________________
नवमः सर्गः .......... .... . . . . .....
भारतीयः-असौ जरासन्धः, तं रिपुमुदाधितुमुद्यतः, कया कृत्वा ! पापच्छिद्रामोघधिया पापद्वारेवप्रतिहतबुद्धया, किं कृत्वा ? तं शुचिसमयम् आलोक्य, कथम्भूतम् ? तथावस्थं लोकनाधाकरं तथा आलोक्य, कम् ? ते रिपुम् , कथम्भूतम् ? ईडनोचित स्तुतियोग्यम् ||३०||
पश्यन्निव पुरः शत्रुमुत्पतन्निव खं मुहुः । निगिलन्निव दिक्चक्रमुद्गिलभित्र पावकम् ॥३१॥ संहरन्निव भूतानि कृतान्तो विहरन्निव | ग्रीष्माग्न्यर्कपदार्थेषु चतुर्थ इब कश्चन ॥३२॥ प्रमत्तानेकपालालमुच्चैरथ निरन्तरम् ।
प्रचण्डतरसामन्तं द्विपो दण्डमयोजयत् ॥३३॥ अधुना श्लोकत्रयमयोजयदित्यनया नियया व्याकुर्मः । पश्यनिवेति-असी रामी रावयः दण्डं दण्डनीतिमयोजयत्प्रेरितवान् , किं कुर्वन्निव ? पुरोऽग्रतः शत्रु पश्यन्निव निरीक्षमाण इव, गगनमुत्पतन्निव उत्पतमान इव, दिक्चक्रं दिशां चक्रवालं गिलन्निव निर्मूल्य गिलग्नित्र, पावक्र दइनमुगिलग्निव उद्गरन्निव, संदरन्संहारविश्यीकुर्वन् , कः कानीव ? कृतान्ती यमः भूतानि जन्तुजातानीव, किं कुर्वन्निव ? विहरन्निव प्रवर्त्तमान इव, क इवोत्प्रेक्षितः १ चतुर्थ हब, कश्चन कोऽपि, केतु मध्ये ! प्री'माग्न्यपदार्थेषु शुचिज्वलनदिवाकरपदार्थषु त्रिपु मध्ये-अथ शब्दः प्रकारान्तरसूचकः, कथ्यते । अयोजयत् , को सौरामः । कमर दण्डं दण्डनीतिम्: कस्य ? द्विपः शत्रोः, कथम्भूतं दण्डम् ? अमन्तं रोगवन्तम् , केन हेतुना ? प्रचण्डतरसा तीव्रवेगेन, कथम् ? निरन्तरम् । कथम् ? अलमत्यर्थम् । समन्तमित्यस्य प्रयोगस्य भावः कथ्यते रामेण प्रयोजिता दण्डनीतिमहनिश चिन्तयन्तः दानवो रोगिणी जायन्त इति भावः । कथम्भूती रामः १ प्रमत्तानेकपाल: "तलप्रत्ययस्तसादिषु वर्त्तते, तेनायमर्थ:-अहमित्यत्व भावो मत्ताः प्रकृष्ट मत्ता येषां ते प्रमत्ताः क्षत्रियोऽहं क्षत्रियोऽहमित्यहमहमिका निष्ठा इत्यर्थः । प्रमत्ताश्च तेऽनेकाश्च (के च) प्रमत्तानेकाः (के) प्रमत्तानेकान्पाल्यतीति प्रमत्तानेकपाळ, कधम् ? उच्चैः अतिशयेन, अथवाऽजयत् , कोऽसौ ? रामः कान् द्विपः शत्रुन् कथं यथा भवति १ अन्तं प्राणत्यागं यथा, कथम्भूतो रामः ? दण्डमयो नीत्वात्मक इत्यर्थः । पुनः कम्भूतः ? उच्चमहान, कंपाम् ? प्रचण्डतरसां प्रचण्डं तरी बेगो येषां ते प्रचण्डतरसः तेषां प्रचण्डतरसा तीववेगानाम्, पुनः प्रमत्तानेकपालः प्रमत्तान प्रमादिनी जनाननेकानपायापालयतीति प्रमत्तानेकपालः, कथम् ? निरन्तरं कथम् अमिति । विनाश करने के लिए उद्यत हो गया था। [पाप तथा छिद्रोंके अन्यपणमें सर्वथा सफल जरासन्ध गर्मीके इस उन रूपको देखकर स्तुति करने योग्य चक्रवर्ती शत्रु (कृष्ण) का विरोध करने में लग गया था] ॥३२॥
मानो शत्रुको सामने ही खड़े के समान देखते हुए बारम्बार आकाशमें उचकता समान, समस्त दिशाओंको निगलता हुआ सदृश, घूमते हुए शरीरधारी यमके समान, आगको उगलता हुआ सा, समस्त प्राणियोंके संहारमै लीनके समान; ग्रीष्मऋतु, अग्नि और सूर्य पदार्थोंसे भी बढ़कर किसी दाहक चौथी वस्तु के समान अत्यन्त स्वाभिमानी अनेक क्षत्रियोंक प्रतिपालक अथा दण्डनीतिके पारंगत रामने अपने प्रतापके ही कारण रोगी शत्रुको निर्वाध, प्रबल तथा सतत प्रचण्ड भेगके साथ पराजित कर दिया था। [जरासंधने मदोन्मत्त हाथियोंसे तरंगित, रथों की भीड़के कारण धनी तथा अत्यन्त उद्धत सामन्तोंसे पूर्ण सेनाको शत्रुकी ओर भेज दिया था ] ॥३१-३३॥
१. सपा-ब०, ना० । २. तलप्रत्ययस्य तसादिपारन विभक्तिरज्ञत्वादस्मदो मदादेवा इनि भावः ।