________________
rarameen-manothindee
--NA......
द्विसन्धानमहाकाव्यम् दुर्जनेऽप्यनुनयः स्वभावतः सअने तु विनयो विशेषतः ।
तत्त्वमेवमभिमानिनं मम स्वामिनं किमिति नानुवर्तसे ॥७॥ दुर्जन इति-स्वभावतः दुर्जनेऽप्यनुनयः प्रीतिः, तु पुनरपि सज्जने विशेषतो विनयोऽस्ति । तत्तस्माकारणात् त्वम् एवं वक्ष्यमाणप्रकारेण अभिमानिनं मम स्वामिने किमिति नानुवर्स से |
तादृशं प्रशमितं ननु वैरं तेन ते कृतमिदं न लघीयः ।
कंसपाहतपरि झुधि वित्तं नेह संम्परसि र स्मरणीय तादृशभिति-नन्वहो प्रशभितभुपशान्तिमानीतम् । किम् ? वैरम् । केन ? तेन रामेण, कथम्भूतं वैरम् ? तादृशं ताराहरण रूपम् , कस्य ? ते तव कृत किमिदं लघीयो लघुतरम् ? अपि तु न, इदमुपकृतं कृतं गुरुतरमित्यर्थः । तथा त्वं न संस्मरसि न संस्मृतिमान यसि, कम् ? अरिं साहसगतिनामधेयम , कथम्भूतं सन्तम् ? समाइतं व्यापादित , पुनः कथम्भूतम् ? वित्तं प्रसिद्धम् , के इह भुवि- अस्यां पृथिव्याम् , स साहसगतिः । स्मरणीयः, कस्य ? सति ।
भारतीयः पक्षः-नु अहो न कृतं न चिहितम् , कि तत् ? इदं चैरम्, कैन ? तेन कंसेन, कथम्भूतम् न कृतम् ? प्रशमि, पुनः कथम्भूतम् ? लघीयः, तस्मान्न स्मरसि, कोऽसौ ! त्वम् , कम् १ अरि कसनामधेयम्, कथम्भूतम् ? आहत व्यापादितम् , पुनस्तादृशमजय्यमित्यर्थः । शेष समम् ॥८॥
श्रीवधूहरणवैरवन्धतः सम्प्रति भ्र कुटिभराननः ।
मा रुपन्मम पतिः समेत्य तं पादयोः पत समाहिताञ्जलिः ॥९॥ श्रीति-द्विः-मारुषत् मा रुष्टो भवतु, कोऽसौ ? मम पती रामः, क्रस्य ? तवेति पदं द्रष्टव्यम् । भृकुटिभङ्ग रानगः सन् , कस्मात् ? श्रीन्नधूहरणवैरबन्धतः सीताहरणवैरानुबन्धात् अतः कारणात् पत | कोऽसौ ? त्वम् , कयोः पादयोश्चरणयोः, किं कृत्वा ? पूर्धे समेत्य समीपभागस्य, कम् ? तं पति रामम् , कथम्भूतः सन् ? समाहितासलिः कलिकायितकरद्वयः । कथम् ! सम्प्रति ।
अधुना भारतीयः-मारुषत् , कोसो ? मम पतिः श्रीवधूहरणवैरबन्धतः श्रीरेच वधूः श्रीवधूः श्रीवध्वा ऊदो यत्र तच्छ्रीवधूहं श्रीवधूहश्च तद्रणवैरव श्रीवधूवरणवैरं तस्य बन्धतः बन्धात् लक्ष्मीकामिनीवितर्कसंग्राम
स्वभावसे ही आप दुर्जन पुरुषके साथ शिष्ट व्यवहार करते हैं तथा सजनोंका विशेषरूपसे सत्कार करते हैं । जब आपकी प्रकृति ही ऐसी है तो आप मेरे (लक्ष्मणके) आत्मगौरवशाली अथवा (दूतके ) अहंकारी स्वामीका अनुवर्तन क्यों नहीं करते हैं ॥७॥
अन्नय-तेन तादृशं वैरं प्रशमितं ननु इदं से लघीयः न कृतं । इह भुवि वित्तं समाहतं न संस्मरसि १ क अ । स स्मरणीयः।
रामने तुम्हारे उस महान् ( पत्नीका अपहरणरूपी) वैरका बदला लिया है। तो यह कोई साधारण उपकार नहीं किया हैं ? इस संसार भरमें शात तथापि राम द्वारा मारे गये उस शत्रुकी याद नहीं आती है ? जरा उसकी याद करके देखो।
अन्धय-तेन इदं से वैरं लघीयः प्रशमि कृतम् । तादृशं, इह भुवि वित्त आहतं अरिं कसं न संस्मरसि, स्मरणीयः सः।
राजा कंसने तुम्हारे साथ बँधी शत्रुताको न ता करने ही दिया था और न शान्त ही होने दिया था। इस प्रकारके दुर्दम अकृत्योंके लिए संसार भरमें कुख्यात और मरणको प्राप्त उस कंस शत्रुकी स्मृति नहीं आती है ? उसे याद करना चाहिए ॥८॥
साक्षात् लक्ष्मी पत्नी सीता हरणसे उत्पन्न वैर भावकी प्रबलतासे चढ़ी भौहोंक कारण कुपित मुख मेरा स्वामी राम कहीं तुम पर रुष्ट न हो जाय । इसी समय आकर दोनों
१. रथोद्धृतावृत्तम् । २. स्वागतावृत्तम् ।
-