________________
नवमः सर्गः
१७९ ऋविति-स साइसगतिः निषि किहमलवजितं निशितमित्यर्थः, दूरमत्यर्थम् , ऋजूपकारिनिर्व्याज ऋजुः प्राञ्जलः, उपकार्युपकारकः, निर्व्याजः निश्छलः, स च स च स च तं तथोक्तम्, कृच्छ्व व्यभिचारिणं समीपगं मागणं शर चिक्षेप, किमिव ! एतलक्षण मित्रमिव मुइदं यथा । भारतीयः-असौ केशवः । शेपं सभम् ॥४४॥
कोटिशः कुञ्जरबलं शरपञ्जरमध्यगम् ।
रामभद्रं जनोऽद्यापि वनस्थितमिवैक्षत ॥४५॥ कोटिश इति असौ जनः, तं रामभद्रं राघवमयापि साम्प्रातमपि वनस्थितमिवेक्षत ददर्श, कथम् ? कोटिशः कोट्या-कोट्या कोटिशः "रासये काद्वीप्सायाम्" [जै. सू. ४१२१४८] इति शस् । कोटिकोटिसङ्ख्यापरिभितो जनः, कथम्भूतम् ! अरबले कुञ्जरागामिव बलं यस्य ते नागबलमित्यर्थः, कशम्भृतं सन्तभैक्षत जनः ? वनस्थित मित्र, दारपअरमध्यगं राणमयगत , चमपि कथम्भूतम् १ अरवलं कुलानि लतादिपिहितोदराणि स्थानानि कुब्जे रवं प्रतिध्वनि लाति गृहातीति फुअरसले पुनः सरपसरमध्यगं जालस्थानमध्यस्थमित्यर्थः ।
भारतीयः जनः कोटिशः कोटि कोरिपरिमितं कु.सुरवलं गजसैन्यथैक्षत बनस्थितमिव कथम् ? अद्यापि, कयम्भूतम् सत् ! शरपसरमध्यगं पुनः कथम्भूतम् १ रामभद्रं रामं मनोज्ञ भद्रं सर्वलक्षणसम्पूर्ण भद्रजातीयं रामञ्च तद्रव रामभद्रमिति ||४५||
दष्टदन्तच्छदं बद्धभ्र भङ्ग मुक्तहुकृति ।
ग्रहाविष्टमिवानिष्टं घोरं युद्धमिहाभवत् ॥४६॥ दष्टेति-इह किष्किन्धाल्यदेशे युद्ध रणोऽभवत्सभातम् , कयम्भूतम् १ दष्टदन्तच्छदम् , दष्टादन्तच्छदा यत्र तञ्चर्वितोष्ठ पुनः बद्ध भूमाङ्ग बसो भूभङ्गो यत्र तद्विरचितभ्रुकुटि; पुनः मुक्त कृति मुक्ताहुत्तिर्यत्र तन्मुक्तहुङ्कारम् , अथवा पदत्रयमेतत् क्रियाविशेषणम् , पुनः अनिष्टममङ्गलं पुनर्घोर बीभत्सम् , किमिवोत्प्रेक्षितम् ? महाविष्टमिव ||४६॥
अपसले जनैरुस्राः सरन्तर्हिताः शरैः।
मुक्तकेशा इवाभूवन्दिग्दारा धूमकेतुभिः ॥४७॥ अपसस्र इति-जनैः लोकः, अपसोऽपस्तम् , तथा सलेः सूर्यस्य उला रमयः दारैरन्तर्हिता गूढाः, तथा दिग्दाराः दिराङ्गनाः धूमकेतुभिर्मुक्तकेशा इव अभूवन् सञ्जाताः ॥४७॥
सीधा, (उपकारक) इष्ट कार्यसाधक, लक्ष्यवेधक (निश्छल) कठिन लक्ष्यपर भी न रुकते शुद्ध धातुसे बने, अतएव सच्चे मित्रसमान चाणोंको उस साहसगति अथवा केशवने दूरतक फंक दिया था ॥४॥
___करोड़ी हाथियोंके बलके धारक तथा धाणोंके जालमेंसे जाते रामभद्रको इस युद्धके समय भी लोग वनवासी ही देखते थे [ वनवासी रामकी प्रतिध्वनि कुञ्जोंसे आती थी, तथा यह जलाशयों के बीच रहता था]
युद्धस्थली में खड़ी करोड़ों सुन्दर, भद्रजातिके, हाथियोंकी सेनाको वाण वर्षामसे गुजरनेके कारण, दर्शक जंगलमें फिरता-सा ही देखते थे ॥४५॥
किष्किन्धा अथवा सौराष्ट्र देशमें ऐसा दारुण और विनाशक युद्ध हुआ था कि योद्धा ओंठ चबा रहे थे, भृकुटियाँ टेढ़ी किये थे, ज़ोर ज़ोरसे हुंकार कर रहे थे फलतः ऐसे लगते थे कि उनपर भूत ही चढ़े हैं ॥४६॥
लोग भागते फिरते थे, सूर्य की किरणें वाणोंके जालके पीछे छिप गयीं थीं, आकाश में उदित धूमकेतुओंके कारण दिशा रूपी स्त्रियाँ ऐसी लगती थी मानो वाल बिखेरे खड़ी हैं ॥४७॥