________________
१८६
द्विसन्धानमहाकाव्यम्
मिति प्रत्ययगोचराः पुनरन्तदहदून हृदया अन्तर्दाहक दर्थितचित्ताः क्रोधवह्निशिखया क्रोधज्वलनज्वालया, कथम् ? स्वयमात्मनेति ।
भारतीय:- किल आपुः प्रापुः के ? केचित्कतिपयाः श्रीदशाईकुलजाः समुद्रविजयादयः अक्षोभःतिमिलसागर :- हिमवान् विजय:- अचलः- आरणः पूरण:- अभिचन्द्रः वसुदेवदचैते दशाहः श्रियोपलक्षिताश्च ते दशाहश्च श्रीदशाहस्तेषां कुले जाताः बलभद्रादयः, कम ? क्लमं खेदम् केन ? स्थितिविघातभयेन स्थितिभङ्गशङ्कया स्वयमात्मीयप्रकृत्या | शेर्पा समम् ||१२||
भोजकाः सुखनिबद्धसम्पदः स्वेदसेकनिचिताङ्गयष्टयः ।
केऽपि कीप शिखिशान्तये बर्मुक्तवारिकलशा इवोपरि ||१३||
भोजका इसिकेऽपि केचिन्नरेन्द्राः चशुः भान्ति स्म, कथम्भूता इव ? कोपशिस्त्रिशान्तये क्रोधाग्निविभापनाय उपरि मुक्तवारिकलशा व गल्तिपयःकुम्भा इव कथम्भूताः सन्तः ? स्वेदमेकनिचिताङ्गययः धर्मस्यन्दसम्भृतगात्रस्ताः पुनः भोजकाः भोक्तारः कस्याः १ मुखनिबद्धसम्पदः सुखेन निबद्धा चासौ संपत्तस्याः सुखसंयुक्तविभूतेः ।
भारतीयः - भोजकाः वादवाः । अशेषं शेषं समम् ॥१३॥
आशुशुणिरिवास कचिद्भूपतिः प्रवलयादवजन्मा ।
प्रज्वलन्कपिशतान्वितकायः सह्यते स्म परुषो न रुषान्यैः || १४ ||
आश्विति-न सह्यते स्म सोढुं शक्यते स्म । कः कर्मतापन्नः ? स कधिभूतिः नरेन्द्रः कैः कर्तृभिः ? अन्यैरपरैः नरेन्द्रैः, कथम्भूतः १ पदो निष्टुः, क्या ? प्रचलया प्रचुरया स्पा क्रोधेन, कथम्भूतः ? कपिशतान्वितकायः वानरशतसंयुक्तशरीरः, किं कुर्वन् सन्न सह्यते स्म ? प्रज्वलन् दैदीप्यमानः सन् क इव ? दचजन्माऽरण्यभवः आशुशुक्षगिरग्निरिव कथम् ? आशु शीघ्रम् |
भारतीयः- प्रबलयादवजन्मा प्रवासी यादवजन्मा प्रवलयादवजन्मा स कश्चिद्भूपोऽन्यः न सह्यते स्म, कथम्भूतः १ परुषः, किं कुर्वन् ? रुपा कोपेन आशुशुक्षणिरग्निरिव प्रज्वलन् कथम्भूतः १ कपिशतान्वि - तकायः पिङ्गतायुक्तशरीरः ||१४||
केsपि वृष्णिकुलजाः समागताः साम्यमम्बुधिगभीरचेतसः ।
आसनानि न बभञ्जुरूर्जिताः कापि किं भुवि चलन्त्यभीरवः ||१५|| केऽपीति- केऽपि नरेन्द्राः आसनानि न बभजुः न भजन्ति स्म । कथम्भूताः १ कुलजाः कुलीनाः,
ataरूपी अग्रिकी ज्वालासे इनके सनमें ताप था जिससे इनके हृदय दुःखी थे [समुद्र विजय, आदि दश पूज्य कुटों में उत्पन्न, आत्मगौरव के पुजारी बलभद्र, आदि राजा परिस्थिति विगड़ने की आशंका से खिन्न हो गये थे । क्रोध ] ॥ १२ ॥
सुखसे संयुक्त सम्पत्ति का पसीनाकी धारसे आई शरीर दूसरें राजा लोग ऐसे लगते थे मानो क्रोधानिकी ज्वालाको बुझाने के लिए इनके ऊपर जलके कलश ही छोड़े गये हैं [ सुखसे संचित सम्पत्तिके धारक दूसरे यादव लोग ऐसे ] ॥१३॥
जंगल में लगी जलती हुई प्रवल दावानिके समान उग्र क्रोध के कारण अत्यन्त कठोर कोई राजा सैकड़ों वानरोंके द्वारा पकड़े जाने पर भी नहीं सम्हाला जा सकता था [ अत्यन्त वीर यादव चंशमें उत्पन्न कोई अतिसाहसी राजा जलती अग्निकी ज्यालाके समान उत्तेजित हो रहा था, दूसरोंके द्वारा नहीं रोका जा सकता था तथा उसका सारा शरीर क्रोधले पिंग हो गया था ] ॥ १४ ॥
इन्द्रकी समताको प्राप्त, समुद्र के समान गंभीर चित्त तथा प्रौढ़ तेजस्वी कुछ कुलीन ९. स्वागताछन्दसि ।