________________
कृत्वा
द्विसन्धानमहाकाव्यम् | भारतीयः कथम्भूतो जरासन्धः १ ख्यातः प्रसिद्धः, किं कुर्वन् ! तं प्रसिद्ध कौरव्यं दुर्योधनमाश्वासयन् जरासन्धगृह्माः कौरव्या इति वचनात् । कया ? उद्युक्त्या उच्चैर्विचारणया, कथं तथा ! दूरस्थस्यापि पुरुषोत्तमस्य चित्तस्थस्यावलोकनप्रकारेण कथम्भूते कौरव्यम् ! विराधितम् , कैः ? पाण्डवैरिति सम्बन्धी बोद्धव्यः, पुनः कथम्भूतम् १ वैरिभीमहानियमोद्यतं बैरी चासौ भीमश्च तस्य हानौ वध उग्र प्रतिकूलवृकोदरप्राणत्यागनतोद्यमपरभित्यर्थः । कथम्भूतो जरासन्धः ! शुभावहः शुभमावहतीति गुभावहः अश्वा सुभं न बहतीति सः नारायणहस्ताव्यापादनावधिसमरूतया दुर्दशा वहमान इत्यर्थः ।
पृथ्व्या इति-कथाभूतो रामः ? स्थितः, कथं यथा भवति ! दुःखम् , किं कुर्वन् ? आलोचयन् अन्तर्मुखाकारतया व्यालोकमान:, किम् ? कार्य कर्तव्यम् , कथम्भूतः ? सीताचिन्ताकुलः जानकीचिन्तनव्यमः, किं
! पूर्व प्राप्य :प्रविश्य, किम् ? श्रीगृहं बिलासमन्दिरम् , क पाताललद्दान्तः पाताललामध्ये, कथम्भूतम् , पृथिव्या मेदिन्या भूषणमलङ्कारम् । भारतीयः-कथम्भूतः जरासन्धः ? स्थितः कथं यथा ! दुःखम् , किं कुर्वन् ! आलोचयन् , किम् ? कार्यम् , कथम्भूतः ? सोता चिन्ताकुलः भूमिचिन्तया व्यग्रः केनोपायेनावनिर्मम स्थिरा भविष्यतीति स्मरणव्यासः, किं कृल्या ! श्रीयहं प्राप्य, कथम्भूतम् ! भूषणम् , पुनः कथम्भूतम् ? आललं मनोहरहरितालादिरसचित्रलिखितभित्तिकमित्यर्थः । कथम्भूतः १ कान्तः कमनीयमूर्तिः, पुनः पृच्याः पाता रक्षकः ।
अज्ञातेति-अतप्यत सन्तापेनान्वभूयत स रामः, क्व ? सौधे, कथम्भूते ? शीतेऽपि शीतलेऽपि पुनः धौते शुद्धीकृते, केन ? विधुना चन्द्रेण, किं कुर्वन् ? शत्रु रावणं विरिस्सन् संहतुमिच्छन् , कथम्भूतम् ? अशातचरितमविदितचेष्टं खेचरविद्याभ्याससम्भूतेः, पुनः श्रीवधूहरणोद्यतं सीताहरणतत्परम् ।
भारतीयः-जरासन्धः सौधेऽतप्यत, कथम्भूते सौधे १ विधुना फ: रेण धौते शुद्ध, किं कुर्वन् ? शत्रु नारायणं विरित्सन् , कथम्भूतम् ? श्रीवधूहरणोद्यतं लक्ष्मीललनापहारोद्यतम् । शेषं प्राग्वत् ॥१-४||
सत्यग्रेसरसीतापहारिण्येपेत्यलोकयत् ।
यां यां तया तयारत्या दूनः परमकाष्ठया ॥५॥ अन्वय-तस्मिन्काले चिसस्थमनुजं पुरुषोत्तम दूरतः पश्यन् जरासंधो रामोवभिया युतः तथा विराधितं वैरिभीमहानियमोद्यतं तं कौरय्यम् उद्युक्त्या आश्वासयन् शुभाऽवहः ख्यातः पृथिव्याः पाता कान्तः, सीता चिन्ताकुलः कार्यम् आलोचयन् दुःखं स्थितः ।
उस शरत्कालमें भी अहर्निश मनमें बसे पुरुषोत्तम नारायण रूपी शत्रुको दूरले ही सोचकर जरासंघपर शत्रुका व्यर्थ न होनेवाला भय छा जाता था, पूर्वोक्त प्रकारसे उत्तेजित किये गये प्रमुख शत्रु भीमके विनाशकी प्रतिज्ञाके पालक कौरव राजा दुर्योधनको बड़े-बड़े
आश्वासन देकर स्थिर करते हुए यह पुण्यसे विमुख तथापि ख्यात, अपने राज्यफी सुरक्षाके लिए चिन्तित, पृथ्वीके पालक रूपसे ज्ञात तथा सुन्दर वह (जरासंध) सुसजित तथा पूर्ण रूपसे चित्रित शोभन भवन में पहुँचकर भावी कर्तव्यका विचार करता हुआ दुःखसे समय बिता रहा था ॥१-३॥
प्रतिष्ठा तथा पत्नीके हरण के लिए प्रवृत्त तथा अज्ञात शील एवं गन्तव्य शत्रुके धधके लिए उत्सुक राम चन्द्रिकासे शावित, सुधामय तथा शीतल वातावरण में भी सन्तप्त हुए थे [राज्यलक्ष्मी रूपीके वधूके अपहरणके लिए तत्पर तथा अपनी आक्रमण योजना और तयारीको गुप्त रखते हुए, शत्रु श्रीकृष्णजीके वधके लिए व्याकुल जरासंध कपूरसे धुले अत्यन्त शीतल राजभवनमें भी जल रहा था ] ॥४॥
१. सुधामय इत्यर्थः वनस्थत्वात् । २. श्लेषः-१०, ना.। सर्गेऽस्मिन्ननुपुष्टुप्छन्दः। ३. भने सरतीत्यप्रेसरा "पुरोऽग्रतोऽग्रेषु सत्तेः" इति टः। सतीनामग्रेसरा सत्यग्रेसरा सा चासौ सीसा घ सत्यग्रेसरा सीता "स्त्रीपुंनपुंसकादरेकार्थे नियां पुंवत्" इति युवभावः । सत्यनेस-प०,द.।