? समाहिताञ्जलिः कुड्मलीकृतकरयुग्मः ॥१॥
अग्रतो भव शुभे पथि तिष्ठ प्रश्रयं भज जहीहि निजौजः।
खामिनः श्रुतिपथातिथिभावं प्रापय प्रियजनैः प्रियवार्ताम् ॥१०॥ अग्रत इति-अग्रतः पुरतो भव जायत्व, शुभे पथि मार्गे तिट आत्य, प्रश्रयं भज सेवस्व, तथा निजीजः स्वकीयं बाल स्तब्धत्वमित्यर्थः । जटीहि परित्यज । तथा चोक.म् -- "स्तब्धमुस्खनति किन्न मूलतः पादपं सटहई नदीरत्रः । चेतसः प्रणमनाद्विवन्ते चाटुदेव कुरुते हि जीवितम् ॥” तथा प्रियदाता शुतिपथा. तिथिभावं कर्णपदवीविषयं गमय प्रापय, कैः कृत्वा ? प्रियजनैः सचिम्म लोकः, कस्य ? स्वामिनः प्रभोः । पापयेशि श्रियायाः मुरल्यामुख्यतया कर्मयं ज्ञेयम् ॥१०॥
वाचवमुपकर्ण्य कर्णयोः कर्कशामकृशयोः कशोपमाम् ।
क्षोभमन्धय इवाययुस्तया बात्यया सदसि वानराधिपाः ॥११॥ वाचमिति-वानराधिपाः सुग्रीवप्रभृतयः शाखामृगस्वामिनः क्षोभमाययुः प्रापुः। कन हेतुना ? सया बाचा, क? सदसि समायाम् , किं कृत्वा ? वाचमुपकर्ण श्रुत्वा, कथम् ? एवमुक्तप्रयारेण, कथम्भूतां वाचम् ? कर्कश कटिनाम् , कयो । कर्णयोः कथमपुरानो गयो ? अहम्पोरदुर्बलयोः न्याव्यात्मविषयग्रहणप्रवीणयोः, कथम्भूताम् ? कशोपमा चर्मवद्धीसदृशीम् कार्कशत्वात्तस्याः, कया क इव शोभमाययुः? बाल्यया बातमण्डलेन अब्धय इव समुद्रा इव ।
भारतीयः-नराधिपा बलभद्रादयो नरेन्द्राः , अथवा नरो-र्जुनोऽधियो क्षेपाम् अर्जुनस्वाभिमा नरेन्द्राः क्षोभमाययुः, कथम् ? यथा भवति । सदसि, उत्खातखा', यथा भवति, मियाविशेषणमेतत् । अन्यत्प्राग्वत् ॥११॥
श्रीदशाहकुलजाः किल केचिन्मानिनः स्थितिविघातमयेन ।
क्रोधवह्निशिखया स्वयमन्त हदूनहृदयाः क्लममापुः ॥१२॥ श्रीति-किल अरुची लोकोक्तौ वा । आपुः प्रापुः, थे ? ये चिच्छीदशाहकुलजाः कुलजाताः कुलजाः श्रीदशामईन्ति श्रीदशाहीः भाग्यावस्थोचिताः श्रीदवाईश्च ते कुलजाश्च श्रीदशाई कुला मलनीलादयः, कम् ? सामं दम् , केन हेतुना ? स्थितिविशतभयेन स्थानविश्वंसन भीत्या, कथम्भूताः सन्तः ? मानिनोह. हाथ जोड़े टुय उसके पैरों में प्रणाम करो [ राज्य लक्ष्मीरूपी पत्नी विवाह (श्रीवधू-उह) भूत रणसे बँधे वैरके कारण भृकुटि चढ़ाकर मुखको टेढ़ा किये वैश मेरा स्वामी जरासंध आप पर रुष्ट न हो जाय ] ॥९॥
आगे बढ़ो, कल्याण मार्ग पर आओ, विनम्रताको धारण करो, अपने प्रतापको छोड़ दो, प्रिय लोगों के द्वारा सीता प्रियाक समाचारको मेरे स्वामी रामके कानोंका अतिथि बनाओ । [जरासंधक प्रिय लोगोंके द्वारा अपनी अनुकूलताकी चर्चा उसक कानों तक पहुँचाओ ॥१०॥
कालों के लिए अत्यन्त कटोर. चायुको समान उक्त चातको सुघुष्ट कानोंसे सुनकर वामरवंशी राजा लोग राजसभा, उसी प्रकार क्षुभित, ही उटे थे जिस प्रकार तूफान समुद्र हो जाता है [ अर्जुन आदि श्रेष्ठ राजा तलवार उठाकर ( सदसि ) क्षुब्ध हो पड़े थे] ॥१२॥
लक्ष्मीसम्पन्न मान्य कुलों में उत्पन अपनेको हो सब कुछ समझते नल-नील-आदि राजा अपनी मर्यादा और राज्य के विनाश भयसे अपने आप ही दुःखी हो गये थे क्योंकि
१. रथोखतावृत्तम् । २. स्वागतावृत्तम् । ३. रथोताछन्दसि ।