________________
१७४
द्विसन्धानमहाकाव्यम् विहायेति-अन्ये वनदुर्गेषु निद्रया प्रतिदिनं गमितवन्तः । किं कृत्वा १ स्वानि सदानि गृहाणि विहाय परित्यज्य तत्पचारविशङ्कया साहसगतिप्रवर्तनभीत्या । भारतीयः-तत्प्रचारविशङ्कया शुचिसमयविजृम्भणभयेन । समव्याख्यानम् ॥२७॥
सन्तापवद्दिनं जातं निशा क्रशिमयोजिनी |
अहो प्रतापो यत्तस्य बाधानिष्ठं दिवानिशम् ।।२८॥ सन्तापदिति-दिनं सन्तापवासन्तापयुक्तं , जातम् , तथा निशा रात्रिः शिमयोजिनी ऋशिमानं योजयत्येवंशीला जाता, अहो आश्चर्य वर्त्तते, कः ? तस्य साहसगतेः प्रतापः, यत् किम् ? दिवा च निशा च दियानिशमहोरात्रम् , कथम्भूतम् १ बाधानिष्ट पीडातत्परम् , अत्र तस्योपद्रवोद्रेकात् क यामि कि करोमीत्यहोरात्रचिन्ताकुलत्वं लोकस्य प्रदर्शितम् ।
भारतीयः-दिनं सन्तापवत् सन्तापकं जातं तथा निशा ऋशिमयोजिनी शिम्मा युध्यत इत्येवं शीला ऋशिमयोजिनी कृशतया युक्तत्यर्थः । अहो चित्रम् , एवं तस्य शुचिसमयस्य वर्तते यद्दिवानिशं लोकानां बाधानिष्टमासीत् । अत्र जातिव्यावर्णनम् ||२८||
उद्दीपितोय॑मायाभिर्निजप्रकृतिभिर्जनम् ।
अतापयदसावेवं तीत्राणां हीदृशी गतिः ॥२९॥ उद्दीपित इति-हे अर्य स्वाभिन् , एवमुक्तप्रकारेणासौ साहसगतिः निजप्रकृतिभिः जनं लोकमतापयत् ; कथम्भूतः १ मायाभिः कौटिल्यैरद्दीपितः हि युक्तम् , ईदृशी गतिर्वर्तते । केषाम् ? तीवाणामिति ।
भारतीयः-एवमुक्तप्रकारेगाऽसौ शुचिममयः जनमतापयत् । काभिः ? निजप्रकृतिभिरात्मीयस्वभावै, रुद्दीपितः, कः ? अर्यमा सूर्यः, ही कष्टम् अन्यत्समम् ।।२९||
तथावस्थं तमालोक्य तथा च क्रीडनांचितम् ।
रिपुमुदाधितं पापच्छिद्रामोघधियोद्यतः ॥३०॥ तयेति-असौ रामो राघवः रिपुं शत्रुमुदापितुं व्यापादयितुमुद्यतः, कया कृत्वा १ शत्रुरयमिति कृत्वा, अवधियाऽये धीरधधीस्तया अघधिया, कथम्भूतः सन् ? पापच्छित् पापं छिनत्तीति स तथोक्तः, किं कृत्वा ? पूर्वमालोक्य, कम् ? तं तथावस्थं सुग्रीवं वथा चालोक्य, कम् ? तं रिपुं साहसगति तथावस्थं परकलापहरणतुष्ट पुनः क्रीडनोचितं जनोपलवेन खेलनयोग्यम् ।
साहसगतिके आक्रमणके भयसे कितने ही राजा लोग अपने महलोको छोड़कर जंगलों अथवा किलोमें क्या सोकर दिन बिताते थे? अर्थात् जंगल या किले में भी जागतेजागते उनका समय जाता था। [गर्मीके उग्ररूप धारण करनेके भयसे वहुतसे लोग अपने घरोंको छोड़कर धने वनों में जाकर सोते-सोते दिन विताते थे ] ॥२७॥
उस साहसगतिका प्रचण्ड प्रताप ऐसा था जो दिनरात लोगोंको कष्ट देता था। दिन भर सन्ताप रहता था तो रातमें चिन्तासे शरीर और प्राण सूखते रहते थे। [आश्चर्य है कि ग्रीष्मका प्रचार दिनरात बाधा करता था क्योंकि दिन तपाता था और रात छोटी हो गयी थी] ॥२८॥
है आर्य ! अपने मायावी खभावके कारण अत्यन्त रुद्र (निर्दय ) यह साहसगति प्रजाको सय प्रकारसे कष्ट दे रहा था । [अत्यन्त जलता यह सूर्य अपने इस उग्र स्वभावके द्वारा संसारको तपा रहा था ] ठीक ही है निर्दय अथवा उप्माशीलोंका पेसा ही आचरण हो सकता है ॥२९॥
पापविनाशक राम अनर्थ बढ़ने की आशंकासे इस प्रकार दुर्गतिको प्राप्त सुग्रीवको देखकर तथा चक्रधारी के द्वारा सर्वथा पीडन करने योग्य शत्रु साहसगति का नियंत्रण या