________________
नवमः सर्गः
चलदिति - रामलक्ष्मणौ, अथवा रामसुग्रीवौ किष्किन्वनगरीमविक्षतां प्रविष्टौ कैः कृत्वा १ गोपुरद्वारैः, कथम्भूताम् ? चपताकां बातान्दोलितध्वजाम् पुनरुद्रढतोरणा मूध्वीकृतवन्दनमालिकाम् कामित्र ? द्वारकामिव ।
भारतीयः - नारायणबलदेवी द्वारकामविक्षताम् कामिव १ किष्किन्धनगरीभिव । शेषं सर्व प्राग्वत् ॥५१॥
,
सुग्रीवः सपदि पराक्रमेण कन्यां वैकुण्ठः परिहृषितः शुभां सुभद्राम् । कल्याणीं स बहुमतो जितार ब्रेऽस्मै ये
"
दिनक्रम तथा धनञ्जयाय ॥ ५२ ॥
इति श्री धनञ्जयकृतौ राघवपाण्डवीये महाकाव्ये मायासुग्रीवनिमहजरासन्धबलविद्रावणं नाम नवमः सर्गः ॥ ९ ॥
सुग्रीव इति-सुग्रीवः अस्मै रामाय कन्यां पुत्रीं दित्सन् दातुमिच्छन् अक्रमत प्रवर्तते स्म, कथम्भूताय रामाय ? जितारये पराभूतशत्रवे तथा धनं दित्सन्, दातुमिच्छन्, किमर्थम् ? जयाय जयनिमित्तम्, कथम्भूतां कन्याम् शुभां शुभलक्षणाम् पुनः सुभद्रां शोभनानि भद्राणि कल्याणानि यस्यास्ताम् किमाख्यां कन्याम् ? कल्याणी कल्याणीनामधेयाम् कथम् १ शीघ्र सपदि कथम्भूतः मुग्रीवः ! कुण्ठः मन्दः, फैन ! पराक्रमेण प्रतापेन, कथम् ? वैस्फुटम् कथम्भूतः १ परिहृषितः प्रहृष्टः
3
पुनः बहुमतः बहूनां नीलनलजाम्य
दादीनां मतं यस्य सः ।
भारतीय:- वैकुण्ठो नारायणः सुभद्रां कन्यां कुमारी जितारयेऽस्मै धनञ्जयायार्जुनाय दित्सन्नक्रमत, कथम्भूतां कन्याम् ? शुभां कल्याणी कल्याणहेतुत्वात् कथम्भूतो वैकुण्ठः १ सुग्रीवः शोभना यथोक्तलक्षणलक्षिता ग्रीवा कन्वरा यस्य सः, पुनः बहुमतः, बहूनां मत इष्ट इति ॥५२॥
1
इति श्रीनिरवद्यविद्यामण्डनमण्डितपण्डितमण्डलमण्डितस्य षटतर्कचक्रवप्तिनः श्रीमद्विजयचन्द्रपण्डितस्य गुरोरन्तेवासिनो देवनन्दिनान्नः क्षिप्येण सकलकलोद्भवचा रुचातुरीचन्द्रिका. घोरेण नेमिचन्द्रेण विरचितायां पदकौमुदी नाम दधानायां टीकायां मायासुग्रीवनिग्रहजरासन्धबलविन्द्रायणं नाम नवमः सर्गः ॥९॥
राम लक्ष्मणने द्वारकापुरीके समान किष्किन्धापुरी में गोरोंसे प्रवेश किया था । गोपुरके ऊपर पताकाएँ फहरा रही थी तथा बन्दनवार बँधी हुई थी । [बलराम और कृष्णने किष्किन्धापुरीके समान द्वारकापुरीके मुख्य द्वारसे प्रवेश किया था ] ॥ ५१ ॥
निश्चित ही रामके पराक्रमसे आश्चर्यचकित, अत्यन्त प्रसन्न, तथा नल-नील जामवन्तादिका मान्य वह सुग्रीव शत्रुओंके जेता इस रामके साथ शुभ लक्षणवती, अत्यन्त योग्य तथा भोली भाग्यवती लड़कीका विवाह करनेकी इच्छासे इसकी विजय के लिए तुरन्त ही धन देनेके कार्य में लग गया था। [निश्चित ही अर्जुनके पराक्रमपर परम प्रसन्न, सबका पूज्य, सुन्दर ग्रीवाधारी बैकुण्ठ (कृष्ण) भाग्यवती, शुभ सुभद्रा नामकी कन्या (बहिन ) को शत्रुके जेता इस धनञ्जयको व्याहने की इच्छासे तैयारी में लग गया था ॥ ५२ ॥ इति निर्दोषविद्याभूषणभूषित पण्डितमण्डलीके पूज्य, पटतकंचक्रवर्ती श्रीमान् पंडित विनयचन्द्र गुरुके प्रशिष्य, देवनन्दिके शिष्य, सकलकलाचा सुर्य चन्द्रिका के चकोर, नेमिचन्द्र द्वारा विरचित कवि धनन्जय के राघच पाण्डवीय नामसे ख्यात हिसन्धान
काकी पदकौमुदी टीका में 'मायासुग्रीवनिग्रह अरासन्धबल
विद्वावण' नामका नवम सर्व समाप्त |