________________
द्विसन्धानमहाकाव्यम्
कदाचिदिति - स रामः क्षणं मुहूर्त्त सुमित्रात्मजादिभिः लक्ष्मण विराघितायैरुपरुद्ध आवृत्तः सन् तस्थौ स्थितः कथम्भूतः १ अधिष्ठितः आरूढः, कम् ? तुरङ्गमश्वम् | कथम्भूतम् ? कृतनेपथ्यं विहितभूषणम् । भारतीयः - सुमित्रात्मजादिभिः सुमित्रा : शोभनानि मित्राणि येषां ते, तेच आत्मजादयश्च तैरुपरुद्धः । शेर्पा समम् ॥८॥
१६८
कल्याणनिकणा वीणा श्रुती नृत्यं विलोचने ।
हरिचन्दनमप्यङ्कं तानि तस्य न पस्पृशुः ||९|
कल्याणंति-कल्याणनिकणा वीणा तस्य नरेन्द्रस्य श्रुती कर्णे तथा नृत्यं विलोचने, तथा हरिचन्दनम् अङ्गम् इत्थं तानि वस्तूनि न पस्पृशुः || १ ||
मौ मन्त्रिणि तद्राज्यं प्राज्यं क्षिप्ला विराधिते ।
भोगेषु विरतोऽतिघातदीक्षागुपाददे ||१०||
प्रौढ इति - भोगेपु ताम्बूाल्यादिषु विरती विरको रामोऽतिघातदीक्षाम् उपाददेऽङ्गीचकार । किं कृत्वा ? तद्राज्यं पातालङ्काया राज्यं विराधिते चन्द्रोदरपुत्रे क्षित्वा कथम्भूते ? प्रौढे अजय्ये, पुनः मणि हेयोपादेयतत्त्वविवेचकं कथम्भूतं राज्यम् ? प्राज्यं सर्वाङ्गपरिपूर्णम् । जरासन्धपक्षे अविराधिते अविरोधिते ॥१०॥
अन्यदा साहसगतविधातन सदागतः । उद्धृतभूपरागेण विलोलितगृहाश्रमः ॥११॥ उत्सन्नगौरवकुलः पुंनागोल्लासवर्जितः । निरन्तरवितापात्मा निजभूमहिमञ्झितः ||१२|| येन श्रीरूद्धता मुक्ताफलसङ्घातपत्रजा । तेन श्रीवृक्षमात्रेण किञ्चिदालक्षितोदयः || १३|| उद्भिरश्निव सन्तापमभ्यग्रामन्दमाकुलम् | सुग्रीवोतदारं तं नृपतिं शुचिराययौ || १४ ||
अन्यदेति चतुष्कुलवेन व्याख्यास्यामः । सुग्रीवो नाम विद्याधरचक्रवतीं तं प्रसिद्धं नृपतिं रामम् आययात्रागतः कथम्भूतः ? विलोरितगृहाश्रमः विलोलितः परिन्याजितः गृहाश्रमो गृहस्थधर्मों यस्य सः,
कभी-कभी गम सुसज्जित घोड़ेपर ( सीताजीको खोजने के लिए ) चढ़ते थे तो सुमित्रा के पुत्र लक्ष्मणजी, भील आदिके द्वारा रोके जानेपर क्षण भरके लिए रुक जाते थे । [ सुन्दर वेश-भूषायुक्त रंगस्थली में बैठा जरासंध भी हितैषी मित्रों और पुत्रादिसे घिर जानेपर क्षण भर के लिए शान्त होता था ] ॥ ८ ॥
आनन्ददायक ध्वनि करती वीणाका राग इनके कानतक न पहुँचता था, नृत्य आँखों को न रुचता था और हरिचन्दनका लेप भी उसके शरीरको न छूता था ॥ ९ ॥
विलासादिसं रिक्त रामने वयस्क अथवा अनुभवी, मंत्र विचारमें दक्ष, चन्द्रोदरके पुत्रको शत्रु रावणका सर्वाङ्गपूर्ण लंकाका राज्य देकर प्रतिक्षा कर ली थी । [ जरासंधने भी अनुकूल गामी, गम्भीर तथा मंत्रीको द्वारकाका समृद्ध राज्य देकर शत्रुभूत नारायणके वातकी प्रतिज्ञाकी पूर्ति के लिए ताम्बूलादि छोड़ दिये थे ] ॥ १० ॥
जिसका कोई अवरोध नहीं कर सकता था उस साहसगति ( सुग्रीव ) का राजाके १. श्लेषः-३०, ना०। २ एष श्लोकः प०३० मुद्रित पुस्तकेषु " मत्तवारण” इति श्लोकात्पूर्ववर्ती । ३. इलेप:- ० ना० ।