________________
द्विसन्धानमहाकाव्यम् नमयाः, ते च त उदात्तनायकाश्च सार्जुनमयोदात्तनायकास्त एवाभरणानि तैरन्वितः ।
पुनः कथम्भूतः ? परदाराग्रहाविष्टः परदारेष्वाग्रहः इमां तारा सुग्रीवपत्नी भोक्ष्यामीति दुरभिनिवे. शस्तेनाविष्टः पुनः स्पष्टमायः स्पष्टा प्रन्यक्ता माया कौटिल्यं यस्य स तथोक्तः पुनः जितायुधोऽभ्यस्तशस्त्रा, पुनः दिव्यान्वयः दिवि यान्तीति दिव्या विद्याधराः, दिव्यानामन्वयो यस्य स दिव्यान्वयः पुनः सुग्रीवरूपः ईपसिद्धः सुग्रीवः सुग्रीवः सुग्रीवरूपरूपधारीत्यर्थः, क ? अत्र किष्किन्धानगरे पुनः कोपारुणेक्षणः क्रोधलो हितलोचन इति । भारतीयः-- पुनरपि कथम्भूतः केशवः ? परदाराग्रहाविष्टः शत्रुविधारणाङ्गीकारयुक्तः पुनरायोजितायुध आयोजितान्यात्मसात्कृतान्यायुधानि तोमरादीनि येन सः, पुनः दिव्यान्वयः प्रशस्तान्वयः यादवान्वयः पुनः सुग्रीवरूपः प्रशस्यरेखात्रयान्विता ग्रीवा यरिंमस्तद्रूपं यस्य सः, क ? अत्र लोके । स साहसगतिः संयुगं प्रति सझानविनय निगा।
किं कृत्वा ? केशवनातिसंयति कृत्वा केशवम् पोरतिसंपत्तिः केशवत्रा तिसंयतिलाम, अतिशयेन केशवज्योबन्धनं कृत्वेत्यर्थः । केन ? घेगेन जयेन पुनः भीमो भवानकः । कथम् ? उच्चैरी अयशब्दो मङ्गलवाची गृह्यतेऽव्ययानामनेकार्थत्वान्, गायमर्थः-मङ्गलानि पुरम्सराणि कृत्वा निर्ययो । भारतीयः–केशवो नारायणः, उच्चै रथवंगेन स्वन्दनजवेन संयुगं प्रति नियंत्रो, किं कृत्वा ? बातिसंयतिं कृत्वा मन्त्राहबन्धनं विधाय । कथम्भूतः १ . साहसगतिः साहसं सन्नाह यत्र नाहं न भाय (वाऽ) य मिति प्रत्ययः साहसे भया साहसी साहसी गतिः प्रवर्तनं यस्य सः पुनः सभीमः वृकोदरयुतः ॥३९-४१॥
निषेकदिवसः कश्चिदुपालिङ्गन्नु किश्चन । प्राणिनामपमृत्युः स्विदिति लोकं विशङ्कयन् ॥४२॥ आलीहपदविन्यासमध्यमध्युपितं जगत् ।
अमंस्तोपनतं विश्वं सहसाकृष्टकार्मुकः ।।४३।। निकलमधुना युगलेनाह-निपेकेति-साहसगसिरमस्त, किं कुर्वन् ? लोकं विशङ्कयन् संशयं नयन् , कथमिति ? कच्चित् कोमलामन्त्रणे, अहो वर्तते निकदिवसो मृत्युदिनं न्यहो किशनोपालिङ्गन् स्विदपमृत्युरकालमरणं वर्तते, केषाम् ? प्रणिनामिति । असौ साहसगतिः जगदमस्त मन्यते रुस, कथम्भूतम् ? आलीढपदविन्यासमध्यमध्युषितमालीढस्थानान्तरालं निविष्टम् , कथम्भूतं जगत् ? उपनतमनुषङ्गमायातम् , पुनः विश्वं समस्तम् , कथम्भूतः साहसगतिः ? आकृष्टफार्मुक आरोपितचापः । भारतीयः असौ केशवः। शेष समम् ||४२-४३॥युग्मम् ।।
ऋजुपकारिनिव्यो कृच्छ्ष्वव्यभिचारिणम् ।
स मित्रमिव निर्दोपं दूरं चिक्षेप मार्गणम् ॥४४॥ सिद्धिका पात्र, क्रोधसे लाल लाल आँखें किये, बालों तथा वस्त्रोको भलीभाँति याँधे हुए यह भीषण साहसगति युद्ध करनेके लिए अत्यन्त धेगशील रथपर झटकेसे निकला था [सगे भाई के द्वारा बाल्यावस्थामें ही भावी पुण्यका संचय कर्ता, अर्जुन आदि समस्त धीरोदात्त नायक ही जिसके भूपण हैं, शत्रुओंके विनाशफी घोर प्रतिक्षासे अभिभूत, शस्त्रों तथा उनके संचालनमें सर्वोपरि, प्रशस्त वंशमें उत्पन्न, त्रिवलि सुक्क सुन्दर श्रीवाधारी, क्रोधके कारण रक्तनेन, स्वहसके साथ गम्भीर गति तथा भीमसे अनुगत कृष्ण सन्नाहको पहिनकर तीव्रगतिकाले रथके द्वारा युद्धकी तरफ चल दिये थे ] ॥३९-४१॥
क्या मृत्युका दिन ही सबका आलिंगन कर रहा है ? अथवा क्या मनुष्य मात्रकी अकाल मृत्यु ही चली आ रही है इस प्रकारकी शंकामें लोक पड़ गया था। पास पास पड़े पैरोंके चीचके स्थानमें ही पूर्ण विश्वको दबाता हुआ और चापको चढ़ाते ही वह साहसगति अथवा केशव सारे विश्वको पराजित मानते थे ॥४२-४३॥
१. श्लेषः-०, ना।