________________
द्विसन्धानमहाकाव्यम्
भारतीयः पक्षः - असौ जरासन्धः द्विषः शत्रोः दण्डं सैन्यमयोजयत्। कथम्भूतम् । प्रमत्ताने कपालोलं प्रमत्ताने पा लोला यत्र तं प्रक्षी गजेन्द्रचञ्चलं पुनरुच्चैरथनिरन्तरमुच्चैर्महान्तो रथा निरन्तरा अविच्छिन्नाः यस्मिन्तम् पुनः प्रचण्डतर सामन्तं प्रचण्डाः सामन्ताः क्षत्रियविशेषा यत्र तम् ॥ ३१ ॥ ३३ ॥ अधिष्ठितोऽस्त्रविद्याभिर्वीर श्रीलक्ष्मणान्वितः ।
१७६
विजजृम्भे तमुद्देशं विक्षेषो व्याप्य विद्विषः ||३४||
अधिष्ठित इति जिजूम्भे प्रज्वलति स्म, कोइसो १ रामः, किं कृत्वा ? पूर्वमुदेशमुद्दिश्य, कम् १ ते साइसगतिम् किं कृत्वा ? पूर्व व्याप्य स्वप्रतापेन प्रच्छाद्य, कान् ? द्विपः शत्रून, कथम्भूतो रामः ? विक्षेषः विगतः क्षेपः कालगमनिका यस्य सः, परित्यक्तकालयापन इत्यर्थः । पुनरस्त्रविद्याभिः "त्रिविधमस्त्रं यन्त्रमुक्तं पाणिमुक्तं पाणियुक्तञ्च । विद्याः शास्त्राणि अस्त्राणां विद्या अस्त्रविद्याः ताभिरधिष्ठितः समाश्रितः, पुनः वीरश्रीलक्ष्मणा वीरश्रियोपलक्षितो यो लक्ष्मणस्तेनान्वितः ।
भारतीयः- विक्षेपो दण्डः विजजृम्भे किं कृत्वा ? पूर्वमुद्देशमुद्दिश्य, कम् ? तं नारायणम्, किं कृत्वा ? पूर्व व्याप्यः कान् ? विद्विषः कथम्भूतः सन् ? अधिष्ठितः, काभिः १ अस्त्रविद्याभिः पुनः वीरश्रीलक्ष्मणा जयलक्ष्मीचनान्वितः ||३४||
वत्रावतं क्लुमित्र मित्राकृष्य निपीडितम् ।
तं नातिसन्दधे को वा नम्रात्मा व्यभिचारकः ||३५||
बज्रेति-नातिसन्दधे नमति स्म, किं तत्कर्तृ ? धनुः, कम् ? तं रामम्, किमाख्यं धनुः १ बज्रावर्त्त वज्रावर्त्तनामधेयम् कथम्भूतम् ? निपीडितम् किं कृत्वा ? पूर्वमाकृष्य, किमिव नातिसन्दधे ? मित्रमिव, युक्तमेतत् को या नम्रात्मा व्यभिचारकः व्यभिचारी स्यात् अपि तु न ।
भारतीयः - नातिसन्दधेयञ्चति स्म, किं कर्त्तृ ? यन्त्रस्यैवावन्तः पुलकं यस्य तद्वज्रावर्त्तम्, कथम्भूतम् ? मित्रमिव । शेषं सुगमम् ॥ ३५ ॥
?
धनुः; कम् ? तं दण्डम् कथम्भूतम् ? वज्राव निपीडितम् किं कृत्वा १ पूर्वमाकृष्य, किमिव १
"
समासवदसौ लोपं दाहं मदनबाणवत् | विध्वंसघटनां राहुरिव कत्तु समुद्यतः || ३६ ||
समासेति--असौ रामः लोपं कर्त्तुं समुद्यतः क इव ? समास इव तथा दाहम्, क इव ? मदनवाणवत् कन्दर्पशर इव तथा विध्वंसघटनां विनाशयोजनाम्, क इव ! राहुरिव विधुन्तुद हव ।
पहिले शत्रुओं को प्रतापसे आतंकित करके बादमें उस साहसगतिको लक्ष्य घना कर शास्त्र तथा नीति विद्याके प्रामाणिक विद्वान् वीरोंकी शोभाभूत लक्ष्मणजी द्वारा अनुयात तथा एक भी क्षण नष्ट बिना किये आगे बढ़ते राम आगे बढ़े जा रहे थे । [ समस्त शत्रुओंको आकान्त करके अस्त्रविद्याओंसे परिपूर्ण, वीर लक्ष्मीके चिन्हांसे युक्त जरासंध की सेनाका आक्रमण कृष्णको लक्ष्य बनाकर बढ़ता जा रहा था ] ||३४||
खींचकर चढ़ाया गया ( आलिंगन किया गया ) बज्रावर्त नामका प्रसिद्ध धनुष मित्रके समान आगे झुक गया । उचित ही है कौन शिष्ट पुरुष धोखा देता ?
वज्रके समान पुलकयुक्त सेनाको बलपूर्वक घसीटकर सताये गये मित्रके समान धनुपने धोखा दिया था, क्योंकि कौन उदण्ड व्यक्ति ऐसा है जो विश्वासघात न करता हो | ||३५||
यह राम अथवा जरासन्धकी सेना व्याकरणके समासके समान लोप ( विनाश ) १. इलेप:- अ० ना० । २. लेपः- ० ना० ।
है