________________
नघमः सर्गः
भारतीयः-असौ दण्डः समुद्यतः । व्याख्या प्राग्वत् ॥३६।।
अस्त्राणि यन्त्रमुक्तानि तस्सिन्देशे समन्ततः ।
निर्याता इव निष्पेतुर्कुरसंहारहेतवः ॥३७॥ अस्त्राणीति-तस्मिन् किष्किन्धाख्ये देशे अस्वाणि चकादीनि समन्ततः सामरत्येन निष्पेतुः पतितानि, कथम्भूतानि ? योगदारहेतवः ती बायकारणानि. क इव ? निर्याता इव अशन य इव । भारतीयः-देशे सौराष्ट्राभिधे । शोप समम ॥३७॥
कलत्रपुत्रमित्राणि गृहीत्वा तत्र ते जनाः ।
यथायथं पलायन्त भावि भद्रं हि जीवितम् ॥३८॥ नानाति-से नागरिकाः जनाः, यथायथं यच्छया पलायन्त । किं कृत्वा ? कलत्रपुत्रमित्राणि समा. दाय, क्व ? तब किष्किन्धारस्य देशे, हि युक्तमेतत् , किं तत् ? जीवितम् , कथम्भूतं स्यात् ? भद्रं कल्यागम, कथम्भूतं सत् ? भाषि। भारतीयः-तत्र सीराने देशे। शेष समम् ॥२८॥
ततो बलेन बाल्येऽपि सहजेन कृतायतिः । सर्वार्जुनमयोदात्तनायकाभरणान्वितः ॥३९॥ परदारग्रहाविष्टः स्पष्टमायोजितायुधः । दिव्यान्वयोऽत्र सुग्रीवरूपः कोपारुणेक्षणः ॥४०॥ कृत्वोच्चैरथवेगेन केशवस्त्रातिसंयनिम् ।
निर्ययो साहसगतिः स भीमः संयुगं प्रति ॥४१॥ अधुना त्रिकलेन व्याख्यायते ॥ तत इति-ततः किष्किन्धाख्यनगरात् संयुगं प्रति स साहसगतिः निर्ययो । कथम्भूतः सन् ? कृतातिः विहितप्रसिद्धिः ? केन ? बरटेन सामर्चेन, कथम्भूतेन ? सहजेनाकृत्रिमेण, छ? बाल्येऽपि बाल्यावस्थायामपि, पुनः सर्वार्जुनमयोदात्तनायकाभरणान्वितः सर्वाणि समस्तान्यर्जुनमयानि हाटकनिर्मितान्युदात्तनायकानि उदात्तो दीप्त्योत्कटः नायको मध्यमणिर्यवां तानि च तान्याभरणानि तरन्धित्तः । भारतीयः-केशवः ततो द्वारकायाः सकाशानिर्ययो, कथम्भूतः सन् ? कृतायतिः विहितोत्तरकाल. फलः, न १ बाल्यऽपि शैशवपपि, कयं सह निर्थयौ ? सहजेन बन्धुना बलेन बलभद्रेण । पुनः कथम्भूतः ! सर्वार्जुनमयोदात्तनायकाभरणान्वितः सर्व समस्ताः, अजुनो हतुर्येषां तेर्जुनमयाः, सबै च तेऽर्जुनमयाश्च सर्वार्जुकामदेवके चाणके समान तपन ( हरन) और गहु के सगान विनाश (चन्द्रमाके अंशका ग्रास) करने में प्रयत्नशील हो गया था ॥३६॥
उस किष्किन्धा अथवा सौराष्ट्र देशमें चारों ओरसे मार द्वारा चलाये गये तथा भयंकर संहार करते हुए शस्त्र धज्रपातके समान गिर रहे थे ॥३७॥
उस देशमें समस्त नागरिक अपनी स्त्री, यो तथा मित्रोंको साथ लेकर जैसे बन पड़ा भाग खड़े हुए थे। भविष्यको कल्याणमय कल्पना पर ही जीवन आथित है यह इस पलायनसे स्पट है ॥३८॥
अपने स्वाभाधिक चलके कारण बाल्यावस्थामें ही प्रसिद्ध हुआ, विशुद्ध सोनेले पूरेके पूरे बने उदात्त नायकके आभूषणोंको धारे हुप, सुग्रीवकी पत्नी तागको रखने के लिए कदाग्रही, स्पष्ट ही मायाचारी, शस्त्रोंके द्वारा जीतने योग्य विद्याधर कुलमें उत्पन्न, आंशिक
१. अर्थान्तरन्यासः-१०, ना० ।
२३