________________
नवमः सर्गः केन ? विघातेन उपघातेन, कथम्भूतेन ? उद्धृतभूपरागेण उद्धृतः भूपस्य रागो येन तेन, कस्य ? साइसगते: विक्टसुग्रीवस्य, कथम्भूतस्य साहसगतेः १ सदागतेरप्रतिइतशासनस्य, कदा ? अन्यदाऽन्यस्मिलहनि । भारतीयः-शुचिष्मस्तं नृपतिं जरासन्धमाययौ। कयम्भूतः ? विलोलितगृहाश्रमः विलोलिताः गृहाः मन्दिराण्याश्रमारतपस्विनां वसतयः मयादयो येन सः, केन ? सदागतेर्वातस्य विधातेनोपालवेन, कथम्भूतेन ? उद्धृतभूपरागेण उद्धृतः भुवः परागो येन तेनोरिक्षप्तभूमिरेत्करणेत्यर्थः । कथम्भूतस्य सदागतेः ? साहागतेः शीघ्र प्रवर्तमानस्य, अन्यान्यस्मिन्काले ।
उत्सनेति । कथम्भूतः ! उत्सन्नगौरवकुल उत्सन्नं गौरवं यस्य तत्कुलं यस्य स ध्वस्तमाहात्म्यवंशः, पुनः कथम्भूतः ? पुन्नागानां प्रधान गुरुवाणामुल्लासन आनन्देन वर्जितः, पुनः निरन्तरवितापात्मा होरात्र सन्तापात्मा पुनः निजभूमिहिमाझित आत्मीयगृथिवीमाहात्यपरित्यक्तः । भारतीयः-कथम्भूतः शुचिः ? उसनगौरतुलः उरानाः शकाः गौरवला. यत्र सः, पुनः पुन्नागोल्लासवर्जितः, पुन्नागानां वृक्ष. विशेषाणामुल्लासेन पल्लवितकुमामतमावलक्षणन अर्जितः दूरीकृतः, पुननिरन्तरवितापात्मान्तानिकान्तो निरन्तः स चासौं रचिताः सूर्यतापः, ताप आत्मा स्वरूपं यस्य सः पुनः निजभूमहिमोज्झितः निलः स्याभाविकः भूमा बाहुल्यं यस्य तन्निजभूम निजगम च तद्धिमं निजभूमहिमं तेनोचिडात उत्सृष्टः, तस्य विश्वस्मिन् सन्तापविधायिस्वरूपत्वात् ।
येनेत्यादि-कथम्भूतो राजा ? आलक्षितोदयः आलक्षित उदयो यस्य सः । कथम् ? किञ्चित्स्वल्पं यथा, फैन कृत्या ? श्रीवृक्षमात्रेण श्रीवृक्षो नाम दक्षिणस्तनोपरि शुभलाग्नविशेषः श्रीवृश्च एव मात्र परिमाणं श्रीवृक्षमात्रस्तेन, येन श्रीवृक्षमात्रेण मुक्ता परित्यक्ता, का ? श्री लक्ष्मीः, कथम्भूता ? उद्धता उल्याणा पुनः पालसङ्घातपत्रमा फलानां भोगोपभोगलक्षणानो सङ्घातः फलसद्धातः फलमम्पत्तिः, पत्राणि गजतुरगादीनि तेभ्यो जाता, अथवा बेनोद्धतातिशयेन विश्वस्ता, का ? श्रीः शोभा, कथम्भूता ? मुक्ताफलसङ्घातपत्रजा मुक्ताफलानां मचो यत्र तन्मुक्ताफलसङ्घ मुक्ताफलसङ्घञ्च तदातपत्रञ्च मुक्ताफलसङ्घातपत्रं तस्माजाता। भारतीयः कयम्भूतः शुचिः १ किश्चिदालवितोदयः किञ्चिदालक्षित उदयो जन्म यस्य सः, केन ? तेन श्रीवृक्षमात्रेण पिप्पलवृश्चपरिमाणेन, येन श्रीवृक्षमाण मुक्ता, का ! श्रीः शोभा, कथम्भूता ? उडतोत्कटा, पुनः फलसतातपरजा फलवृन्दपल्लवजा ।
उदिरन्नित्यादि-सुग्रीवो राममाययो । कथम् ! अभ्यक् सम्मुखम् , कथम्भूतम् ? दमाकुल दण्डनीतिव्ययं पुनः अपेतदारम् अपहृतकलत्रम् , कथम्भूतः मुग्रीवः ? शुचिरकुटिलः किं कुर्वन्निय ? सन्तापमुद्रिन्निध वमन्निव । भारतीय:-शुचिः जरासन्धमाययौ सन्तापमुद्रिन्निव । कथम्भूतं सन्तापम् ? अश्वग्रामन्दमभ्यमश्वासाचमन्दश्च तम् अभिनववेगम् , कथम्भूतम् ? आकुले व्यग्रं पुनः सुग्रीवोपेतदारं मुग्रीवाभिमपेताः दाराः कलत्राणि यस्य तम् ॥११-१४॥ अकस्मात् उत्पन्न क्रोधके द्वारा विनाश होनेपर गृहस्थाश्रमसे उदासीन अपने वंशकी गरिमास हीन, श्रेष्ठ पुरुषोंकी सेवा संगतिसे रहित, दिनरात मन ही मन जलता, अपने ही राज्यमें प्रभावहीन सूचित जिसके द्वारा लक्ष्मी, विपुल भागोफ्भोग, गजतुरंग, आदि रूप होती है उस अकेले श्रीवृक्ष (दक्षिण स्तनपरके बिह) के Pी जिसके प्रतापका कुछ-कुछ आभास मिलता था वह शुद्धाचार-युक्त सुग्रीव, आत्मसंतापको उगलता हुआ-सा दण्डनीतिकी योजनामें लीन, पत्नीसे बिछुड़े राजा रामके सामने एक दिन उपस्थित हुआ था।
__ अत्यन्त तीवगति वायुके विरूप हो जाने तथा उड़ती हुई धूल के कारण गृहों तथा आश्रमांको व्याकुल करता गौर बकुलादि पुष्प फलौका बिनाशक, पुन्नागादि वृक्षों के विकास हीन, सर्वदा गर्मी ही गर्मी फैलाता, अपने प्रतापसे शीतका उन्मूलक, फलसमूह तथा पत्रोंकी शोभाके विस्तारक केवल पीपल वृक्षक द्वारा ही जिसके प्रतापका कुछ आभास मिटता है ऐसा ग्रीष्म काल अभिनय तथा उन उष्णताका वमन करता हुआ सुन्दर श्रीयाधारिणी स्त्रियांस बिरे राजा जरासंध के सम्मुख आया था ॥ १२-१४ ॥
1. इलेपः-१०, ना।