________________
उच्चैरंहाः प्रतापेन कालः साक्षाद्भयानकः ।
तथा मेयं पुरं देशं विश्वं विषमयोजयत् ॥१८॥ उच्चै रिति-उचैरहा विपुलवंगः साक्षात्काल इब भयानकः प्रतापेन विषमयो गरलमयो यः विश्वमशेपम् अमेयं पुरं नगरं देशं विश्यम् अजयत् |
भारतीयः-अयोजयप्रेरयामाग, कोसौ ? कालः भीमसमयः, किम् ? पुरं नगरं विपं जलम् । मुख्या मुख्यया द्विवार्मिक निया देवा तथा विश्वं लोक किम् ? विष जस्टम् , कथम् ? अमेयं गणमातीतम् , कथम्भूतः कालः ? उच्चैरहा अतिवेगः, पुनः भवानकः, केन ? प्रतापन, कथं साक्षात् परामायवृत्त्येति ॥१८॥
उत्तुङ्गश्यामलकुचा तेन रम्या प्रियालकैः ।
धनाधिदेवता लक्ष्मी सर्वपां पश्यतां हृता ॥१९॥ उत्तति-हतापनीता, कासा ? पिया भार्या, ग ? तेन साहसगतिना, केषां सताम् ? सत्र खेचराणां भूचरागाच, नि कुर्वतां सताम् ? पश्यतामोक्षमाणानाम् असमर्थतया निभाल्यतागित्यर्थः, कयम्भूता प्रिया ? लक्ष्मीः पुनर्वनाधिदेवता पुनरुत्तुनदयामलकुचा उत्तुझी पीनी श्यामन्टौ कुची यस्याः सा, पुनः रम्या मनोहारिणी, कैः ? कुटिलकेशैः ।
__ भारतीया-हृता, का ? वनाधिदेवतालक्ष्मीः वनाधिदेवतैय लक्ष्मीः, केन ? तेन कालेन, कथम्भृता ? उत्तुङ्गश्यामलकुचा उत्तुङ्गाः श्यामन्तकुचा वृक्षविशेषा यस्याः सा, पुनः कयाभूता ? प्रियालकैश्चारै रम्या । सर्वमन्यत् प्राग्वत् ॥१५||
चन्दनस्यन्दसान्द्राङ्गी मल्लिकामालभारिणी ।
तारेन्दुवदना बाला सापि तेनोपतापिता ॥२०॥ चन्दनेति-उपतापिता संक्लेशिता, का ? सापि वाला मुग्धवधूः किमाख्याता ? तारा तारेति नामधेया, केन ! तेन साहसगतिना, कथम्भूता ! चन्दनस्यन्दसान्द्राङ्गी श्रीखण्डलेपलिसाझी पुनः मलिकामालभारिणी, मलिकामालां बिभत्तीति एवं शीला मल्लिकामालभारिणी पुनरिन्दुवदना चन्द्रमुखी।
भारतीयः-साविबाला तेन शुचिना उपतापिता | "बालेल्यत्र जात्यपेक्षयकवचनम् । कथम्भूता ! तारेन्दुवदना शारदचन्द्रानना ॥२०॥
साकृतोच्छसितावश्यं महिषी सकलाकुला |
मुशृङ्गारार्यतापाङ्गविभ्रमात्तं जलाशयम् ॥२१॥ अत्यन्त तीव्र गति, प्रतापमें साक्षात् यमके समान भयंकर, निस्सीम और विषमय साहसगतिने नगर, देश तथा विश्वको ही जीत लिया था। [ लम्बे-लम्बे दिनों युक्त अथवा धृपयुक्त, सर्वथा तापके कारण यमक समान भीषण ग्रीष्म ऋतुने नगर, देश और सृएिको अपरिमित जलकी ओर लगा दिया था ] ॥ १८ ॥
उस साहसगतिने समस्त विद्याध के सामने ही ऊँचे-ऊँचे श्यामल कुत्रधारिणी, सुन्दरी, वनकी देवी रूप तथा साक्षात् लक्ष्मी प्रियाका बाल पकड़कर अपहरण किया था । [सबके देखते-देखते ही ग्रीप्मने ऊँचे-ऊँचे श्यामलफुच वृक्षासे बढ़ी तथा संचारके द्वारा रमणीय देवीके समान धनकी शोभाका अपहरण किया था] ॥ १९ ॥
चन्दनके लेपसे देहको पोते, मल्लिकाके फूलोकी मालासे सजी तथा चन्द्रमुखी उस वाला ताराको भी साहसगतिने कष्ट दिया था। [ग्रीमने चन्दनका लेपधारिणी मल्लिका फूलोंसे ढंकी शरत्कालीन चन्द्रमाके समान सुन्दर मुखधारिणी वालाओंको गर्मीसे व्याकुल कर दिया था] ॥ २० ॥
१. मुद्रितप्रतिमवलम्ब्येयं व्याख्या दत्ता ।