________________
दशमः सर्गः अन्यदा रसमिवैक्षवं वचश्चित्त हारि हरिवंशनायकम् ।
दण्डगर्भमपि भोगलोलुपं कोप्युपेत्य पुरुषोत्तमोऽवदत् ॥१॥ अन्यदेति--अन्यदाऽन्यस्मिन्नहनि पुरुषोत्तमः लक्ष्मणः हरिवंशमायकं सुग्रीवं प्रति वचो वचनमनदत् उवाच । कथम्भूतं वचः ? चित्त हारि हृदयङ्गमम् ,पुनः दण्डगर्भमपि दण्डप्रधानं कोपि कोपनशीलम् , किं: कृत्वा ? उपेत्य समीपमा गत्य, कमिव ? ऐक्षवभिक्षुविकारं रसमिव निसभिव, कथग्भूत हरिवंदानायकम् ? भौगलोटपं सकचन्दनादिषु लम्पटम् ।
भारतीयः---अन्यदा कोपि पुरुषोत्तमः पुरुषोत्तमनाभा दृतः भोगलोलुपं हरिवंशनायक नारायणमुपेत्य वचोऽवदत् । कथा भूतं वचः १ ऐक्षवं रसभिव, पुनः कथम्भूतम् ? दण्डगर्भमपि दण्डमिश्रिताप ॥१॥
श्रीमत्तां श्रुतवतां कुलजानां त्वय्युपस्कृतमिदं न तु दृष्टम् ।
सत्यमुमतिमतां हि गुरूणां मेरुरेव विकृतो न कदाचित् ॥२॥ श्रीमतामिति-न तु दृष्टम् नावलोकितम् , किं तत् ? इदं प्रत्यक्षगोचरमुपस्कृतं वैकृतम् , क स्वयि विषये त्वय्येव, केषां मध्ये ? श्रीमता धनेश्वराणां तथा श्रुतवला ज्ञानिनां तथा कुलजानां महान्वयानामुन्नतिमता. मुच्चस्तराणाम् 'अत्रेदं तात्पर्यम्-यथा तुङ्गानां कुलाचलाना सता मरुख विकृतो न कदाचिद्दरीदृश्यते तथा धनेश्वराणां शास्त्र वतां कुलीनानाञ्च सता त्वमेवेति । एतेन सुग्रीवे' नारायणे च विद्याभिजन वृत्तं व्याख्यातम ॥२॥
यौवनं तव न वैकृतं गतं मन्मथोऽपि समभावमास्थितः ।
त्वं परं युवजरन्गुणानिमानापवादपदवीमजीगमः ॥३।। यौवन मिति-हे सुवजरन् तरुणानां मध्ये वृद्ध न गतम् । किम् ? तद्यौवनं प्रथमं वयः, किं न गतम् ! वैकृतं विक्रियाम् 1 कस्य ? तव, तथा मन्मधोऽपि समभावमास्थितः ? कन्दोऽपि भवन्तं विक्रियां न नीतवान् इत्यर्थः १ तथा चोकम् – “ये दीनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदः व्यग्रा ये च परोपकारकरणे
किसी दिन भोग-विलासीमें लीन बानरवंशके नेता राजा सुग्रीवके पास जाकर मर्यादा पुरुष लक्ष्मणने इक्षुके रसके समान मनको मोहते, दण्डनीतिसे व्याप्त तथा क्रोधके कारण वचन कहे थे । [दूसरे समय किसी पुरुषोत्तम नामके दूतने सांसारिक सुखों के जुटानेके इच्छुक यदुवंश शिरोमणि कृष्णके पास जाकर सुनने में इक्षुरसके समान मनमोहक तथापि दण्डमिश्रित सूचना दी थी॥१॥
लक्ष्मीपतियों, शास्त्रों के पण्डिता, उच्चकुला में जात पुरुषों, वास्तव में अभिवृद्धिको प्राप्त महापुरुषोंकी विकियासे हे वानरराज ! अथवा हे नारायण ! आपमें कोई विकृति नहीं दिखायी देती है अर्थात् आप इन सबसे श्रेष्ठ हैं । टीक ही अन्य पर्वतोंमें विकृति होने पर भी मेहमें कभी कोई विकार नहीं होता है ॥२॥
आपका यौवन कभी भी विकृतिको प्राप्त नहीं हुआ है । आपका कामदेव भी संयत १. रथोखूतावृत्तम् , लक्षणं हि-"रानराधिह रथोद्धता लगो" (वृ. र० ३१३९)। २. लक्ष्मणे न सुग्रीवे पुरुषोत्तमे न नारायणे च विद्या-द० । ३. स्वागतावृत्तम् । लक्षणं हि-"स्वागतेति रनभाद्गुरुयुग्मम्"। (ऋ० २० ३।४०)।
...---.-..-.