________________
द्विसन्धानमहाकाव्यम्
2
साकृतेति है आर्य अकृत चकार का सा महिषी पट्टरात्री तारेति प्रसिद्धनामधेया । कम् ? सं साहसगतिम् कथम्भूतम् ! वक्ष्यमात्मवशवर्त्तिनम् कथम्भूतम् ? जलाशयं मूढमित्यर्थः । कस्मात् ? तापाङ्गविभ्रमात् तापाङ्गस्य विशेषेण विभ्रमणात् 'अत्र कामावस्था सूचिता' । कथम्भूता ! उच्छ्वसिता प्राणिता, पुनः कथम्भूता ? सकल्ला कलाभिः सह वर्त्तमाना, पुनराकुला व्यग्रा, पुनः सुश्रृङ्गारा प्रशस्तभूषणा । भारतीयः - आरात गतवती; काऽसौ ? महिषी सैरिभी, कम् ? जलाशयं सरोवरम् कथं यथा भवति ? अपाङ्गविभ्रमा कटाक्षविक्षेपकोड़ीकृतम् ? कथम्भूता ? कृतोच्छ्रवसिता कृतमुच्छ्वसितं यथा सा, कथं यथा भवति ? अवश्यमनात्माधीनम् पुनः कथम्भूता ? सकन्या समस्ता, पुनराकुला पुनः सुशृङ्गा प्रशस्त विषाणा ॥ २१ ॥
,
१७२
,
सैकतेषु प्रियोपेता न तत्सञ्चारभीरवः ।
सञ्चरन्ति स्मराजीषु निबद्धा राजहंसकाः ||२२|
मैकतेष्यति न सञ्चरन्ति न प्रवर्त्तन्ते । के ? राजहंसकाः राजहंसानां नृपप्रधानानां समूहाः केषु ? सैकतेषु कथम्भूताः प्रियोपेताः कामिनीयुताः पुनः कथम्भूताः । तत्सञ्चारभीरवः साहसमतिप्रवत्तन नीतियुक्ताः पुनः कथम्भूता ? स्मराजी निबद्धाः कन्दर्पणसायकयन्त्रिताः ।
भारतीयः- राजहंसकाः मरालाः सैकतेषु शैवलेषु न सञ्चरन्ति स्म, कथम्भूताः ? प्रियोपेताः वरटायुताः, पुनः कथम्भूताः ? तत्सद्धारभीरवः ग्रीष्मविजृम्भणत्रस्ताः पुनः राजीषु श्रेणीपु निबद्धाः नियमितगात्राः । शेषं सुगमम् ||२२||
लोको वितपमानेन तप्तस्तेन गृहं गृहम् ।
अनुप्रवेशं निभृतमध्यास्तेहितकाङ्क्षया ॥२३॥
लोक इति-लोको जनः, अध्यास्ते तस्थौ किं कृला ? गृहं गृह मन्दिर मन्दिरं निभृतं निश्वलं यथा तथा, ईहितका क्षया मनोचाच्छ्या अनुप्रवेशं प्रविश्य कथम्भूतः सन् ! तप्तः क्लेशितः केन ! चितपमानेन दीप्यमानेन तेन साहसगतिना ।
;
"
भारतीयः - अध्यास्ते, कोऽसौ ? लोकः, किं कृत्वा ? पूर्वमनुप्रवेश प्रविश्य किम् ? गृहं गृहम् कथं यथा भवति निभृतम्, कया ? हितकाङ्क्षया सुरताभिलाषेण, कथम्भूतः सन् ? वित्तपमानेन आत्मना ज्वलता तेन शुचिकालेन ततः सन् ॥२३॥
मातरिश्वैकवृत्तेऽस्मिन्कालान्तरवितापिनी ।
तसं नाथहरिकुलं निलीनं वृक्षकुक्षिषु ||२४||
समस्त कलाओं में प्रवीण, व्याकुल तथा जोरोंसे साँस लेती समीचीन शृंगारवती उस पटरानी ताराने भी विवेकहीन साहसगतिको कटाक्ष डालकर वशमें कर लिया था । [ गर्मीले शीर मूर्छित हो जानेके कारण, सुन्दर सींगधारिणी व्याकुल तथा जोरसे हाँपती समस्त भैलोको उसने उस तालाच के वशमें कर दिया था ॥ २१ ॥
साहसगतिके अकस्मात् आगमनकी शंकासे भीत, श्रेष्ठ राजा लोग अपनी प्रेयसियोंके साथ समुद्र अथवा नदी के पुलिनोंपर नहीं घूमते थे यद्यपि कामदेवले युद्धमें बन्दी हो चुके थे । [ गर्मी के प्रसारसे भयभीत हंस भी हंसियों के साथ पुलिनपर नहीं निकलते थे। वृक्षपंक्ति आदिके नीचे ही छिपकर बैठे रहते थे ] ॥२२॥
प्रबल प्रतापी साहसगतिके द्वारा सताया गया लोक उसके आनेके तुरन्त बाद ही अपने-अपने घरमें छिपकर बैठते थे क्योंकि इसी में उनका कल्याण था। [ग्रीष्म ऋतुसे तपाया गया मनुष्य भी प्रवेश करनेके बाद अपने स्वास्थ्य और सुखकी दृष्टिसे घर में ही धूप से बचकर बैठता है ] ॥२३॥
१. श्लेपः - च० ना० ।