________________
नवमः सर्गः
१६७ सतीति-हे परम उत्कृष्टविभूतिक श्रेणिक ! असी रामः दूनः कदर्धितः, कया १ तया तया काष्ठया दिशा, कया ? अरत्या पीडया, अलोकयद् दृष्टवान् , काम् ? यां यां काष्टाम् , कथम् ! इति वर्तते का ? एषा काष्ठा, कथम्भूता ? सत्यग्रेसरसीतापहारिणी सत्यग्रेसरसीतामपहरतीत्येवं शीला पतिव्रतामणीजानक्यपहारिणीति ।
भारतीयः-दूनः, कोऽसौ ? जरासन्धः, कया का ? तया तया सरस्था सरोवरेण, कया कृत्या ? अरत्या, कथम्भूतया ? परमकाष्ठया परमोत्कर्षया, अलोकयत् , काम ? यां यां सरसीम् , कथम् ! इति वर्त्तते, का ? एषा सरसी, क्व ? अग्रे पुरतः, कथम्भूता ? तापहारिणी पुनः सीता मनोशार ॥५॥
स्तनभारोधिकगुमध्यस्थो बलिविभ्रमः ।
तथापि साधुसंयोगात्तं न जहुः पुरेऽङ्गानाः ॥६॥ स्तनेति-ग जहन हृतवत्यः, काः १ अङ्गनाः कामिन्यः, कम् ? तं घूक्तिम् , कस्मात् ? साधुसंयोगात् , क्व ? पुरे नगरे, कथम् ? तथापि ? यद्यपि विद्यते कः ? स्तनभारः, कथम्भूतः ? अधिकगुरुः धनपीनोन्नतः, पाव विकलिभाः जिनमोलप:. भूतः सन् ? मध्यस्थः, यत्राधिको गुरुः शिक्षादायकः पुरुषः, यत्र च मध्यस्थो बलिविभ्रमः बलिनां विज़म्भणं मध्यगतं तत्र तत्संयोगेनान्यः कश्चिदलवान् पुरुषोऽपि पुरुपं पराजयत इति तद्वत्संयोगात् । किं रामा रामं जरासन्धञ्च शत्रुजयचिन्ताकुरितं जाहुः ? अपि तु न जब रित्यनेन रामायणापेक्षया रावणपराजयमन्तरेण भारतीयकथापेक्षया नारायणपराजयमन्तरेण रामजरासन्धाभ्यां रभणीकर्पूरादि न रोचते स्मेति भावः ॥६॥
मत्त वारणमारुह्य सन्दशन्दशनच्छदम् ।
जातु भ्र भङ्गविक्षेपमीक्षाञ्चक्रे दिगन्तरम् ॥७॥ मत्तेति-स रामः नातु कदाचित् भ्र भङ्गविक्षेपं यथा तथा दिगन्तरमीक्षाञ्च ददर्श, किं कुर्वन् ! मत्तवारणं बालाणकमारुह्य दशनच्छदमोष्ट' दशन् सन् । भारतीयः-मत्तवारणं मत्तदन्तिनम् , शेषं समम् ॥७॥
कदाचित्कृतनेपथ्यं स तुरङ्गमधिष्ठितः ।
उपरुद्धः क्षणं तस्थी तैः सुमित्रात्मजादिभिः ॥८॥ सती शिरोमणि सीताका इधर अपहरण हुआ होगा इस विचारसे रामने जिस जिस दिशाको खोजा, उस उस दिशाने उनको शोकसे संतप्त किया था।
अन्वय-पपा सती सरसी अग्रे सापहारिणी इति यां यां अवलोकयत्".......
यह सुन्दर झील पहिले संतापको दूर करती थी इस दृष्टिसे जरासंध जिस-जिस पर गया उसी-उसीने अन्तिम सीमाको प्राप्त अरतिका दुःख दिया था ॥५॥
उस राम अथवा जरासंधके मनको नगरमें अत्यन्त उन्नत स्तनभारवती तथा त्रिवलियुक्त कटिधारिणी स्त्रियाँ इसलिए नहीं हरण कर सकी थी कि ये राम-जरासन्ध क्रमशः साधुओंकी संगतिमें तथा साध्यकी पूर्ति में लीन थे ॥ ६ ॥
क्रोधसे ओटोंको चबाते हुए राम जंगली हाथीपर चढ़कर भ्रकुटी टेढ़ी करके कभीकभी समस्त दिशाओंको खोजते थे। [जरासंध राजभघनके छज्जेपर खड़ा होकर कृष्णजीकी दिशामें देखता था ] ॥ ७ ॥
१. इलेपः-ज०, ना.।